Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 056

BORI CE: 14-056-001

वैशंपायन उवाच
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्

MN DUTT: 09-225-001

वैशम्पायन उवाच स नं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्
दीर्घश्मश्रुधरं नृणां शोणितेन समुक्षितम्

M. N. Dutt: Vaishampayana said Seeing the king, who had become so, of frightful appearance, wearing a long beard smeared with the blood of human beings, the Brahmana Utanka, O king, did not become moved.

BORI CE: 14-056-002

चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः

BORI CE: 14-056-003

दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्
भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम

MN DUTT: 09-225-002

चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम

M. N. Dutt: That highly energetic monarch, inspiring terror in every breast and loO king like a second Yama, rising up addressed Utanka, saying, ‘By good luck, O best of Brahmanas, you have come to me at the sixth hour of the day when I am in search of food.

BORI CE: 14-056-004

उत्तङ्क उवाच
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः

MN DUTT: 09-225-003

राजन् गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः

M. N. Dutt: Utanka said O king, know that I have come here in course of my wanderings for the sake of my preceptor, The wise have said that while one is engaged for the sake of one's preceptor, one should not be injured.

BORI CE: 14-056-005

राजोवाच
षष्ठे काले ममाहारो विहितो द्विजसत्तम
न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै

MN DUTT: 09-225-004

षष्ठे काले ममाहारो विहितो द्विजसत्तम
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाद्य वै

M. N. Dutt: The king said O best of Brahmanas, food has been ordained for me at the sixth hour of the day. I am hungry. I cannot, therefore, allow you escape today.

BORI CE: 14-056-006

उत्तङ्क उवाच
एवमस्तु महाराज समयः क्रियतां तु मे
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम्

MN DUTT: 09-225-005

एवमस्तु महाराज समयः क्रियतां त मे
गुर्वर्थमभिनिवर्त्य पुनरेष्यामि ने वशम्

M. N. Dutt: Utanka said Let it be so, O king! Let this agreement be made with me! After I have ceased to wander for my preceptor I shall once more come and put myself within your power.

BORI CE: 14-056-007

संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम
त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर

MN DUTT: 09-225-006

संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर

M. N. Dutt: I have heard, O best of kings, that the object I seek for my preceptor is under your control, O king, therefore, O king I beg you for it.

BORI CE: 14-056-008

ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः
दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम

MN DUTT: 09-225-007

ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा
दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम

M. N. Dutt: You every day give many foremost of gems to superior Brahmanas. You are a giver, O king, from whom gifts may be accepted. know that I too am a worthy object of charity present before you, O best of kings.

BORI CE: 14-056-009

उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्

BORI CE: 14-056-010

सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किंचन
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा

MN DUTT: 09-225-008

उपाहृत्य गुरारर्थं त्वदायत्तमरिंदम
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्
सत्यं ते प्रतिजानामि नात्र मिथ्या कथंचन
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा

M. N. Dutt: Having accepted from you in gift that object for my preceptor, which is under your control, I shall, O king, on account of my agreement, once more come back to you and put myself under your power. I assure you truly of this. There is no falsehood in this. Never before have I spoken any falsehood, no not even in jest! What shall I say then of other occasions?

BORI CE: 14-056-011

सौदास उवाच
यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः
यदि चास्मि प्रतिग्राह्यः सांप्रतं तद्ब्रवीहि मे

MN DUTT: 09-225-009

सौदास उवाच यदि मत्तस्तवायत्तो गुर्वथैः कृत एव सः
यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद् वदस्व मे

M. N. Dutt: If the object you seck for your preceptor is capable of being placed in your hands by me. If। I be considered as one from whom a gift may be accepted, do you then say what that object is!

BORI CE: 14-056-012

उत्तङ्क उवाच
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ
सोऽहं त्वामनुसंप्राप्तो भिक्षितुं मणिकुण्डले

MN DUTT: 09-225-010

उत्तङ्क उवाच प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ
सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले

M. N. Dutt: Utanka said O foremost of men, O Saudasa, in my estimation you are a worthy person from whom gifts may be accepted. I have, therefore, come to you for begging of you the jewelled earrings (worn by your queen).

BORI CE: 14-056-013

सौदास उवाच
पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत

MN DUTT: 09-225-011

पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत

M. N. Dutt: Saudasa said Those jewelled ear-rings, O learned and twice-born Rishi, belong to my wife. They should be asked from her. Do you therefore, solicit some other things froin me. I shall give it to you, O you of excellent vows!

BORI CE: 14-056-014

उत्तङ्क उवाच
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम्
प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव

MN DUTT: 09-225-012

अलं ते व्यपदेशेन प्रमाणा यदि ते वयम्
प्रयच्छ कुण्डले मह्यं सत्यवाग् भव पार्थिव

M. N. Dutt: Utanka said If we be considered as any authority, do you cease then to urge this pretext. Do you give those jewelled ear-rings to me. Be truthful in speech, O king.

