Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 057

BORI CE: 14-057-001

वैशंपायन उवाच
स मित्रसहमासाद्य त्वभिज्ञानमयाचत
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा

MN DUTT: 09-226-001

वैशम्पायन उवाच स मित्रसहमासाद्य अभिज्ञानमयाचत
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा

M. N. Dutt: Vaishampayana said Returning to king Saudasa who was always well-disposed towards all his friends, Utanka solicited him for some sign. That foremost one of Ikshaku's race then gave him a sign.

BORI CE: 14-057-002

सौदास उवाच
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले

MN DUTT: 09-226-002

सौदास उवाच न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले

M. N. Dutt: Saudasa said This my present condition is intolerable. I do not see any refuge. Knowing this to be my wish, do you give away the jewelled ear-rings.

BORI CE: 14-057-003

वैशंपायन उवाच
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्
श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले

MN DUTT: 09-226-003

इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्
श्रुत्वा च सा तदा प्रादात् ततस्ते मणिकुण्डले

M. N. Dutt: Thus addressed by the king, Utanka returned to the queen and reported to her the world of her husband. Hearing those words, the queen gave to Utanka her jewelled ear-rings.

BORI CE: 14-057-004

अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव

MN DUTT: 09-226-004

अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्
किमेतद् गुह्यवचनं श्रोतुमिच्छामि पार्थिव

M. N. Dutt: Having got the ear-rings, Utanka returned to the king and said to him, 'I wish to hear, O king, what the meaning is of those mysterious words which you said as a sign to your queen.

BORI CE: 14-057-005

सौदास उवाच
प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः

MN DUTT: 09-226-005

सौदास उवाच प्रजानिसर्गाद् विप्रान् वै क्षत्रियाः पूजयन्ति ह
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति वै

M. N. Dutt: Saudasa said Kshatriyas are seen to honour the Brahmanas from the very beginning of the creation. Towards the Brahmanas, however, many offences originate (on the part of the Kshatriyas).

BORI CE: 14-057-006

सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्
गतिमन्यां न पश्यामि मदयन्तीसहायवान्
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम

MN DUTT: 09-226-006

सोऽहं द्विजेभ्यः प्रणतो विप्राद् दोषमवाप्तवान्
गतिमन्यां न पश्यामि मदयन्तीसहायवान्

M. N. Dutt: As for myself, I am always bent in humility before them. I am overtaken by a calamity through a Brahmana. Possessed of Madayanti, I do not see any other refuge.

Corresponding verse not found in BORI CE

MN DUTT: 09-226-007

न चान्यामपि पश्यामि गतिं गतिमतां वर
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम

M. N. Dutt: Indeed, O foremost of all persons, having a high goal, I do not see any other refuge for myself in the matter of approaching the celestial gates or in continuing here, O best of twice-born ones.

BORI CE: 14-057-007

न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः
शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम्

MN DUTT: 09-226-008

न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः
शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम्

M. N. Dutt: It is impossible for a king that is hostile to Brahmanas to continue living in this world or in acquiring happiness in the next.

BORI CE: 14-057-008

तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे

MN DUTT: 09-226-009

तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले
यः कृतस्तेऽद्य समय: सफलं तं कुरुध्व मे

M. N. Dutt: Hence have I given you these my jewelled ear-rings which were coveted by you. Do you now keep the agreement which you have made with me today.

BORI CE: 14-057-009

उत्तङ्क उवाच
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्
प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप

MN DUTT: 09-226-010

उत्तङ्क उवाच राजस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्
प्रश्नं च कंचित् प्रष्टु त्वां निवृत्तेऽस्मि परंतप

M. N. Dutt: Utanka said O king, I shall certainly carry out my promise. I shall truly return and place myself under your power. There is, however, a question, O scorcher of enemies which I wish to ask you.

BORI CE: 14-057-010

सौदास उवाच
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः
छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा

MN DUTT: 09-226-011

ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः
छेत्तास्मि सशयं तेऽद्य न मेऽत्रास्ति विचारणा

M. N. Dutt: Saudasa said Say, O learned Brahmana, what is in your mind. I shall certainly reply to your words. I shall remove whatever doubt may being your mind. I have no hesitation in this.

BORI CE: 14-057-011

उत्तङ्क उवाच
प्राहुर्वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः

MN DUTT: 09-226-012

प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः

M. N. Dutt: Utanka said Those who are skilled in the rules of duty, say that Brahmanas are of controlled speech. One who acts wrongly towards friends is considered as vile as a thief.

