Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 062

BORI CE: 14-062-001

जनमेजय उवाच
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना
अश्वमेधं प्रति तदा किं नृपः प्रचकार ह

MN DUTT: 09-231-001

जनमेजय उवाच श्रुत्वैतद् वचनं ब्रह्मन् व्यासेनोक्तं महात्मना
अश्वमेधं प्रति तदा किं भूयः प्रचकार ह

M. N. Dutt: Janamejaya said Having heard these words, O twice-born one, that were spoken by the great Vyasa about the Horse-Sacrifice, what steps were taken by Yudhishthira.

BORI CE: 14-062-002

रत्नं च यन्मरुत्तेन निहितं पृथिवीतले
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम

MN DUTT: 09-231-002

रत्नं च यन्मरुत्तेन निहितं वसुधातले
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम

M. N. Dutt: Tell me, O foremost of twice-bom ones, how the king succeeded in obtaining the riches which Marutta had buried in the Earth!

BORI CE: 14-062-003

वैशंपायन उवाच
श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत्
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि

BORI CE: 14-062-004

श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता

BORI CE: 14-062-005

तपोवृद्धेन महता सुहृदां भूतिमिच्छता
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा

BORI CE: 14-062-006

भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः

BORI CE: 14-062-007

आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः

BORI CE: 14-062-008

इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः
तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः

BORI CE: 14-062-009

यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि
तदानयामहे सर्वे कथं वा भीम मन्यसे

BORI CE: 14-062-010

इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्

BORI CE: 14-062-011

रोचते मे महाबाहो यदिदं भाषितं त्वया
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति

BORI CE: 14-062-012

यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो
कृतमेव महाराज भवेदिति मतिर्मम

BORI CE: 14-062-013

ते वयं प्रणिपातेन गिरीशस्य महात्मनः
तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम्

BORI CE: 14-062-014

तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान्
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः

BORI CE: 14-062-015

रक्षन्ते ये च तद्द्रव्यं किंकरा रौद्रदर्शनाः
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे

BORI CE: 14-062-016

श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत
प्रीतो धर्मात्मजो राजा बभूवातीव भारत
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा

MN DUTT: 09-231-003

वैशम्पायन उवाच श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः
भ्रातॄन् सर्वान् समानाय्य काले वचनमब्रवीत्
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि
श्रुतं वो वचनं वीरा: सौहृदाद् यन्महात्मना
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता
तपोवृद्धेन महता सुहृदां भूतिमिच्छता
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा
भीष्मेण च महाप्राज्ञा गोविन्देन च धीमता

MN DUTT: 09-231-004

संस्मृत्य तदहं सम्यक् कर्तुमिच्छामि पाण्डवाः
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्

MN DUTT: 09-231-005

अनुबधे च कल्याणं यद् वचो ब्रह्मवादिनः
इयं हि वसुधा सर्वा क्षीणरत्ना कुरुद्वहाः

MN DUTT: 09-231-006

तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः
यद्येतद् वो बहुमतं मन्यध्वं वा क्षमं यदि
तथा यथाऽऽह धर्मेण कथं वा भीम मन्यसे
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्
रोचते मे महाबाहो यदिदं भाषितं त्वया
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति
यदि तत् प्राप्नुयामेह धनमाविक्षितं प्रभो
कृतमेव महाराज भवेदिति मतिर्मम
ते वयं प्रणिपातेन गिरीशस्य महात्मनः
तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम्
तद् वित्तं देवदेवेशं तस्यैवानुचरांश्च तान्
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः
रक्षन्ते ये च तद् द्रव्यं किन्नरा रौद्रदर्शनाः
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत
प्रीतो धर्मात्मजो राजा बभूवातीव भारत
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन् वचः