BORI CE: 14-056-015

वैशंपायन उवाच
इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम

BORI CE: 14-056-016

सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः

MN DUTT: 09-225-013

इत्युक्तस्त्वब्रवीद् राजा तमुत्तकं पुनर्वचः
गच्छ मद्वचनाद् देवीं ब्रूहि देहीति सत्तम
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः

M. N. Dutt: Vaishampayana said, Thus addressed, the king once addressed Utanka and said to him, Do you, at my word, go to my venerable queen, O best of men, and ask her saying, Give!' She of pure Vows, thus begged by you will certainly, at my command, give you, O foremost of twice-born persons, those jewelled ear-rings of hers without doubt. more

BORI CE: 14-056-017

उत्तङ्क उवाच
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर
स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति

MN DUTT: 09-225-014

उत्तङ्क उवाच क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर
स्वयं वापि भवान् पत्नी किमर्थं नोपसर्पति

M. N. Dutt: Utanka said Where, O king, shall I be able to meet your queen? Why do you not yourself go to her?

BORI CE: 14-056-018

सौदास उवाच
द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै

MN DUTT: 09-225-015

सौदास उवाच तां द्रक्ष्यति भवानद्य कस्मिंश्चिद् वननिर्झरे
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै

M. N. Dutt: Saudasa said You will find hier today near a forest fountain. I cannot see her today as the sixth hour of the day has come.

BORI CE: 14-056-019

उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ
मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम्

MN DUTT: 09-225-016

वैशम्पायन उवाच उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ
मदयन्तीं च दृष्ट्वा स ज्ञापयत् स्वप्रयोजनम्

M. N. Dutt: Vaishampayana said, Thus addressed, Utanka, O chief of Bharata's race, then left that place. Seeing Madayanti, he informed her of his object.

BORI CE: 14-056-020

सौदासवचनं श्रुत्वा ततः सा पृथुलोचना
प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय

MN DUTT: 09-225-017

सौदासवचनं श्रुत्वा ततः सा पृथुलोचना
प्रत्युवाच महाबुद्धिमुत्तकं जनमेजय

M. N. Dutt: Hearing the order of Saudasa, that lady of large eyes replied to the highly intelligent Utanka, O Janamejaya, in these words.

BORI CE: 14-056-021

एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ
अभिज्ञानं तु किंचित्त्वं समानेतुमिहार्हसि

MN DUTT: 09-225-018

एवमेतद् वद ब्रह्मन् नानृतं वदसेऽनघ
अभिज्ञानं तु किंचित् त्वं समानयितुपर्हसि

M. N. Dutt: It is even so, Otwice-born one. You should, however, O sinless one, assure me that you do not say what is untrue! You should bring me some signet from my husband.

BORI CE: 14-056-022

इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च
तैस्तैरुपायैः परिहर्तुकामा;श्छिद्रेषु नित्यं परितर्कयन्ति

MN DUTT: 09-225-019

इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महर्षयश्च
तैस्तैरुपायैरमहर्तुकामा श्छिद्रेषु नित्यं परितर्कयन्ति

M. N. Dutt: These celestial ear-rings of mine, made of rich gems, are such that the celestials and Yakshas and great Rishis always watch for opportunities for taking them away.

BORI CE: 14-056-023

निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेयुः
यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षयेयुः

MN DUTT: 09-225-020

निक्षिप्तमेतद् भुवि पन्नगास्तु रत्नं समासाद्य परामशेयुः
यक्षास्तेथोच्छिष्टधृतं सुराश्च निद्रावशाद् वा परिधर्षयेयुः

M. N. Dutt: If placed at any time on the Earth, this costly article would then be stolen by the Nagas. If worn by one who is impure on account of eating, it would then be taken away by the Yakshas. If the wearer falls asleep, the celestials would then take them away.

BORI CE: 14-056-024

छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ
देवराक्षसनागानामप्रमत्तेन धार्यते

MN DUTT: 09-225-021

छिद्रेष्वेतेष्विमे नित्यं ह्वियेते द्विजसत्तम
देवराक्षसनागानामप्रमत्तेन धार्यते

M. N. Dutt: O best of Brahmanas, these ear-rings are capable of being taken away when such opportunities come, by celestials and Rakshasas and Nagas, if worn by a careless person.

BORI CE: 14-056-025

स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते

MN DUTT: 09-225-022

स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः

M. N. Dutt: O best of twice-born ones, these ear-rings, day and night, always produce gold. At night, they shine brightly, attracting the rays of stars and constellations.

BORI CE: 14-056-026

एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते

MN DUTT: 09-225-023

एते ह्यमुच्य भगवन् क्षुत्पिपासाभयं कुतः
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते

M. N. Dutt: O holy one, if worn by any one, he would be freed from hunger and thirst and fear of every sort. The wearer of these ear-rings is freed also from the fear of poison and fire and every kind of danger.

BORI CE: 14-056-027

ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा
अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः

MN DUTT: 09-225-024

ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके

M. N. Dutt: If wom by one of short stature, these become short. If worn by one of tall stature, these grow in size.

BORI CE: 14-056-028

एवंविधे ममैते वै कुण्डले परमार्चिते
त्रिषु लोकेषु विख्याते तदभिज्ञानमानय

MN DUTT: 09-225-025

एवंविधे ममैते वै कुण्डले परमार्चित
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय

M. N. Dutt: Even of such virtucs are these ear-rings of mine. they lauded and honoured everywhere. Indeed, they are known over the three worlds. Do you, therefore, bring inc some sign. are

Home | About | Back to Book 14 Contents | ← Chapter 55 | Chapter 57 →