Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 044

BORI CE: 14-044-001

ब्रह्मोवाच
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः

MN DUTT: 09-212-001

यदादिमध्यपर्यन्तं ग्रहणोपायमेव च
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः

M. N. Dutt: Brahmana said I shall now tell you truly about all that which has a beginning, middle, and end, and which has name and characteristics, together, the means of apprehension.

BORI CE: 14-044-002

अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः
श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः

MN DUTT: 09-212-002

अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः

M. N. Dutt: It has been said that the Day came first. Then came Night. The Months are said to have the lighted fortnights first. The constellations have Shravana for their first; the Seasons have that of dews (viz., Winter) for their first.

BORI CE: 14-044-003

भूमिरादिस्तु गन्धानां रसानामाप एव च
रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते
शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः

MN DUTT: 09-212-003

भूमिरादिस्तु गन्धानां रसानामाप एव च
रूपाणां ज्योतिरादित्यः स्पर्शानां वायुरुच्यते

M. N. Dutt: Earth is the source of all smells; and Water of all tastes. The Solar light is the source of all colours; the wind of all sensations of touch.

Corresponding verse not found in BORI CE

MN DUTT: 09-212-004

शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्

M. N. Dutt: Likewise of sound the source is space (or Ether). These are the qualities of elements. I shall, after this, describe that which is the first and the highest of all entities.

BORI CE: 14-044-004

अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्
आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते

MN DUTT: 09-212-004

शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्

MN DUTT: 09-212-005

आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते
सावित्री सर्वविद्यानां देवतानां प्रजापतिः

M. N. Dutt: Likewise of sound the source is space (or Ether). These are the qualities of elements. I shall, after this, describe that which is the first and the highest of all entities. The sun is the first of all luminous bodies. Fire is said to be the first of all the elements, Savitri is the first of all branches of learning. Prajapati is the first of all the celestials.

BORI CE: 14-044-005

सावित्री सर्वविद्यानां देवतानां प्रजापतिः
ओंकारः सर्ववेदानां वचसां प्राण एव च
यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते

MN DUTT: 09-212-006

ओङ्कारः सर्ववेदानां वचसां प्राण एव च
यदस्मिन् नियतं लोके सर्वं सावित्रिरुच्यते

M. N. Dutt: The syllable Om is the first of all the Vedas, and the vital air Prana is the first of all winds. Savitri is the first of all religious observances.

BORI CE: 14-044-006

गायत्री छन्दसामादिः पशूनामज उच्यते
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः

MN DUTT: 09-212-007

गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः

M. N. Dutt: The Gayatri is the first of all metres, goat is the first of all (sacrificial) animals, Kin are the first of all quadrupeds. The twice-born ones are the first of all human beings.

BORI CE: 14-044-007

श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्
परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः

MN DUTT: 09-212-008

श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्
सरीसृपाणां सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः

M. N. Dutt: The hawk is the first of all birds. Of sacrifices the first is the pouring of clarified butter on the fire. Of all reptiles the first, O foremost of twice-born ones, is the snake.

BORI CE: 14-044-008

कृतमादिर्युगानां च सर्वेषां नात्र संशयः
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा

MN DUTT: 09-212-009

कृतमादिर्युगानां च सर्वेषां नात्र संशयः
हिरण्यं सर्वरत्नामोषधीनां यवास्तथा

M. N. Dutt: The Krita is the first of all the cycles; there is no doubt in this. Gold is the first of all precious things.

BORI CE: 14-044-009

सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः

MN DUTT: 09-212-010

सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः

M. N. Dutt: Barely is the first of all plants. Food is the first of all things to be eaten or swallowed. Water is the first of all liquid substances to be drunk.

BORI CE: 14-044-010

स्थावराणां च भूतानां सर्वेषामविशेषतः
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः

MN DUTT: 09-212-011

स्थावराणां तु भूतानां सर्वेषामविशेषतः
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमतः स्मृतः

M. N. Dutt: Of all immobile objects without distinction, Plaksha is said to be the first, that ever holy field of Brahman.

BORI CE: 14-044-011

अहं प्रजापतीनां च सर्वेषां नात्र संशयः
मम विष्णुरचिन्त्यात्मा स्वयंभूरिति स स्मृतः

MN DUTT: 09-212-012

अहं प्रजापतीनां च सर्वेषां नात्र संशयः
मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति स स्मृतः

M. N. Dutt: Of all the Prajapatis I am the first. There is no doubt in this, Of inconceivable soul, the self consistent Vishnu is said to be my superior.

BORI CE: 14-044-012

पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः
दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा

MN DUTT: 09-212-013

पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा

M. N. Dutt: Of all the mountains the great Meru is said to be the first-born. Of all the cardinal and subsidiary points of the horizon, the eastern is said to be the foremost and first-born.

BORI CE: 14-044-013

तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः

MN DUTT: 09-212-014

तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः

M. N. Dutt: Ganga having three courses is said to be first-born of all rivers. Likewise, of all wells and reservoirs of waters, the ocean is said to be the first born.

BORI CE: 14-044-014

देवदानवभूतानां पिशाचोरगरक्षसाम्
नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः

MN DUTT: 09-212-015

देवदानवभूतानां पिशाचोरगरक्षसाम्
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः

M. N. Dutt: Ishvara is the Supreme Lord of all the celestials and Danavas and ghosts and Pishachas and snakes and Rakshasas, and human beings and Kinnaras and Yakshas.

BORI CE: 14-044-015

आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्
भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते

MN DUTT: 09-212-016

आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्
भूतं परतरं यस्मात् त्रैलोक्ये नेह विद्यते

M. N. Dutt: The great Vishnu, who is full of Brahma, than whom there is no higher being in the three worlds is the first of all the universe.

BORI CE: 14-044-016

आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च

MN DUTT: 09-212-017

आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च

M. N. Dutt: Of all the modes of life, that of the householder is the first. Of this there is not doubt. The Unmanifest is the source of all the worlds as well as is the end of every thing.

BORI CE: 14-044-017

अहान्यस्तमयान्तानि उदयान्ता च शर्वरी
सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम्

MN DUTT: 09-212-018

अहान्यस्तमयान्तानि उदयान्ता च शर्वरी
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम्

M. N. Dutt: Days end with the sun's setting and Nights with the sun's rising. The end of pleasure is always sorrow, and the end of sorrow is always pleasure.

BORI CE: 14-044-018

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

MN DUTT: 09-212-019

सर्वं क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम्

M. N. Dutt: All collections have expenditure for their end, ana all ascents have falls for their end. All associations have dissociations for their end, and life has death for its end.

BORI CE: 14-044-019

सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्
अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम्

MN DUTT: 09-212-020

सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्
अशाश्वतं हि लोकेऽस्मिन् सदा स्थावरजङ्गमम्

M. N. Dutt: All action ends in destruction, and all that is born is certain to meet with death. Every mobile and immobile thing in this world is fickle.

BORI CE: 14-044-020

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते

MN DUTT: 09-212-021

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये
सर्वमेतद् विनाशान्तं ज्ञानस्यान्तो न विद्यते

M. N. Dutt: Sacrifice, gift, penances, study, vow, observances, all these have destruction to their end. Of knowledge, there is no end.

BORI CE: 14-044-021

तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः
निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः

MN DUTT: 09-212-022

तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः
निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः

M. N. Dutt: Hence, one who has a tranquil soul, who has subjugated his senses, who is freed from the sense of mineness, who is devoid of egoism, is freed from all sins by pure knowledge.

Home | About | Back to Book 14 Contents | ← Chapter 43 | Chapter 45 →