BORI CE: 14-057-012

स भवान्मित्रतामद्य संप्राप्तो मम पार्थिव
स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर

MN DUTT: 09-226-013

स भवान् मित्रतामद्य सम्प्राप्तो मम पार्थिव
स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ

M. N. Dutt: You, again, O king, have become my friend today. Do you then, O foremost of men, give me such advice as is approved by the wise.

BORI CE: 14-057-013

अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः
भवत्सकाशमागन्तुं क्षमं मम न वेति वा

MN DUTT: 09-226-014

अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः
भवत्सकाशमागन्तुं क्षमं मम न वेति वै

M. N. Dutt: As for myself, I have now obtained the fruition of my wishes. You, again, are a cannibal. Is it proper for me to return to you or not.

BORI CE: 14-057-014

सौदास उवाच
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन

MN DUTT: 09-226-015

सौदास उवाच क्षमं चेदिह वक्तव्यं तव द्विजवरोत्तम
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन

M. N. Dutt: Saudasa said If it is proper (for me), O foremost of superior Brahmanas, to say what you ask, I should then, O best of twice-born ones, tell you that you should never return to me.

BORI CE: 14-057-015

एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह
आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम्

MN DUTT: 09-226-016

एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह
आगच्छतो हि ते विप्र भवेन्मृत्युर्न संशयः

M. N. Dutt: O perpetuator of Bhrigu's race, by acting thus, you will secure your well-being. If you return, O learned Brahmana, you will surely meet with death.

BORI CE: 14-057-016

वैशंपायन उवाच
इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम्
समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान्

MN DUTT: 09-226-017

वैशम्पायन उवाच इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमतां हितम्
अनुज्ञाप्य स राजानमहल्यां प्रतिजग्मिवान्

M. N. Dutt: Thus addressed by the intelligent king about what was beneficial for him, Utanka took leave of the king and set out for the presence of Ahalya.

BORI CE: 14-057-017

गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति

MN DUTT: 09-226-018

गृहीत्वा कुण्डले दिव्ये गुरुपल्याः प्रियंकरः
जवेन महता प्रायाद् गौतमस्याश्रमं प्रति

M. N. Dutt: Desirous of doing what was agreeable to the wife of his preceptor, he took the ear-rings with him and started with great speed for reaching the hermitage of Gautama.

BORI CE: 14-057-018

यथा तयो रक्षणं च मदयन्त्याभिभाषितम्
तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत्

MN DUTT: 09-226-019

यथा तयो रक्षणं च मदयन्त्यभिभाषितम्
तथा ते कुण्डले बद्ध्वा तदा कृष्णाजिनेऽनयत्

M. N. Dutt: Protecting them even in the manner directed by Madayanti, that is, binding them within the folds of his black, deer-skin, he proceeded on his way.

BORI CE: 14-057-019

स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम्
बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः

MN DUTT: 09-226-020

स कस्मिंश्चित् क्षुधाविष्टः फलभारसमन्वितम्
बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः

M. N. Dutt: After he had proceeded for some distance, he became stricken with hunger. He there saw a Bilva tree covered down with the weight of (ripe) fruits. He climbed that tree.

BORI CE: 14-057-020

शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-226-021

शाखामासज्य तस्यैव कृष्णाजिनमरिंदम
पातयामास बिल्वानि तदा स द्विजपुङ्गवः

M. N. Dutt: Causing his deer-skin, O chastiser of enemies, to hang on a branch, that foremost of twice-born ones, then began to pluck some fruits.

Corresponding verse not found in BORI CE

MN DUTT: 09-226-022

अथ पातयमानस्य बिल्वापहृतचक्षुषः
न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने प्रभो
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै
बिल्वप्रहारैस्तस्याथ व्यशीर्यद् बन्धनं ततः

M. N. Dutt: While he was engaged in plucking those fruits with eyes set towards them, some of them dropped, O king, on that deer-skin, in which those ear-rings had been carefully tied by that foremost of Brahmanas. With the strokes of the fruits, the know became loosened.

BORI CE: 14-057-021

विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले

MN DUTT: 09-226-023

सकुण्डलं तदजिनं पपात सहसा तरोः
विशीर्णबन्धने तस्मिन् गते कृष्णाजिने महीम्
अपश्यद् भुजगः कश्चित् ते तत्र मणिकुण्डले

M. N. Dutt: Suddenly that deer-skin, with the ear-rings in it, dropped down. When the know being unfastened, the deer-skin fell down on the ground, a snake who was there saw those jewelled ear-rings.

