Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 043

BORI CE: 14-043-001

ब्रह्मोवाच
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्

BORI CE: 14-043-002

अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम्
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च

MN DUTT: 09-211-001

मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः
कुञ्जरो वाहनानां च सिंहचारण्यवासिनाम्
अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम्
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च

M. N. Dutt: Brahman said Among men, the royal Kshatriya is gifted with the middle quality. Among vehicles, the elephant (is so); and among dwellers of the forest the lion; among all (sacrificial) animals, the sheep; among all those that live in holes, is the snake; among cattle, the bull; among females, the male.

BORI CE: 14-043-003

न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः
एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः

MN DUTT: 09-211-002

न्यग्रोधे जम्बुवृक्षश्च पिप्पल: शाल्मलिस्तथा
शिंशपा मेषशृश्च तथा कीचकवेणवः

M. N. Dutt: There is no doubt in this that in this world, the Nyagrodha, the Jambu, the Pippala, the Shalmali, the Shinshapa, the Meshashringa, and the Kichaka, are the foremost ones among trees.

BORI CE: 14-043-004

हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्
श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः

BORI CE: 14-043-005

शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा
एते पर्वतराजानो गणानां मरुतस्तथा

MN DUTT: 09-211-003

एते दुमाणां राजानो लोकेऽस्मिन् नात्र संशयः
हिमवान् पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्
श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्वतः
गुरुस्कन्धो महेन्द्रश्च माल्यवान् पर्वतस्तथा
एते पर्वतराजानो गणानां मरुतस्तथा

M. N. Dutt: Himavat, Pariyatra, Pariyatra, Sahya, Vindhya, Trikutavat, Shveta, Nila, Bhasa, Kushthavat, Guruskandha, Mahendra, and Malayavat, these are the foremost of mountains. Likewise the Maruts are the foremost of the Ganas.

BORI CE: 14-043-006

सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः
यमः पितॄणामधिपः सरितामथ सागरः

MN DUTT: 09-211-004

सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः
यमः पितॄणामधिपः सरितामथ सागरः

M. N. Dutt: The Sun is the lord of all the planets, and the Moon of all the constellations. Yama is the lord of the departed manes; Ocean is the lord of all rivers.

BORI CE: 14-043-007

अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते

MN DUTT: 09-211-005

अम्भसां वरुणो राजा मरुतामिन्द्र उच्यते
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते

M. N. Dutt: Varuna is the king of the waters. Indra is said to be the king of the Maruts. Arka is the king of all hot bodies, and Indra of all luminous bodies.

BORI CE: 14-043-008

अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः

MN DUTT: 09-211-006

अग्निभूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः

M. N. Dutt: Agni is the eternal lord of the elements, and Brihaspati of the Brahmanas. Soma is the lord herbs, and Vishnu is the foremost of all that are gifted with might.

BORI CE: 14-043-009

त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः
दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा

MN DUTT: 09-211-007

त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः
दीक्षितानां तथा यज्ञो दैवानां मघवा तथा

M. N. Dutt: Tvashtri is the king of Rudras, and Shiva of all creatures. Sacrifice is the foremost of all initiatory rites and Maghavat of the celestials.

BORI CE: 14-043-010

दिशामुदीची विप्राणां सोमो राजा प्रतापवान्
कुबेरः सर्वयक्षाणां देवतानां पुरंदरः
एष भूतादिकः सर्गः प्रजानां च प्रजापतिः

MN DUTT: 09-211-008

दिशामुदीची विप्राणां सोमो राजा प्रतापवान्
कुबेरः सर्वरत्नानां देवतानां पुरंदरः

M. N. Dutt: The North is the lord of all the points of the compass; the energetic Soma is the lord of all learned Brahmanas. Kubera is the lord of all precious gems, and Purandara of all the celestials.

