Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 060

BORI CE: 14-060-001

वैशंपायन उवाच
कथयन्नेव तु तदा वासुदेवः प्रतापवान्
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः

BORI CE: 14-060-002

अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत
अप्रियं वसुदेवस्य मा भूदिति महामनाः

MN DUTT: 09-229-001

वैशम्पायन उवाच कथयन्नेव तु सदा वासुदेवः प्रतापवान्
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः
अभिमन्योर्वधं वीरः सोऽत्यक्रामन्महामतिः
अप्रियं वसुदेवस्य मा भूदिति महामतिः

M. N. Dutt: Vaishampayana said After the great Vasudeva of great prowess had finished his narration of the great battle of the Bharatas before his father, it was plain that that hero had passed over the destruction of Abhimanyu. The motive of the great one was that his father might not hear what was highly unpleasant to him.

BORI CE: 14-060-003

मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्
दुःखशोकाभिसंतप्तो भवेदिति महामतिः

MN DUTT: 09-229-002

मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्
दुःखशोकाभिसंतप्तो भवेदिति महामतिः

M. N. Dutt: Indeed, the intelligent Krishna did not wish that his father Vasudeva should, on hearing the dreadful intelligence of the death of his daughter's son, be afflicted with sorrow and grief.

BORI CE: 14-060-004

सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि

MN DUTT: 09-229-003

सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे
आचक्ष्व कृष्ण सौभद्रवमित्यपतद् भुवि

M. N. Dutt: (His sister) Subhadra, noticing that the slaughter of her son had not been mentioned, addressed her brother, saying, Do you narrate the death of my son, O Krishna!-and dropped down on the earth (in a swoon).

BORI CE: 14-060-005

तामपश्यन्निपतितां वसुदेवः क्षितौ तदा
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः

MN DUTT: 09-229-004

तामपश्यन्निपतितां वसुदेवः क्षितौ तदा
दृष्ट्वैव च पपातोळें सोऽपि दुःखेन मूर्छितः

M. N. Dutt: Vasudeva saw his daughter fallen on the ground. As soon as he saw this, he also fell down, deprived of his senses by grief.

BORI CE: 14-060-006

ततः स दौहित्रवधाद्दुःखशोकसमन्वितः
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत्

BORI CE: 14-060-007

ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन्

MN DUTT: 09-229-005

ततः स दौहित्रवधदुःखशोकसमाहतः
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत्
ननु त्वं पुण्डरीकाक्ष सत्यवाग् भुवि विश्रुतः
यद् दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन्

M. N. Dutt: (Regaining his senses) Vasudeva, afflicted with grief at the death of his daughter's son, O king, addressed Krishna, saying, O lotus-eyed one, you are famed on Earth for being truthful in speech. Why, however, O destroyer of enemies, do you not tell me today of the death of my daughter's son?

BORI CE: 14-060-008

तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे

MN DUTT: 09-229-006

तद् भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे

M. N. Dutt: O powerful one, tell me in full of the destruction of your sister's son! Having eyes resembling thine, alas, how was he killed in battle by enemies.

BORI CE: 14-060-009

दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते

MN DUTT: 09-229-007

दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते

M. N. Dutt: Since my heart does not from grief break into a hundred pieces, it seems, O you of the Vrishni race, that it does not die with men when its hour does not come.

BORI CE: 14-060-010

किमब्रवीत्त्वा संग्रामे सुभद्रां मातरं प्रति
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम

MN DUTT: 09-229-008

किमब्रवीत् त्वां संग्रामे सुभद्रां मातरं प्रति
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रिबो मम

M. N. Dutt: Oh, at the time of his fall, what words did he give utterance to, addressing his mother? O lotus-eyed one, what did that darling of mine, having restless eyes, say to me?

BORI CE: 14-060-011

आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम्

MN DUTT: 09-229-009

आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम्

M. N. Dutt: I hope he has not been killed by eneinies while retreating from battle with his back towards them? I hope, O Govinda, that his face did not become cheerless while fighting?

BORI CE: 14-060-012

स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः
बालभावेन विजयमात्मनोऽकथयत्प्रभुः

MN DUTT: 09-229-010

स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः
बालभावेन विनयमात्मनोऽकथयत् प्रभुः

M. N. Dutt: He was possessed, O Krishna, of great energy. From a spirit of childishness, that powerful hero, boasting (of his prowess) in my presence, used to speak of his skill (in battle).

BORI CE: 14-060-013

कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव

MN DUTT: 09-229-011

कच्चिन्न निकृतो बालो द्रोणकर्णकृपादिभिः
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव

M. N. Dutt: I hope that boy does not lie on the field, killed deceitfully by Drona and Karna and Kripa and others? Do you teli me this.

BORI CE: 14-060-014

स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम्
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम

MN DUTT: 09-229-012

स हि द्रोणं च भीष्मं च कर्णं च बलिनां वरम्
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम

M. N. Dutt: That son of my daughter always used to challenge Bhishma and that foremost of all powerful warriors, viz., Karna, in battle.

