Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 058

BORI CE: 14-058-001

जनमेजय उवाच
उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः

MN DUTT: 09-227-001

जनमेजय उवाच उत्तङ्कस्य वरं दत्त्वा गोविन्दो द्विजसत्तम
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः

M. N. Dutt: Janamcjaya said After having conferred that boon on Utanka, O foremost of twice-born persons, what did the mighty-armed. Govinda of great celebrity next do?

BORI CE: 14-058-002

वैशंपायन उवाच
दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः

MN DUTT: 09-227-002

वैशम्पायन उवाच उत्तङ्कस्य वरं दत्त्वा प्रायात् सात्यकिना सह
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः

M. N. Dutt: Having granted that boon to Utanka, Govinda, accompanied by Satyaki, went to Dwraka on his car, drawn by his large quickcoursing horse.

BORI CE: 14-058-003

सरांसि च नदीश्चैव वनानि विविधानि च
अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम्

MN DUTT: 09-227-003

सरांसि सरितश्चैव वनानि च गिरीस्तथा
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम्

M. N. Dutt: Passing many lakes and rivers and forests and hills, he at last came upon the charming city of Dvaravati.

BORI CE: 14-058-004

वर्तमाने महाराज महे रैवतकस्य च
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा

MN DUTT: 09-227-004

वर्तमाने महाराज महे रैवतकस्य च
उपायात् पुण्डरीकाक्षो युयुधानानुपस्तदा

M. N. Dutt: It was at the time, O king, when the festival of Raivataka had begun, that he having eyes like lotus-petals arrived with Satyaki as his companion.

BORI CE: 14-058-005

अलंकृतस्तु स गिरिर्नानारूपविचित्रितैः
बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ

MN DUTT: 09-227-005

अलंकृतस्तु स गिरि नारूपैर्विचित्रितैः
बभौ रत्नमयैः कोशैः संवृतः पुरुषर्षभ

M. N. Dutt: Adorned with many beautiful things and covered with various Koshas made of jewels and gems, the Raivataka hill shone, O king, with great splendour.

BORI CE: 14-058-006

काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च
वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः

BORI CE: 14-058-007

दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह

MN DUTT: 09-227-006

काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह

M. N. Dutt: That high mountain, decked with excellent garlands of gold and gay festoons of flowers, with many large trees which looked like the Kalpa trees of Indra's garden, and with many golden poles on which were lighted lamps, shone in beauty through day and night. By the caves and fountains the light was so great that it appeared like a broad day.

BORI CE: 14-058-008

पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः
पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव

MN DUTT: 09-227-007

पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः
पुम्भिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्

M. N. Dutt: On all sides beautiful flags waved on the air with little bells that jingled continuously. The entire hill resounded with the sweet songs of men and women.

BORI CE: 14-058-009

मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत
गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः

BORI CE: 14-058-010

प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसंकुला
तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा

BORI CE: 14-058-011

विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान्
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्

MN DUTT: 09-227-008

अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत
गायतां पर्वतेन्द्रस्य दिवस्पृगिव निःस्वनः
प्रमत्तमत्त सम्मत्तक्ष्वेडितोत्क्रुष्टसंकुलः

MN DUTT: 09-227-009

तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः
विपणापणवान् रम्यो भक्ष्यभोज्यविहारवान्

MN DUTT: 09-227-010

वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्
सुरामैरैयमिश्रेण भक्ष्यभोज्येन चैव ह

M. N. Dutt: Raivataka presents a most delightful appearance like Meru with all his jewels and gems. Men and women excited and filled with delight, O Bharata, sang aloud. The swell of music which thus arose from that foremost of mountains appeared to touch the very heavens. Everywhere were heard spouts and loud whoops of men who were in all forms of excitement. The cackle of thousands of voices made that mountain delightful and charming. It was adorned with many shops and stalls filled with various foods and enjoyable article. There were heaps of cloths and garlands, and the music of Vinas and flutes and Mridangas was heard everywhere. Food mixed with wines of various kinds was stored here and there.

BORI CE: 14-058-012

सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्
बभौ परमकल्याणो महस्तस्य महागिरेः

MN DUTT: 09-227-011

दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्
बभौ परमकल्याणो महस्तस्य महागिरेः

M. N. Dutt: Gifts were being continually given to those that were distressed, or blind or helpless. For all this, the festival of that mountain became highly auspicious.

BORI CE: 14-058-013

पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः
विहारो वृष्णिवीराणां महे रैवतकस्य ह
स नगो वेश्मसंकीर्णो देवलोक इवाबभौ

MN DUTT: 09-227-012

पुण्यावसथवान् वीर पुण्यकृद्भिर्निषेवितः
विहारो वृष्णिवीराणां महे रैवतकस्य ह

M. N. Dutt: There were many sacred houses built on the breast of that mountain, O hero, within which lived many pious men. Even thus did the Vrishni heroes sport in that festival of Raivataka.

BORI CE: 14-058-014

तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्

BORI CE: 14-058-015

ततः संपूज्यमानः स विवेश भवनं शुभम्
गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम्

BORI CE: 14-058-016

विवेश च स हृष्टात्मा चिरकालप्रवासकः
कृत्वा नसुकरं कर्म दानवेष्विव वासवः

MN DUTT: 09-227-013

स नगो वेश्मसंकीर्णो देवलोक इवाबभौ
तदा च कृष्ण सांनिध्यमासाद्य भरतर्षभ
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्
ततः सम्पूज्यमानः स विवेश भवनं शुभम्
गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम्
विवेश च प्रहृष्टात्मा चिरकालप्रवासतः
कृत्वा नसुकरं कर्म दानवेष्विव वासवः
उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा
अभ्यगच्छन् महात्मानं देवा इव शतक्रतुम्

M. N. Dutt: Equipt with those palaces that mountain appeared like second Heaven. At the arrival Krishna, O chief of Bharata's race, that prince of mountains resembled the blessed mansion of Indra himself. Adored (by his relatives), Krishna then entered a beautiful palace. Satyaki also went to his own quarters with a delighted soul. Govinda entered his residence after a long absence, having accomplished deeds of great difficulty like Vasava amid the Danava host. The heroes of the Bhoja, Vrishni, and Andhaka races, all came forward to receive that great one like the deities advancing to receive the deity of a hundred sacrifices.

BORI CE: 14-058-017

उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-058-018

स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा
अभ्यवादयत प्रीतः पितरं मातरं तथा

MN DUTT: 09-227-014

स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा
अभ्यवादयत प्रीतः पितरं मातरं तदा

M. N. Dutt: Gifted with great intelligence, he honoured them in return and enquired after their wellbeing. With a pleased heart he then saluted his father and mother.

BORI CE: 14-058-019

ताभ्यां च संपरिष्वक्तः सान्त्वितश्च महाभुजः
उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः

MN DUTT: 09-227-015

ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः

M. N. Dutt: The mighty-armed hero was embraced by both of them and comforted too. He then took his seat with all the Vrishnis sitting around him.

BORI CE: 14-058-020

स विश्रान्तो महातेजाः कृतपादावसेचनः
कथयामास तं कृष्णः पृष्टः पित्रा महाहवम्

MN DUTT: 09-227-016

स विश्रान्तो महातेजाः कृतपादावनेजनः
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम्

M. N. Dutt: Having washed his feet and removed his fatigue, Krishna of mighty energy, as he sat there, then described the chief events of the great battle in answer to the questions put to him by his father.

Home | About | Back to Book 14 Contents | ← Chapter 57 | Chapter 59 →