Corresponding verse not found in BORI CE

MN DUTT: 09-211-009

एष भूताधिपः सर्गः प्रजानां च प्रजापतिः
सर्वेषामेव भूतानामहं ब्रह्ममयो महान्

M. N. Dutt: Such is the highest creation among all entities. Prajapati is the lord of all creatures. Of all entities whatever, I, who am full of Brahma, am the foremost.

BORI CE: 14-043-011

सर्वेषामेव भूतानामहं ब्रह्ममयो महान्
भूतं परतरं मत्तो विष्णोर्वापि न विद्यते

MN DUTT: 09-211-009

एष भूताधिपः सर्गः प्रजानां च प्रजापतिः
सर्वेषामेव भूतानामहं ब्रह्ममयो महान्

MN DUTT: 09-211-010

भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते
राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान्
ईश्वरत्वं विजानीध्वं कर्तारमकृतं हरिम्

M. N. Dutt: Such is the highest creation among all entities. Prajapati is the lord of all creatures. Of all entities whatever, I, who am full of Brahma, am the foremost. There is no entity that is higher than myself or Vishnu. The great Vishnu, who is full of Brahma, is the king of kings over all. Know him to be the king, the creator, the uncreated Hari.

BORI CE: 14-043-012

राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान्
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-043-013

नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम्
देवदानवनागानां सर्वेषामीश्वरो हि सः

MN DUTT: 09-211-011

नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम्
देवदानवनागानां सर्वेषामीश्वरो हि सः

M. N. Dutt: He is the ruler of men and Kinnaras and Yakshas and Gandharvas, and snakes and Rakshasas, and celestials and Danavas and Nagas.

BORI CE: 14-043-014

भगदेवानुयातानां सर्वासां वामलोचना
माहेश्वरी महादेवी प्रोच्यते पार्वतीति या

MN DUTT: 09-211-012

भगदेवानुयातानां सर्वासा वामलोचना
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा

M. N. Dutt: Among those that are followed by persons full of desire is the great goddess Mahesvari having beautiful eyes.

BORI CE: 14-043-015

उमां देवीं विजानीत नारीणामुत्तमां शुभाम्
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा

MN DUTT: 09-211-013

उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम्
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा

M. N. Dutt: She is otherwisc called by the name of Parvati. Know that the goddess Uma is the foremost and the most auspicious of women. Ainong women who are a source of pleasure, the foremost are the Apsaras who are endued with great splendour.

BORI CE: 14-043-016

धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे

MN DUTT: 09-211-014

राजानो ब्राह्मणा धर्मसेतवः
तस्माद् राजा द्विजातीनां प्रयतेत स्म रक्षणे

M. N. Dutt: Kings are desirous of acquiring piety, and Brahmanas are causeways of Piety. Therefore, the king should always strive to protect the twice-born ones.

BORI CE: 14-043-017

राज्ञां हि विषये येषामवसीदन्ति साधवः
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः

MN DUTT: 09-211-015

धर्मकामाश्च राज्ञां हि विषये येषामवसीदन्ति साधवः
हीनास्ते स्वगुणैः सर्वैः प्रेत्य चोन्मार्गगामिनः

M. N. Dutt: Those kings in whose kingdoms good men languish are considered as bereft of the virtues of their order. Hereafter they have to go into wrong paths.

Corresponding verse not found in BORI CE

MN DUTT: 09-211-016

राज्ञां हि विषये येषां साधवः परिरक्षिताः
तेऽस्मिँल्लोके प्रमोदन्ते सुखं प्रेत्य च भुञ्जते

M. N. Dutt: Those kings in whose territories good men are protected, rejoice in this world and enjoy happiness in the next.

