Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 063

BORI CE: 14-063-001

वैशंपायन उवाच
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः
रथघोषेण महता पूरयन्तो वसुंधराम्

MN DUTT: 09-232-001

वैशम्पायन उवाच ततस्ते प्रययुर्हष्टा: प्रहष्टनरवाहनाः
रथघोषेण महता पूरयन्तो वसुंधराम्

M. N. Dutt: Vaishampayana said They then started with cheerful hearts, and accompanied by men and animals all of whom and which wcrc cqually cheerful. They filled the whole Earth with the loud clatter of their whecls.

BORI CE: 14-063-002

संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः
स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः

MN DUTT: 09-232-002

संस्तूयमानाः स्तुतिभिः सूतमागधवन्दिभिः
स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः

M. N. Dutt: Their praises sung by eulogists and Sutas and Magadhas and bards, and supported by their own army, they appeared like so many Suns adorned with their own rays.

BORI CE: 14-063-003

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट्

MN DUTT: 09-232-003

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट्

M. N. Dutt: With the white umbrella held over his head, king Yudhishthira shone with beauty like the lord of the stars on the night when he is at full.

BORI CE: 14-063-004

जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः

MN DUTT: 09-232-004

जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः
प्रत्यगृहाद् यथान्यायं यथावत् पुरुषर्षभः

M. N. Dutt: That foremost of men, the eldest son of Pandu, accepted, with due forms, the blessings and cheers of his gladdened subjects as he went on his way.

BORI CE: 14-063-005

तथैव सैनिका राजन्राजानमनुयान्ति ये
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत

MN DUTT: 09-232-005

तथैव सैनिका राजन् राजानमनुयान्ति ये
तेषां हलहलाशब्दो दिवं स्तब्वा व्यतिष्ठत

M. N. Dutt: About the soldiers who followed the king, their confused murmurs seemed to fill the entire sky.

BORI CE: 14-063-006

स सरांसि नदीश्चैव वनान्युपवनानि च
अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत

MN DUTT: 09-232-006

सरांसि सरितश्चैव वनान्युपवनानि च
अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत

M. N. Dutt: That army crossed many lakes and rivers and forests and pleasure gardens. They at last came upon the mountains.

BORI CE: 14-063-007

तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम्
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः
शिवे देशे समे चैव तदा भरतसत्तम

MN DUTT: 09-232-007

तस्मिन् देशे च राजेन्द्र यत्र तद् द्रव्यमुत्तमम्
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः

M. N. Dutt: Arrived at that region where that wealth was buried. O king, Yudhishthira fixed his camp with all his brothers and troops.

BORI CE: 14-063-008

अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान्
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम्

BORI CE: 14-063-009

प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः
कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन्

BORI CE: 14-063-010

कृत्वा च मध्ये राजानममात्यांश्च यथाविधि
षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः

BORI CE: 14-063-011

मत्तानां वारणेन्द्राणां निवेशं च यथाविधि
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत्

BORI CE: 14-063-012

अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे
यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा

BORI CE: 14-063-013

न नः कालात्ययो वै स्यादिहैव परिलम्बताम्
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम्

BORI CE: 14-063-014

श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः

BORI CE: 14-063-015

अद्यैव नक्षत्रमहश्च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु
अम्भोभिरद्येह वसाम राज;न्नुपोष्यतां चापि भवद्भिरद्य

MN DUTT: 09-232-008

शिवे देशे समे चैव तदा भरतसत्तम
अग्रतो ब्राह्मणान् कृत्वा तपोविद्यादमान्वितान्
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम्
आग्निवेश्यं च राजानो ब्राह्मणा: सपुरोधसः
कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन्
कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि
षट्पदं नवसंख्यानं निवेशं चक्रिरे द्विजाः
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि
कारयित्वा स राजेन्द्रो ब्राह्मणनिदमब्रवीत्
अस्मिन् कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे
यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत् तथा
न न: कालात्ययो वै स्यादिहैव परिलम्बताम्
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् श्रुत्वैतद् वचनं राज्ञो ब्राह्मणाः सपुरोधसः
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः
अद्यैव नक्षत्रमहश्च पुण्यं यतामहे श्रेष्ठतमक्रियासु
नुपोष्यतां चापि भवद्भिरद्य

M. N. Dutt: The region selected for the purpose, O chief of Bharata's race, was perfectly level and auspicious. There the king pitched his camp, placing in his van such Brahmanas as were gifted with penances and learning and selfcontrol, as also his priest Agniveshya, O you of Kurus' race, who was well-conversant with the Vedas and all their branches. Then the royal sons of Pandu, and the other kings, and the Brahmanas and priests well-skilled in sacrificial rites, having duly performed same propitiatory ceremonies, spread themselves all over that spot. Having duly placed the king and his ministers in the middle, the Brahinanas caused the camp to be pitched by laying out six roads and nine divisions. King Yudhishthira caused a separate encampment to be duly made for the infuriate elephants who accompanied his army. When everything was complete, he addressed the Brahmanas, saying, You foremost of Brahmanas, do that which you think should be done in view of the matter at hand. Indeed, let an auspicious day and constellation be fixed for it. Let not a long time pass away over our heads as we wait in suspense here. You foremost of learned Brahmanas, having formed this resolution, do what should be done after this! Hearing these words of the king, the Brahmanas with those amongst them who were well-skilled in the performance of religious rites, became filled with gladness and desirous of doing that was agrecable to king Yudhishthira the just, said these words in reply, This very day is an auspicious one with a auspicious constellation. We shall, therefore, try to celebrate those high rites we propose. We shall today, O king, live upon water alone. Do you all fast also today.

BORI CE: 14-063-016

श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः
ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः

MN DUTT: 09-232-009

श्रुत्वा तु तेषां द्विजशत्तमानां कृतोपवासा रजनी नरेन्द्रः
ऊषुः प्रतीताः कुशसंस्तरेषु यथाध्वरे प्रज्वलिता हुताशाः

M. N. Dutt: Hearing those words of those foremost Brahmanas, the royal sons of Pandu passed that night, abstaining from all food, and lying confidently on beds of Kusha-grass, like burning fires in a sacrifice.

BORI CE: 14-063-017

ततो निशा सा व्यगमन्महात्मनां; संशृण्वतां विप्रसमीरिता गिरः
ततः प्रभाते विमले द्विजर्षभा; वचोऽब्रुवन्धर्मसुतं नराधिपम्

MN DUTT: 09-232-010

ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः
ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन् धर्मसुतं नराधिपम्

M. N. Dutt: And the night wore away as they listened to the discourses of the learned Brahmanas. When the cloudless morning came, those foremost of Brahmanas addressed the royal son of Dharma, (saying as follows).

Home | About | Back to Book 14 Contents | ← Chapter 62 | Chapter 64 →