BORI CE: 14-057-022

ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले

BORI CE: 14-057-023

ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः

MN DUTT: 09-226-024

ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह
पपात वृक्षात् सोद्वेगो दुःखात् परमकोपनः
स दण्डकाष्ठमादाय वल्मीकमखनत् तदा

M. N. Dutt: That snake belonged to the race of Airavata. Promptly he took up the ear-rings in his mouth and then entered an ant-hill. Seeing the ear-rings taken by that snake, Utanka, filled with anger and in great anxiety of mind, came down from the tree. Taking his staff he began to pierce that ant-hill.

BORI CE: 14-057-024

स दण्डकाष्ठमादाय वल्मीकमखनत्तदा
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-226-025

अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत
क्रोधामर्षाभिसतंप्तस्तदा ब्राह्मणसत्तमः

M. N. Dutt: That best of Brahmanas, burning with anger and the desire for revenge, continually busied himself for thirty-five days in that work.

BORI CE: 14-057-025

तस्य वेगमसह्यं तमसहन्ती वसुंधरा
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा

MN DUTT: 09-226-026

तस्य वेगमसा तमसहन्ती वसुन्धरा
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला

M. N. Dutt: The goddess Earth, unable to bear the force of Utanka's walking staff and with body torn therewith, became greatly anxious.

BORI CE: 14-057-026

ततः खनत एवाथ विप्रर्षेर्धरणीतलम्
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्

BORI CE: 14-057-027

रथेन हरियुक्तेन तं देशमुपजग्मिवान्
वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम्

MN DUTT: 09-226-027

ततः खनत एवाथ विप्रर्धर्धरणीतलम्
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्
रथेन हरियुक्तेन तं देशमुपजग्मिवान्
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम्

M. N. Dutt: To that twice-born Rishi then, who continued to dig the Earth from desire of making a path to the nether regions inhabited by the Nagas, the king of the celestial, armed with the thunder, came there, on his car drawn by green horses. Gifted with great energy, he saw that foremost of Brahmanas, as he sat there engaged in his task.

BORI CE: 14-057-028

स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः
उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै

MN DUTT: 09-226-028

वैशम्पायन उवाच स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः
उत्तङ्कमब्रवीद् वाक्यं नैतच्छक्यं त्वयेति वै

M. N. Dutt: Vaishampayana continued : LoO king like a Brahmana stricken with the sorrow of Utanka, the king of the celestials addressed him, saying, 'This (purpose of thine) is impracticable of being accomplished.

BORI CE: 14-057-029

इतो हि नागलोको वै योजनानि सहस्रशः
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव

MN DUTT: 09-226-029

इतो हि नागलोको वै योजनानि सहस्रशः
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव

M. N. Dutt: The regions of the Nagas are thousands of Yojanas removed from this place. I think that your purpose is impossible of being achieved with your walking staff.

BORI CE: 14-057-030

उत्तङ्क उवाच
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम

MN DUTT: 09-226-030

उत्तङ्क उवाच नागलोके यदि ब्रह्मन् न शक्ये कुण्डले मया
प्राप्तुं प्राणान् विमोक्ष्यामि पश्यतस्तु द्विजोत्तम

M. N. Dutt: Utanka said If, O Brahmana, the ear-rings be not recovered by me from the regions of the Nagas, I shall renounce my life-breaths before your eyes, O foremost of twice-born persons.

BORI CE: 14-057-031

यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह

MN DUTT: 09-226-031

वैशम्पायन उवाच यदा स नाशकत् तस्य निश्चयं कर्तुमन्यथा
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह

M. N. Dutt: Vaishmpayana said When the thunder-armed Indra could not divert Utanka from his purpose, he united the latter's walking staff with the force of thunder.

BORI CE: 14-057-032

ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुंधरा
नागलोकस्य पन्थानमकरोज्जनमेजय

MN DUTT: 09-226-032

ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा
नागलोकस्य पन्थानमकरोज्जनमेजय

M. N. Dutt: Then, O Janamejaya, the Earth, opening with those strokes having the force of thunder, gave way to the (nether) regions inhabited by the Nagas.

BORI CE: 14-057-033

स तेन मार्गेण तदा नागलोकं विवेश ह
ददर्श नागलोकं च योजनानि सहस्रशः

MN DUTT: 09-226-033

स तेन मार्गेण तदा नागलोकं विवेश ह
ददर्श नागलोकं च योजनानि सहस्रशः

M. N. Dutt: By that path Utanka entered the world of Nagas. He saw that that region lying thousands of Yojanas on all sides.