M. N. Dutt: Vaishampayana said Having heard the words of the Island-born ascetic king Yudhishthira the just, summoned all his brothers, viz., Arjuna and Bhimasena and the twin sons of Madri, in proper time and then said to them, You heroes, you have heard the words which the highly intelligent and great Krishna has said from his friendship for and the desire of doing good to the Kurus! Indeed you have heard those words that have been uttered by that ascetic of profuse penances, that great sage desirous of conferring prosperity on his friends, that preceptor of righteous conduct, viz., Vyasa of wonderful feats! You have heard what Bhishma also said, and what Govinda too of great intelligence has uttered. Remembering those words, you sons of Pandu, I wish to obey them duly! By obeying those words of theirs great blessedness will belong to all of you. Those words spoken by those utters of Brahma are certain (if obeyed) to produce considerable benefit. You perpetuators of Kuru's race, the Earth has become divested of her riches. You kings, Vyasa, therefore, informed us of the wealth of Marutta. If you think that wealth abundant or sufficient, how shall we bring it? What, O Bhima, do you think about this? us When the king, O perpetuator of Kuru's race, said these words, Bhimasena, joining his hands, said these words in reply, The words you have said, O you of mighty arms, on the subject of bringing the riches indicated by Vyasa, are approved by me? If, O powerful one, we succeed in getting the riches kept there by the son of Avikshita, then this sacrifice, o king, purposed by will be easily accomplished! This is what I think. We shall, therefore, bowing our heads to the great Girisha, and off-ring duc adoration to that deity, bring that wealth. Blessed be you. Pleasing that god of gods as companions and followers, in words, thought, and deed, we shall, forsooth, obtain that wealth. Those Kinnaras of dreadful appcarance who are protecting that treasure will certainly veiled to us if the great deity having the bull for his sign, becomes pleased with us! Hearing these words uttered by Bhima, O Bharata, king Yudhishthira the son of Dharma, become highly pleased. The others, headed by Arjuna, at the same time, said, So be it.

BORI CE: 14-062-017

कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे

MN DUTT: 09-231-007

कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे

M. N. Dutt: The Pandavas then, having resolved to bring that wealth, ordered their forced to march under the constellation Dhruva and on the day called by the same name.

BORI CE: 14-062-018

ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्

MN DUTT: 09-231-008

ततो ययुः पाण्डुसुता ब्राह्मणान् स्वस्ति वाच्य च
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्

M. N. Dutt: Making the Brahmanas utter benedictions on them, and having duly adored the great god Maheshvara, the sons of Pandu started on their enterprise).

BORI CE: 14-062-019

मोदकैः पायसेनाथ मांसापूपैस्तथैव च
आशास्य च महात्मानं प्रययुर्मुदिता भृशम्

MN DUTT: 09-231-009

मोदकैः पायसेनाथ मांसापूपैस्तथैव च
आशास्य च महात्मानं प्रययुर्मुदिता भृशम्

M. N. Dutt: Pleasing that great deity with Modakas and frumenty and with cakes made of meat, the sons of Pandu started with cheerful hearts.

BORI CE: 14-062-020

तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते

MN DUTT: 09-231-010

तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथा प्राहुः प्रहष्टमनसो द्विजण्या नागराश्च ते

M. N. Dutt: While they thus started, the citizens, and many foremost of Brahmanas, with cheerful hearts, uttered auspicious blessings (on their heads).

BORI CE: 14-062-021

ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः

MN DUTT: 09-231-011

ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च
ब्राह्मणानग्निसहितान् प्रययुः पाण्डुनन्दनाः

M. N. Dutt: The Pandavas, going round many Brahmanas who daily adored their fires, and bending their heads unto them, proceeded on their journey.

BORI CE: 14-062-022

समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्
धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम्

BORI CE: 14-062-023

मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्
संपूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः

MN DUTT: 09-231-012

समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्
धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम्
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः

M. N. Dutt: Taking the permission of king Dhritarashtra who was stricken with grief on account of the death of his sons, his queen (Gandhari), and Pritha also of large eyes, and keeping the Kaurava-prince Yuyutsu, the of Dhritarashtra, in the capital, they started, adored by the citizens and by many Brahmanas endued with great wisdom. son

Home | About | Back to Book 14 Contents | ← Chapter 61 | Chapter 63 →