BORI CE: 14-060-015

एवंविधं बहु तदा विलपन्तं सुदुःखितम्
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत्

BORI CE: 14-060-016

न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि
न पृष्ठतः कृतश्चापि संग्रामस्तेन दुस्तरः

MN DUTT: 09-229-013

एवंविधं बहु तदा विलपन्तं सुदुःखितम्
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत्
न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि
न पृष्ठत: कृतश्चापि संग्रामस्तेन दुस्तरः

M. N. Dutt: His father who, from excess of grief, bewailed thus, Govinda, more afflicted than he, answered in these words, His face did not become cheerless as he fought in the van of battle. Dreadful though that battle was, he diu not turn his back upon it.

BORI CE: 14-060-017

निहत्य पृथिवीपालान्सहस्रशतसंघशः
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः

MN DUTT: 09-229-014

निहत्य पृथिवीपालान् सहस्रशतसंघशः
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः

M. N. Dutt: Having killed hundreds and thousands of kings of Earth, he was distressed by Drona and Karna and at last was killed by the son of Dushasana.

BORI CE: 14-060-018

एको ह्येकेन सततं युध्यमानो यदि प्रभो
न स शक्येत संग्रामे निहन्तुमपि वज्रिणा

MN DUTT: 09-229-015

एको होकेन सततं युध्यमाने यदि प्रभो
न स शक्येत संग्रामे निहन्तुमपि वज्रिणा

M. N. Dutt: If, O lord, he had been encountered, one to one, without intermission, he was incapable of being killed in battle by even the holder of the thunder-bolt.

BORI CE: 14-060-019

समाहूते तु संग्रामे पार्थे संशप्तकैस्तदा
पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे

MN DUTT: 09-229-016

समाहृते च संग्रामात् पार्थे संशप्तकैस्तदा
पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे

M. N. Dutt: When his father Arjuna was withdrawn from the main body by the Samsaptakas, Abhimanyu was surrounded by the enraged Kaurava-heroes headed by Drona in battle.

BORI CE: 14-060-020

ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः

MN DUTT: 09-229-017

ततः शत्रुवधं कृत्वा सुमहान्तं रणे पितः
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः

M. N. Dutt: Then, O father, after he had killed a very large number of enemies in battle, your daughter's son at last succumbed to the son of Dushasana.

BORI CE: 14-060-021

नूनं च स गतः स्वर्गं जहि शोकं महामते
न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित्

MN DUTT: 09-229-018

नूनं च स गतः स्वर्गे जहि शोकं महामते
न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः

M. N. Dutt: Forsooth, he has gone to the celestial region! Kill this grief of thine, O you of great intelligence! They who who are of purified understandings never languish when they meet with any calamity.

BORI CE: 14-060-022

द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम्

MN DUTT: 09-229-019

द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद् दिवम्

M. N. Dutt: He by whom Drona and Karna and others were checked in battle, heroes who were equal to Indra himself in power, why would not he ascend to the celestial region.

BORI CE: 14-060-023

स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः
शस्त्रपूतां हि स गतिं गतः परपुरंजयः

MN DUTT: 09-229-020

स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः
शस्त्रपूतां हि स गतिं गतः परपुरंजयः

M. N. Dutt: O irresistible one, do you kill this grief of thine! Do not allow yourself to be swayed by anger. That conqueror of hostile cities has attained to that sanctified and which depends upon death at the edge of weapons.

BORI CE: 14-060-024

तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम
दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह

MN DUTT: 09-229-021

तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम
दुःखार्ताधो सुतं प्राप्य कुररीव ननाद ह

M. N. Dutt: After the fall of that hero, this my sister Subhadra, stricken with grief, bewailed aloud, when she saw Kunti, like a female as prey.

BORI CE: 14-060-025

द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम्

MN DUTT: 09-229-022

द्रौपदी च समासाद्य पर्यपृच्छत दुःखिता
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम्

M. N. Dutt: When she met Draupadi, she asked her in grief, O reverend lady, where are all our sons? I wish to see them.

BORI CE: 14-060-026

अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत्

MN DUTT: 09-229-023

अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः
भुजाभ्यां परिगृह्येनां चुक्रुशुः परमार्तवत्

M. N. Dutt: Hearing her lamentations, all the Kauravaladies embraced her and wept sitting around her.

BORI CE: 14-060-027

उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः
क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह

MN DUTT: 09-229-024

उत्तरां चाब्रवीद् भद्रे भर्ता स क्व नु ते गतः
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह

M. N. Dutt: Seeing (her daughter-in-law) Uttara, she said, O blessed girl, where has your husband gone? when he returns, do you without losing a moment apprise me of it.

BORI CE: 14-060-028

ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः

MN DUTT: 09-229-025

ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः

M. N. Dutt: Alas, O daughter of Virata, as soon he heard my voice, he used to come out of his chamber without the loss of a moment. Why does not your husband come out today.

BORI CE: 14-060-029

अभिमन्यो कुशलिनो मातुलास्ते महारथाः
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम्

MN DUTT: 09-229-026

अभिमन्यो कुशलिनो मातुलास्ते महारथाः
कुशलं चाब्रुवन् सर्वे त्वां युयुत्सुमिहागतम्

M. N. Dutt: Alas, O Abhimanyu, your maternal uncles, powerful car-warriors, are all hale. They used to bless you when they saw you come here prepared to go out for battle.