BORI CE: 14-057-034

प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलंकृतैः
उपपन्नं महाभाग शातकुम्भमयैस्तथा

MN DUTT: 09-226-034

प्राकारनिचयैर्दिव्यैर्मणिमुक्तास्वलंकृतैः
उपपन्नं महाभाग शातकुम्भमयैस्तथा

M. N. Dutt: Indeed, O blessed one, it had many walls made of pure gold and decked with jewels and gems.

BORI CE: 14-057-035

वापीः स्फटिकसोपाना नदीश्च विमलोदकाः
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान्

MN DUTT: 09-226-035

वापी: स्फटिकसोपाना नदीश्च विमलोदकाः
ददर्श वृक्षांश्च बहून् नानाद्विजगणायुतान्

M. N. Dutt: There were many flue tanks of water furnished with flights of stair-cases made of pure crystal, and many rivers of clear and transparent water. He saw also many trees with various species of birds perching on them.

BORI CE: 14-057-036

तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः
पञ्चयोजनविस्तारमायतं शतयोजनम्

MN DUTT: 09-226-036

तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः
पञ्चयोजनविस्तारमायतं शतयोजनम्

M. N. Dutt: That perpetuator of Bhrigu's race saw the gate of that region which was full five Yojanas high and a hundred Yojanas in width.

BORI CE: 14-057-037

नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा
निराशश्चाभवत्तात कुण्डलाहरणे पुनः

MN DUTT: 09-226-037

नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत् तदा
निराशश्चाभवत् तत्र कुण्डलाहरणे पुनः

M. N. Dutt: Seeing the regions of the Nagas, Utanka became very dispirited. Indeed, he despaired of getting back the ear-rings.

BORI CE: 14-057-038

तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा

MN DUTT: 09-226-038

तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा

M. N. Dutt: Then there appeared to him a black horse with a white tail. His face and eyes were of a coppcry colour, O you of Kuru's race, and he secmed to blaze forth with energy.

BORI CE: 14-057-039

धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे
ऐरावतसुतेनेह तवानीते हि कुण्डले

MN DUTT: 09-226-039

धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे
ऐरावतसुतेनेह तवानीते हि कुण्डले

M. N. Dutt: Addressing Uttanka, he said, 'Do you blew into the Apana duct of my body. You will then, O learned Brahmana, get back your ear-rings which have been taken away by a descendant of Airvata's race.

BORI CE: 14-057-040

मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा

MN DUTT: 09-226-040

मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा

M. N. Dutt: Do not hate to do my order, O son. You did it often at the hermitage of Gautama in former days.

BORI CE: 14-057-041

उत्तङ्क उवाच
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति
यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम्

MN DUTT: 09-226-041

उत्तङ्क उवाच कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति
यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम्

M. N. Dutt: Utanka said How did I know you in the asylum of my preceptor? Indeed, I wish to hear how I did in those days what you order me to do now.

BORI CE: 14-057-042

अश्व उवाच
गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम्
त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः

BORI CE: 14-057-043

सततं पूजितो विप्र शुचिना भृगुनन्दन
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम्

MN DUTT: 09-226-042

अश्व उवाच गुरोगुरुं मां जानीहि ज्वलनं जातवेदसम्
त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः
विधिवत् सततं विप्र शुचिना भृगुनन्दन
तस्मा यो विधास्यामि तवैवं कुरु मा चिरम्

M. N. Dutt: The horse said Know, O learned Brahmana, that I am the preceptor of your preceptor, for I am the blazing Jatavedas (deity of fire). By you I was often adored for the sake of your preceptor, O child of Bhrigu's race, duly and with a pure heart and body. I shall therefore accomplish what is for your will-being. Do my bidding forthwith.

BORI CE: 14-057-044

इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया

MN DUTT: 09-226-043

इत्युक्तस्तु तथाकार्षीदुत्तङ्कश्चित्रभानुना
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया

M. N. Dutt: Thus addressed by the god of fire, Uttanka did as he was ordered. The deity then, pleased with him, blazed up for consuming everything.

BORI CE: 14-057-045

ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत
घनः प्रादुरभूद्धूमो नागलोकभयावहः

MN DUTT: 09-226-044

ततोऽस्य रोमकूपेभ्यो धम्यतस्तत्र भारता घनः प्रादुरभूद् धूमो नागलोकभयावहः

M. N. Dutt: From the pores of his body, O Bharata, on account of his very nature, a thick smoke came out threatening terrors to the world of Nagas.

BORI CE: 14-057-046

तेन धूमेन सहसा वर्धमानेन भारत
नागलोके महाराज न प्रज्ञायत किंचन

MN DUTT: 09-226-045

तेन धूमेन महता वर्धमानेन भारत
नागलोके महाराज न प्रज्ञायत किंचन

M. N. Dutt: With that powerful and wide-spreading smoke, O Bharata, everything became covered with darkness, so that nothing, O king, could any longer be seen in the world of the Nagas.

