Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 061

BORI CE: 14-061-001

वैशंपायन उवाच
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्

MN DUTT: 09-230-001

एतच्छुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्

M. N. Dutt: Vaishampayana said Having heard these words of his son, Vasudeva, that descendant of Shura, of righteous soul renouncing grief, made excellent obsequial offerings (to Abhimanyu).

BORI CE: 14-061-002

तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम्

MN DUTT: 09-230-002

तथैव वासुदेवश्च स्वस्रीयस्य महात्मनः
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम्

M. N. Dutt: Vasudeva also performed those rites for the ascension (to Heaven) of his great nephew, that hero who was ever the darling of his father (Vasudeva).

BORI CE: 14-061-003

षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम्

MN DUTT: 09-230-003

षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम्
विधिवद् भोजयामास भोज्यं सर्वगुणान्वितम्

M. N. Dutt: He duly fod six millions of Brahmanas, gifted with great energy, with edibles possessed of every recommendation.

BORI CE: 14-061-004

आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत्
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम्

BORI CE: 14-061-005

सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा
दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन्

MN DUTT: 09-230-004

आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत्
ब्राह्मणानां तदा कृष्णस्तदभूल्लोमहर्षणम्
सुवर्णं चैव गाश्चैव शयनाच्छादनानि च
दीयमानं तदा विप्रा वर्धतामिति चाब्रुवन्

M. N. Dutt: Presenting many clothes to them, Krishna satisfied the thirst for wealth of those Brahmanas. Wonderful were the heaps of gold, the number of kine and of beds and cloths, that were then given away. The Brahmanas loudly declared, Let (Krishna's wealth) increase.

BORI CE: 14-061-006

वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा
अतीव दुःखसंतप्ता न शमं चोपलेभिरे

MN DUTT: 09-230-005

वासुदवोऽथ दाशार्हो बलदेवः ससात्यकिः
अभिमन्योस्तदा श्राद्धमकुर्वन् सत्यकस्तदा

M. N. Dutt: Then Vasudeva of Dasharha's race, and Baladeva, and Satyaki, and Satyaka, each performed the obsequial rites of Abhimanyu.

BORI CE: 14-061-007

तथैव पाण्डवा वीरा नगरे नागसाह्वये
नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-230-006

अतीत दुःखसंतप्ता न शमं चोपलेभिरे
तथैव पाण्डवा वीरा नगरे नागसाह्वये

M. N. Dutt: Greatly stricken with grief, they could find no comfort. The same was the case with the sons of Pandu in the city of Hastinapure.

BORI CE: 14-061-008

सुबहूनि च राजेन्द्र दिवसानि विराटजा
नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत्
कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत

MN DUTT: 09-230-007

नोपगच्छन्त वै शान्तिमभिमन्युविनाकृताः
सुबहूनि च राजेन्द्र दिवसानि विराटजा
नाभुङ्क्त पतिदुःखार्ता तदभूत् करुणं महत्
कुक्षिस्थ एव तस्याथ गर्भो वै सम्प्रलीयत

M. N. Dutt: Deprived of Abhimanyu, they could get no peace of mind. The daughter of Virata, O king, for many days, totally abstained from all food, greatly afflicted by grief on account of the death of her husband. At this all her relatives, became plunged into excess of grief. They were all afraid that the embryo in her womb might be destroyed.

BORI CE: 14-061-009

आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा
आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम्
उत्तरां च महातेजाः शोकः संत्यज्यतामयम्

BORI CE: 14-061-010

जनिष्यति महातेजाः पुत्रस्तव यशस्विनि
प्रभावाद्वासुदेवस्य मम व्याहरणादपि
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम्

MN DUTT: 09-230-008

आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा
समागम्याब्रवीद् धीमान् पृथां पृथुललोचनाम्
उत्तरां च महातेजाः शोकः संत्यज्यतामयम्
भविष्यति महातेजाः पुत्रस्तव यशस्विनि
प्रभावाद् वासुदेवस्य मम व्याहरणादपि
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम्

M. N. Dutt: Then Vyasa, ascertaining the state of things by his spiritual vision, arrived there. The highly intelligent Rishi, gifted with great energy, arrived (at the palace), addressed Pritha of large eyes, as also Uttara herself, saying, Let this grief be given up! O famous lady, a son gifted with great energy will be born to you, through the power of Vasudeva and at my word. That son will rule the Earth after the Pandavas.