BORI CE: 14-060-030

आचक्ष्व मेऽद्य संग्रामं यथापूर्वमरिंदम
कस्मादेव विलपतीं नाद्येह प्रतिभाषसे

MN DUTT: 09-229-027

आचक्ष्व मेऽद्य संग्रामं यथापूर्वमरिंदम
कस्मादेवं विलपतीं नाघेह प्रतिभाषसे

M. N. Dutt: Do you tell me the incidents of battle today as before, O chastiser of enemies. Oh, why do you not answer me today, me who am weeping so bitterly?

BORI CE: 14-060-031

एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम्
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत्

BORI CE: 14-060-032

सुभद्रे वासुदेवेन तथा सात्यकिना रणे
पित्रा च पालितो बालः स हतः कालधर्मणा

MN DUTT: 09-229-028

एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम्
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत्
सुभद्रे वासुदेवेन तथा सात्यकिना रणे
पित्रा च लालितो बालः स हतः कालधर्मणा

M. N. Dutt: Hearing these lamentations of this daughter of the Vrishni-race, Pritha, deeply stricken with grief, addressed her and slowly said, O Subhadra, though protected by Vasudeva and Satyaki and by his own father, your youthful son has yet been killed. That slaughter is due to the influence of Time.

BORI CE: 14-060-033

ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि
पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम्

MN DUTT: 09-229-029

ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि
पुत्रो हि तव दुर्घर्षः सम्प्राप्तः परमां गतिम्

M. N. Dutt: O daughter of Yadu's race, mortal your son was. Do not grieve. Irresistible in battle, your son has, forsooth, attained to the highest end.

BORI CE: 14-060-034

कुले महति जातासि क्षत्रियाणां महात्मनाम्
मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे

MN DUTT: 09-229-030

कुले महति जातासि क्षत्रियाणां महात्मनाम्
मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे

M. N. Dutt: You are born in a high family of great Kshatriyas. Do not grieve, O you of restless glances, O girl of eyes like lotus petals!

BORI CE: 14-060-035

उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी

MN DUTT: 09-229-031

उत्तरां त्वमवेक्षस्व गुर्विणी मा शुचः शुभे
पुत्रमेषा हि तस्याशु जनयिष्यति भाविनी

M. N. Dutt: Do you cast your eyes on Uttara, who is quick with child. O blessed lady do not give way to grief. This auspicious girl will soon bring forth a son to that hero!

BORI CE: 14-060-036

एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत्

BORI CE: 14-060-037

समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च
यमौ यमोपमौ चैव ददौ दानान्यनेकशः

BORI CE: 14-060-038

ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह
समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम्

BORI CE: 14-060-039

वैराटि नेह संतापस्त्वया कार्यो यशस्विनि
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम्

MN DUTT: 09-229-032

एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह
विहाय शोकं दुर्धर्षे श्राद्धमस्य ह्यकल्पयत्
समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च
यमौ यमोपमौ चैव ददौ दानान्यनेकशः
ततः प्रदाय बहीर्गा ब्राह्मणाय यदूद्वह
समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम्
वैराटि नेह संतापस्त्वया कार्यो ह्यनिन्दिते
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम्

M. N. Dutt: Having comforted her, thus, Kunti, knowing every duty, O perpetuator, of Yadu's race, casting off her grief, O irresistible one, made arrangements for Abhimanyu's obsequial rites, with the permission of king Yudhishthira and Bhima, and the twins (viz., Nakula and Sahadeva) who in prowess resembled Yama himself. She also made many presents to the Brahmanas, and bestowed upon them many kine, O perpetuator of Yadu's race. Then the Vrishni-dame (Kunti), comforted a little, addressed the daughter of Virata , saying, O faultless daughter of Virata, you should not grieve! For the sake of your husband, O you of round hips, protect the child in your womb.

BORI CE: 14-060-040

एवमुक्त्वा ततः कुन्ती विरराम महाद्युते
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम्

MN DUTT: 09-229-033

एवमुक्त्वा ततः कुन्ती विरराम महाद्युते
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम्

M. N. Dutt: Having said these words, O you of great splendour Kunti ceased. With her perinission I have brought Subhadra here.

BORI CE: 14-060-041

एवं स निधनं प्राप्तो दौहित्रस्तव माधव
संतापं जहि दुर्धर्ष मा च शोके मनः कृथाः

MN DUTT: 09-229-034

एवं स निधनं प्राप्तो दौहित्रस्तव मानद
संतापं त्यज दुधर्ष मा च शोके मनः कृथाः

M. N. Dutt: It was thus, O giver of honours, that your daughter's son was killed. Cast off your burning grief, O irresistible one! Indeed, do not set your heart on sorrow. burning grief, O irresistible one! Indeed, do not set your heart on sorrow.

Home | About | Back to Book 14 Contents | ← Chapter 59 | Chapter 61 →