Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 045

BORI CE: 14-045-001

ब्रह्मोवाच
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्
महाभूतारविष्कम्भं निमेषपरिवेष्टनम्

MN DUTT: 09-213-001

बुद्धिसारं मनःस्तम्भमिन्द्रियग्रामबन्धनम्
महाभूतपरिस्कन्धं निवेशपरिवेशनम्

M. N. Dutt: Brahman said The wheel of life moves on. It has the understanding for its strength; the mind for the pole; the group of senses for its fetters, the (five) great elements for its have, and home for its circumference.

BORI CE: 14-045-002

जराशोकसमाविष्टं व्याधिव्यसनसंचरम्
देशकालविचारीदं श्रमव्यायामनिस्वनम्

MN DUTT: 09-213-002

जराशोकसमाविष्टं व्याधिव्यसनसम्भवम्
देशकालविचारीदं श्रमव्यायामनिःस्वनम्

M. N. Dutt: It is possessed by decrepitude and sorrow and it has diseases and calamities for its progeny. That wheel relates in time and place. It has toil and exercise for its noise.

BORI CE: 14-045-003

अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्
सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम्

MN DUTT: 09-213-003

अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम्

M. N. Dutt: Day and Night are the rotations of that wheel. It is encircled by heat and cold. Pleasure and pain are its joints, are hunger and thirst are the nails fixed into it.

BORI CE: 14-045-004

छायातपविलेखं च निमेषोन्मेषविह्वलम्
घोरमोहजनाकीर्णं वर्तमानमचेतनम्

MN DUTT: 09-213-004

छायातपविलेखं च निमेषोन्मेषविह्वलम्
घोरमोहजलाकीर्णं वर्तमानमचेतनम्

M. N. Dutt: Sun-shine and shade are the ruts. It is capable of being moved during even such a short space of time as is taken up by the opening and the closing of the eyelid. It is covered with the dreadful waters of delusion. It is ever revolving and void of consciousness.

BORI CE: 14-045-005

मासार्धमासगणितं विषमं लोकसंचरम्
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम्

MN DUTT: 09-213-005

मासार्धमासगणितं विषमं लोकसंचरम्
तमोनियमपङ्कं च रजोवेगप्रवर्तकम्

M. N. Dutt: It is measured by months and half-months. It is not uniform (being ever changing), and moves through all the worlds. Penance and vows are its mud, Passions' force is its mover.

BORI CE: 14-045-006

सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम्
स्वरविग्रहनाभीकं शोकसंघातवर्तनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-213-006

महाहंकारदीप्तं च गुणसंजातवर्तनम्
अरतिग्रहणानीकं शोकसंहारवर्तनम्

M. N. Dutt: It is lighted up by the great egoism, and is sustained by the qualities. Vexations are the fastenings that bind it around. It revolves in the midst of grief and destruction.

BORI CE: 14-045-007

क्रियाकारणसंयुक्तं रागविस्तारमायतम्
लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम्

MN DUTT: 09-213-007

क्रियाकारणसंयुक्तं रागविस्तारमायतम्
लोभेप्सापरिविक्षोभं विचित्राज्ञानसम्भवम्

M. N. Dutt: It has actions and the instruments of action. It is large and is extended by attachments. It is rendered unsteady by cupidity and desire. It is produced by varicgated Ignorance.

BORI CE: 14-045-008

भयमोहपरीवारं भूतसंमोहकारकम्
आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम्

MN DUTT: 09-213-008

भयमोहपरीवारं भूतसम्मोहकारकम्
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम्

M. N. Dutt: It is full of fear and delusion, and is the cause of the delusion of all beings. It moves towards joy and pleasure, and has desire and anger for its possession.

BORI CE: 14-045-009

महदादिविशेषान्तमसक्तप्रभवाव्ययम्
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते

MN DUTT: 09-213-009

महदादिविशेषान्तमसक्तं प्रभवाव्ययम्
मनोजवं मनःकान्तं कालचक्र प्रवर्तते

M. N. Dutt: It is made up of principles beginning with greatness and ending with the gross elements. It is marked by production and destruction going on ceaselessly. Its speed is like that of the mind, and it has the mind for its limit.

BORI CE: 14-045-010

एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम्
विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत्

MN DUTT: 09-213-010

एतद् द्वन्द्वसमायुक्तं कालचक्रमचेतनम्
विसृजेत् संक्षिपेच्चापि बोधयेत् सामरं जगत्

M. N. Dutt: This wheel of life which is connected with pairs of opposites and devoid of consciousness, the universe with the very immortals should cast away, abridge, and chcek.

BORI CE: 14-045-011

कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति

MN DUTT: 09-213-011

कालचक्रप्रवत्तिं च निवृत्तिं चैव तत्त्वतः
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति

M. N. Dutt: That man who ever understands correctly the motion and stoppage of this whcel of life, is never seen to be deluded, among all creatures.