BORI CE: 14-043-018

राज्ञां तु विषये येषां साधवः परिरक्षिताः
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः

BORI CE: 14-043-019

अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा

BORI CE: 14-043-020

प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः

BORI CE: 14-043-021

ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः
धरणी सर्वभूतानां पृथिवी गन्धलक्षणा

BORI CE: 14-043-022

स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात्

BORI CE: 14-043-023

मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः

BORI CE: 14-043-024

लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम्
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्

MN DUTT: 09-211-016

राज्ञां हि विषये येषां साधवः परिरक्षिताः
तेऽस्मिँल्लोके प्रमोदन्ते सुखं प्रेत्य च भुञ्जते

MN DUTT: 09-211-017

प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्

MN DUTT: 09-211-018

अहिंसा परमो धर्मो हिंसा चाधर्मलक्षणा
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः

MN DUTT: 09-211-019

शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः

MN DUTT: 09-211-020

धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा

MN DUTT: 09-211-021

मनसो लक्षणं चिन्ता चिन्तोक्ता बुद्धिलक्षणा
मनसा चिन्तितानर्थान् बुद्ध्या चेह व्यवस्यति

MN DUTT: 09-211-022

बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः
लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम्

MN DUTT: 09-211-023

प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्

M. N. Dutt: Those kings in whose territories good men are protected, rejoice in this world and enjoy happiness in the next. Indeed, those great ones attain to the highest seat. Understand this, you foremost of twice-born ones! I shall after this describe the eternal characteristics of duties. Abstention from injury is the highest duty, Injury is a mark of sin. Splendour is the mark of the deities. Men have acts for their characteristics. Ether (or space) has sound for its characteristic. Wind has touch for its characteristic. The characteristic of luminous bodies is colour, and water has taste for its characteristic. Earth, which holds all entities, has smell for its characteristic. Speech has words for its characteristic, refined into vowels and consonants. Mind has thought for its characteristic. Thought has again, been said to be the characteristic of the understanding. The thing thought of by the mind are determined with accuracy by the understanding. There is no doubt in this, viz., that the understanding, by perseverance, perceives all things. The characteristic of mind is meditation. The characteristic of the good man is that he does not allow his acts to be noticed. Devotion has acts for its characteristic. Knowledge is the characteristic of renunciation. Therefore, kecping knowledge before his view, the man of understanding should practise renunciation.

BORI CE: 14-043-025

तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्
अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम्

MN DUTT: 09-211-024

संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः

M. N. Dutt: The man who follows renunciation and who is endued with knowledge, who is above all pairs of opposites, as also darkness, death, and decrepitude, attains to the highest goal.

BORI CE: 14-043-026

धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम्

MN DUTT: 09-211-025

धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया
गुणानां ग्रहणं सम्यग् वक्ष्याम्यहमतः परम्

M. N. Dutt: I have thus described to you duly what the characteristics are of duty. I shall, after this tell you of the comprehension of qualities.

BORI CE: 14-043-027

पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते

MN DUTT: 09-211-026

पार्थिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते

M. N. Dutt: Smell, which belongs to earth, is seized by the nose. The wind, which dwells in the nose is likewise appointed as an agent) in the perception of smell.

BORI CE: 14-043-028

अपां धातुरसो नित्यं जिह्वया स तु गृह्यते
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते

MN DUTT: 09-211-027

अपां धातू रसो नित्यं जिह्वया स तु गृह्यते
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते

M. N. Dutt: Taste is the essence of water. That is perceived by the tongue. Soma, who lives in the tongue, is appointed likewise in the perception of taste.

BORI CE: 14-043-029

ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते
चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते

MN DUTT: 09-211-028

ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते
चक्षुःस्थश्च सदाऽऽदित्यो रूपज्ञाने विधीयते

M. N. Dutt: The quality of a lighted body is colour. That is apprehended by the eye. Aditya who always lives in the eye has been appointed in the perception of colour.

BORI CE: 14-043-030

वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः
त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते

MN DUTT: 09-211-029

वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः
त्वक्स्थश्चैव सदा वायुः स्पर्शने स विधीयते

M. N. Dutt: Touch always belongs to the wind (as its quality). That is perceived by the skin. The wind that always lives in the skin has been appointed in apprehending touch.