BORI CE: 14-061-011

धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत

BORI CE: 14-061-012

पौत्रस्तव महाबाहो जनिष्यति महामनाः
पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह

MN DUTT: 09-230-009

धनंजयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत
पौत्रस्तव महाभागो जनिष्यति महामनाः
पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः

M. N. Dutt: Seeing Dhananjaya, he said to him in the hearing of king Yudhishthira, the just and pleasing him with his words, O Bharata, Your grandson, O highly blessed one, will become a great prince! He will righteously govem the whole Earth to the verge of the sea.

BORI CE: 14-061-013

तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति

MN DUTT: 09-230-010

तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन
विचार्यमत्र न हि ते सत्यमेतद् भविष्यति

M. N. Dutt: Therefore, O foremost one of Kuru's race, renounce this grief, O mower of enemies! Do not doubt this! This will truly take place.

BORI CE: 14-061-014

यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा

MN DUTT: 09-230-011

यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन
पुरोक्तं तत् तथा भावा मा तेऽत्रास्तु विचारणा

M. N. Dutt: That which was uttered by the Vrishni-hero on a former occasion, will, surely, happen! Do not think otherwise.

BORI CE: 14-061-015

विबुधानां गतो लोकानक्षयानात्मनिर्जितान्
न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा

MN DUTT: 09-230-012

विबुधानां गतो लोकानक्षयानात्मनिर्जितान्
न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा

M. N. Dutt: As regards Abhimanyu, he has gone to the regions of the celestials, conquered by him with his own deeds. That hero should be grieved for by you or, indeed, by the other Kurus.

BORI CE: 14-061-016

एवं पितामहेनोक्तो धर्मात्मा स धनंजयः
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा

MN DUTT: 09-230-013

एवं पितामहेनोक्तो धर्मात्मा स धनंजयः
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत् तदा

M. N. Dutt: Thus addressed by his grandfather, Dhananjaya of righteous soul, O king, renounced his grief and even became cheerful.

BORI CE: 14-061-017

पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते
अवर्धत यथाकालं शुक्लपक्षे यथा शशी

MN DUTT: 09-230-014

पितापि तव धर्मज्ञ गर्भे तस्मिन् महामते
अवर्धत यथाकामं शुक्लपक्षे यथा शशी

M. N. Dutt: Your father, O prince, who are conversant with all duties, began to grow in that womb. O you of great intelligence, like the Moon, in the lighted fortnight.

BORI CE: 14-061-018

ततः संचोदयामास व्यासो धर्मात्मजं नृपम्
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत्

MN DUTT: 09-230-015

ततः संचोदयामास व्यासो धर्मात्मजं नृपम्
अश्वमेघ प्रति तदा ततः सोऽन्तर्हितोऽभवत्

M. N. Dutt: Then Vyasa urged the royal son of Dharma for celebrating the Horse-Sacrifice Having said so, he made himself invisible there and then.

BORI CE: 14-061-019

धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः
वित्तोपनयने तात चकार गमने मतिम्

MN DUTT: 09-230-016

धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद् वचः
वित्तस्यानयने तात चकार गमने मतिम्

M. N. Dutt: The intelligent king Yudhishthira, the just, hearing the words of Vyasa, set his mind on the journey for bringing wealth.

Home | About | Back to Book 14 Contents | ← Chapter 60 | Chapter 62 →