BORI CE: 14-045-012

विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्

MN DUTT: 09-213-012

विमुक्तः सर्वसंस्कारैः सर्वद्वन्द्वविवर्जितः
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्

M. N. Dutt: Freed from all impressions, divested of all Pairs of opposites, freed froin all sins, he। attains to the highest goal.

BORI CE: 14-045-013

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः

MN DUTT: 09-213-013

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः

M. N. Dutt: The householder, the Brahmacharin the hermit and the mendicant, these are modes of life have all been said to the householder's mode for their root.

BORI CE: 14-045-014

यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी

MN DUTT: 09-213-014

यः कश्चिदिह लोकेऽस्मिन्नागमः परिकीर्तितः
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी

M. N. Dutt: The observance of every system of rules is prescribed in this world. Such observance has always been highly spoken of.

BORI CE: 14-045-015

संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः
जातौ गुणविशिष्टायां समावर्तेत वेदवित्

MN DUTT: 09-213-015

संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः
जातौ गुणविशिष्टायां समावर्तेत तत्त्ववित्

M. N. Dutt: He who has been first purified by ceremonies, who has duly observed vows, who belongs by birth to a family of high qualifications, and who understands the Vedas, should return (from his preceptor's house).

BORI CE: 14-045-016

स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह

MN DUTT: 09-213-016

स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह

M. N. Dutt: Always devoted to his married wife, acting like a good man, with his senses under control, and full of faith, one should in this world perform the five sacrifice.

BORI CE: 14-045-017

देवतातिथिशिष्टाशी निरतो वेदकर्मसु
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि

BORI CE: 14-045-018

न पाणिपादचपलो न नेत्रचपलो मुनिः
न च वागङ्गचपल इति शिष्टस्य गोचरः

MN DUTT: 09-213-017

देवतातिथिशिष्टाशी निरतो वेदकर्मसु
इज्याप्रदानयुक्तश्च यथाशक्ति यथासुखम्
न पाणिपादचपलो न नेत्रचपलो मुनिः
न च वागङ्गचपल इति शिष्टस्य गोचरः

M. N. Dutt: He who cats the residue after fecding celestials and guests, who is given to the observance of Vedic rites, who duly celebrates, according to his means, sacrifices and gifts, who is unduly active with his hands and feet, who is unduly active with his eye, who is devoted to penances, who is not unduly active with his words and limits, comes under the category of Shishta or the good.

BORI CE: 14-045-019

नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः
नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत्

MN DUTT: 09-213-018

नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत्

M. N. Dutt: One should always bear the sacred thread, wear white (clean) cloths, observe pure vows, and should always mix with good men, making gifts and practising self-control.

BORI CE: 14-045-020

जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्

MN DUTT: 09-213-019

जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः
वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम्

M. N. Dutt: One should govern his lust and stomach, practise universal compassion, and be characterised by good conduct. One should bear a bamboo-stick, and a water-pot filled with water.

BORI CE: 14-045-021

अधीत्याध्यापनं कुर्यात्तथा यजनयाजने
दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत्

MN DUTT: 09-213-020

अधीत्याध्यापनं कुर्यात् तथा यजनयाजने
दानं प्रतिग्रहं वापि षड्गुणां वृत्तिमाचरेत्

M. N. Dutt: Having studied, one should teach likewise should celebrate sacrifices himself and officiate at the sacrifices of others. One should also make gifts made to oneself. Indeed, one's conduct should be marked by these six deeds.

BORI CE: 14-045-022

त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः

MN DUTT: 09-213-021

त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविका
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः

M. N. Dutt: Know that three of these acts should form the livelihood of the Brahmanas, viz., teaching (pupils), officiating at the sacrifices of others, and the acceptance of gifts from a person who is pure.

BORI CE: 14-045-023

अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु

MN DUTT: 09-213-022

अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु

M. N. Dutt: As to the other duties which remain, numberir:g three viz., making of gifts, study, and sacrifice, these are accompanied by merit.

BORI CE: 14-045-024

तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः

MN DUTT: 09-213-023

तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः

M. N. Dutt: Observant of penances, self-controlled, practising universal mercy and forgiveness, and loO king upon all creatures impartially, the man who is conversant with duties should never be careless about those three acts.

BORI CE: 14-045-025

सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः

MN DUTT: 09-213-024

सर्वमेतद् यथाशक्ति विप्रो निर्वर्तयशुचिः
एवं युक्तो जयेत् स्वर्ग गृहस्थः संशितव्रतः

M. N. Dutt: The learned Brahmana of pure hear, who leads the domestic mode of life and practise rigid vows, thus devoted and thus performing all duties to the best of his power, succeeds in conquering the celestial region.

Home | About | Back to Book 14 Contents | ← Chapter 44 | Chapter 46 →