BORI CE: 14-043-031

आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः

MN DUTT: 09-211-030

आकाशस्य गुणो ह्येष श्रोत्रेण च स गृह्यते
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः

M. N. Dutt: The quality of a ether is sound. That is seized by the car. All the quarters, which live in the ear, have been appointed in apprehending sound.

BORI CE: 14-043-032

मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते
हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते

MN DUTT: 09-211-031

मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते

M. N. Dutt: The quality of the mind is thought. That is seized by the understanding. The upholder of consciousness, living in the heart, has been appointed in apprehending the mind.

BORI CE: 14-043-033

बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा
निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः

MN DUTT: 09-211-032

बुद्धिरध्यवसायेन ज्ञानेन च महांस्तथा
निश्चित्य ग्रहणाद् व्यक्तमव्यक्तं नात्र संशयः

M. N. Dutt: The understanding is appended in the form of determination or certitude, and principle of Greatness in the form of knowledge. The unperceived (Nature) has been, it is evident, appointed for the seizure of all things after certitude. There is no doubt in this.

BORI CE: 14-043-034

अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः

MN DUTT: 09-211-033

अलिग्रहणो नित्यः क्षेत्रज्ञे निर्गुणात्मकः
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः

M. N. Dutt: The Kshetrajna which is eternal and is shorn of qualities about its essence, is incapable of being seized by symbols. Hence, the characteristic of the Kshetrajna, which is without symbols, is purely knowledge.

BORI CE: 14-043-035

अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्
सदा पश्याम्यहं लीनं विजानामि शृणोमि च

MN DUTT: 09-211-034

अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्
सदा पश्याम्यहं लीनो विजानामि शृणोमि च

M. N. Dutt: The unmanifest lives in the symbol called. Kshetra, and is that in which the qualities are produced and absorbed. I always see, know, and hear it (though) it is hidden.

BORI CE: 14-043-036

पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति

MN DUTT: 09-211-035

पुरुषस्तद् विजानीते तस्मात् क्षेत्रज्ञ उच्यते
गुणवृत्तं तथा वृत्तं क्षेत्रज्ञः परिपश्यति

M. N. Dutt: Purusha knows it; therefore is he called Kshetrajna. The Kshetrajna perceives also the action of the qualities and absence of their actions.

BORI CE: 14-043-037

आदिमध्यावसानान्तं सृज्यमानमचेतनम्
न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः

MN DUTT: 09-211-036

आदिमध्यावसानान्तं सृज्यमानमचेतनम्
न गुणा विदुरात्मानं सृज्यमानाः पुनः पुनः

M. N. Dutt: The qualities, which are created repeatedly, do not know themselves, being unintelligent, as entities to be created and gifted with a beginning, middle, and end.

BORI CE: 14-043-038

न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति
गुणानां गुणभूतानां यत्परं परतो महत्

MN DUTT: 09-211-037

न सत्यं विन्दते कश्चित् क्षेत्रज्ञस्त्वेव विन्दति
गुणानां गुणभूतानां यत् परं परमं महत्

M. N. Dutt: No one else, but the Kshetrajna, comes by that which is the highest and great and which is above the qualities and those entities which are born of the qualities.

BORI CE: 14-043-039

तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित्
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ

MN DUTT: 09-211-038

तस्माद् गुणांश्च सत्त्वं च परित्यज्येह धर्मवित्
क्षीणदोषो गुणातीतः क्षेत्रमं प्रविशत्यथ

M. N. Dutt: Hence, who understands duties, renouncing qualities and the understanding, and having his destroyed, and transcending the qualities, enters the Kshetrajna.

BORI CE: 14-043-040

निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः

MN DUTT: 09-211-039

निर्द्वन्द्वो निमस्कारो नि:स्वाहाकार एव च
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः

M. N. Dutt: One who is free from all pairs of opposites, who never bends his head to any one, who is divested of Svaha, who is immovable, and hom ess, is the Kshetrajna. He is the Supreme Lord. one sons

Home | About | Back to Book 14 Contents | ← Chapter 42 | Chapter 44 →