BORI CE: 14-057-047

हाहाकृतमभूत्सर्वमैरावतनिवेशनम्
वासुकिप्रमुखानां च नागानां जनमेजय

MN DUTT: 09-226-046

हाहाकृतमभूत् सर्वमैरावतनिवेशनम्
वासुकिप्रमुखानां च नागानां जनमेजय

M. N. Dutt: Cries of woe were heard throughout the place of the Airavatas, uttered by the Nagas headed by Vasuki, O Janamejaya.

BORI CE: 14-057-048

न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत
नीहारसंवृतानीव वनानि गिरयस्तथा

MN DUTT: 09-226-047

न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत
निहारसंवृतानीव वनानि गिरयस्तथा

M. N. Dutt: Covered by that smoke, the places could no longer be seen, O Bharata. These resembled forests and hills overwhelmed by a thick frost.

BORI CE: 14-057-049

ते धूमरक्तनयना वह्नितेजोभितापिताः
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः

MN DUTT: 09-226-048

ते धूमरक्तनयना वह्नितेजोऽभितापिताः
आजग्मुनिश्चयं ज्ञातुं भार्गवस्य महात्मनः

M. N. Dutt: With eyes that were red on account of that smoke and afflicted by the energy of the god of fire, the Nagas came out of their palaces to the greet son of Bhrigu's race for determining what was the matter.

BORI CE: 14-057-050

श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः
संभ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि

MN DUTT: 09-226-049

श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि

M. N. Dutt: Having heard what the matter was from that ascetic of incomparable energy, all the Nagas, with fear depicted on their eyes, offered him their adorations according to due forms.

BORI CE: 14-057-051

सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति

MN DUTT: 09-226-050

सर्वे प्राञ्जलो नागा वृद्धबालपुरोगमाः
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति

M. N. Dutt: Indeed, all the Nagas placing the old and the young ones before them, bowed to him with their heads and joining their hands addressed him, saying, 'Be pleased with us, O holy one.'

BORI CE: 14-057-052

प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते

MN DUTT: 09-226-051

प्रसाद्य ब्राह्मणं ते तु पाद्यमर्थ्य निवेद्य च
प्रायच्छन् कुण्डले दिव्ये पन्नगाः परमार्चिते

M. N. Dutt: Having pleased that Brahmana and offered him water to wash his feet and the ingredients of the Arghya (for honouring him), the Nagas gave him those celestial and highly-adored earrings.

BORI CE: 14-057-053

ततः संपूजितो नागैस्तत्रोत्तङ्कः प्रतापवान्
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत्

MN DUTT: 09-226-052

ततः स पूजितो नागैस्तदोत्तङ्कः प्रतापवान्
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसा तत्

M. N. Dutt: Thus honoured by them, Utanka of great prowess, going round the god of fire, started for the hermitage of his preceptor,

BORI CE: 14-057-054

स गत्वा त्वरितो राजन्गौतमस्य निवेशनम्
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ

MN DUTT: 09-226-053

स गत्वा त्वरितो राजन् गौतमस्य निवेशनम्
प्रायच्छत् कुण्डले दिव्ये गुरुपत्न्यास्तदानघ

M. N. Dutt: Indeed, going quickly to Gautama's hermitage, O king, he presented those earrings to the wife of his preceptor, O sinless one.

Corresponding verse not found in BORI CE

MN DUTT: 09-226-054

वासुकिप्रमुखानां च नागानां जनमेजय
सर्वे शशंस गुरवे यथावद् द्विजसत्तमः

M. N. Dutt: That best of Brahmanas also told his preceptor everything about Vasuki and the other Nagas that had occurred.

BORI CE: 14-057-055

एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले

MN DUTT: 09-226-055

एवं महात्मना तेन त्रील्लोकान् जनमेजय
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले

M. N. Dutt: It was thus, O Janamejaya, that the great Utanka, having wandered through the three worlds, fetched, those jewelled ear-rings (for his preceptor's wife).

BORI CE: 14-057-056

एवंप्रभावः स मुनिरुत्तङ्को भरतर्षभ
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि

MN DUTT: 09-226-056

एवंप्रभावः स मुनिरुत्तको भरतर्षभा परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि

M. N. Dutt: Of such prowess, O chief of Bharata's race, was the ascetic Utanka. So austere were the penances with which he was gifted. I have thus told you what you had asked me.

Home | About | Back to Book 14 Contents | ← Chapter 56 | Chapter 58 →