Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 065

BORI CE: 14-065-001

वैशंपायन उवाच
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम्

MN DUTT: 09-234-001

वैशम्पायन उवाच एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्
उपायाद् वृष्णिभिः सार्धं पुरं वारणसाह्वयम्

M. N. Dutt: Meanwhile, the highly energetic Vasudeva, accompanied by the Vrishnis, came to the city of Hastinapur.

BORI CE: 14-065-002

समयं वाजिमेधस्य विदित्वा पुरुषर्षभः
यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति

MN DUTT: 09-234-002

समयं वाजिमेधस्य विदित्वा पुरुषर्षभः
यथोक्तो धर्मपुत्रेण प्रव्रजन् स्वपुरी प्रति

M. N. Dutt: While leaving that city for returning to his own Dwraka, he had been requested by the son of Dharma to come back. Hence, knowing, that the tiine fixed for the Horse-Sacrifice had come, that foremost of men returned to Hastinapur.

BORI CE: 14-065-003

रौक्मिणेयेन सहितो युयुधानेन चैव ह
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा

BORI CE: 14-065-004

सारणेन च वीरेण निशठेनोल्मुकेन च
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा

MN DUTT: 09-234-003

रौक्मिणेयेन सहितो युयुधानेन चैव ह
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा
सारणेन च वीरेण निशठेनोल्मुकेन च
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा

M. N. Dutt: Accompanied by the son Rukmini, by Yuyudhana, by Charudeshana, by Shamva by Gada, by Kritavarman, by the heroic Sarana, by Nishatha and by Un-mukha, Vasudeva came, with Baladeva at the head of the train, and with Subhadra also accompanying him.

BORI CE: 14-065-005

द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः

MN DUTT: 09-234-004

द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः

M. N. Dutt: Indeed, that hero came for seeing Draupadi, Uitara and Pritha and for comforting those renowned Kshatriya-ladies who had been bereft of many of their protectors.

BORI CE: 14-065-006

तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः

MN DUTT: 09-234-005

तानागतान् समीक्ष्यैव धृतराष्ट्रो महीपतिः
प्रत्यगृह्वाद् यथान्यायं विदुरश्च महामनाः

M. N. Dutt: Seeing those heroes come, king Dhritarashtra, as also the great Vidura, received them with due honours.

BORI CE: 14-065-007

तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः
विदुरेण महातेजास्तथैव च युयुत्सुना

MN DUTT: 09-234-006

तत्रैव न्यवसत् कृष्णः स्वर्चितः पुरुषोत्तमः
विदुरेण महातेजास्तथैव च युयुत्सुना

M. N. Dutt: That foremost of men, viz., Krishna of great energy, worshipped by Vidura and Yuyutsu, continued to live in the Kuru capital.

BORI CE: 14-065-008

वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय
जज्ञे तव पिता राजन्परिक्षित्परवीरहा

MN DUTT: 09-234-007

वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय
जज्ञे तव पिता राजन् परिक्षित् परवीरहा

M. N. Dutt: It was while the Vrishni heroes, ) Janamejaya, were living in the Kuru-city, O king, that your father, that destroyer of hostile heroes, was born.

BORI CE: 14-065-009

स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः

MN DUTT: 09-234-008

स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः

M. N. Dutt: The royal Parikshit, O monarch, afflicted by the Brahima-weapon of Ashvatthama), upon coming out of the womb, lay still and motionless for he had no life. By his birth he had pleased the citizens but soon piunged them into grief.

BORI CE: 14-065-010

हृष्टानां सिंहनादेन जनानां तत्र निस्वनः
आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत्

MN DUTT: 09-234-009

हृष्टानां सिंहनादेन जनानां तत्र नि:स्वनः
प्रविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत्

M. N. Dutt: The citizens, learning of the birth of the prince, uttered a leonine shout. That noise proceeded to the utmost limit of every point of the compass. Soon, however, that noise ceased,

BORI CE: 14-065-011

ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः

MN DUTT: 09-234-010

ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः

M. N. Dutt: Krishna, his senses and inind considerably affected, with Yuyudhana in his company, entered speedily the inner apartments of the palace.

BORI CE: 14-065-012

ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः

MN DUTT: 09-234-011

ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः

M. N. Dutt: He saw his own paternal aunt (Kunti), coming, loudly weeping and calling upon him repeatedly.

BORI CE: 14-065-013

पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप

MN DUTT: 09-234-012

पृष्ठतो द्रौपदी चैव सुभद्रां च यशस्विनीम्
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप

M. N. Dutt: Behind her were Draupadi and the famous Subhadra, and the wives of the relatives of the Pandavas, all weeping piteously.

BORI CE: 14-065-014

ततः कृष्णं समासाद्य कुन्ती राजसुता तदा
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा

MN DUTT: 09-234-013

ततः कृष्णं समासाद्य कुन्तिभोजसुता तदा
प्रोवाच राजशार्दूल बाप्पगद्गदया गिरा

M. N. Dutt: Mecting Krishna, Kunti, that daughter of the Bhoja race, said to him in a voice choked with tears, Oforemost of monarchs.

BORI CE: 14-065-015

वासुदेव महाबाहो सुप्रजा देवकी त्वया
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्

MN DUTT: 09-234-014

वासुदेव महाबाहो सुप्रजा देवकी त्वया
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्

M. N. Dutt: O Vasudeva, O mighty-armed hero Devaki, by having borne you, has come to be considered as an excellent genetrix! You are our refuge and our glory! This race (of Pandu) depends upon you for its protector.

BORI CE: 14-065-016

यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव

MN DUTT: 09-234-015

यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव

M. N. Dutt: O Yadava hero, O powerful one this child of your sister's son, has come, out of the womb, killed by Ashvatthama. O Keshava, do you révive him!

BORI CE: 14-065-017

त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन
अहं संजीवयिष्यामि मृतं जातमिति प्रभो

MN DUTT: 09-234-016

त्वया ह्येतत् प्रतिज्ञातमैषीके यदुनन्दन
अहं संजीवयिष्यामि मृतं जातमिति प्रभो
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ

M. N. Dutt: O delighter of the Yadavas, this was vowed by you, O powerful one, when Ashvatthaman had inspired the blade of grass into a Brahmaweapon of great energy! Indeed, O Keshava, your words were thcsc; I shall revive that child if he comes out of the womb dead!

BORI CE: 14-065-018

सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-065-019

धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि

MN DUTT: 09-234-017

उत्तरां च सुभद्रां च द्रौपदीं मां च माधव
धर्मपुत्रं च भीमं च फाल्गुनं नकुलं तथा
सहदेवं च दुर्धर्ष सर्वान् नस्त्रातुमर्हसि

M. N. Dutt: That child, O son, has been born deed! Sec him, O foremost of men. You should, O Madhava, rescue Uttara and Subhadra and Draupadi and myself, and Dharma's son (Yudhishthira), and Bhima and Phalguna, and Nakula and the irresistible Sahadeva.

BORI CE: 14-065-020

अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे

BORI CE: 14-065-021

अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन

MN DUTT: 09-234-018

अस्मिन् प्राणा: समायत्ताः पाण्डवानां ममैव च
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन

M. N. Dutt: In this child arc fettered the life-breaths of the Pandavas and myself! O you of the Dasharha-race, on him depends the obsequial cake of Pandu, as also of my father-in-law, and of Abhimanyu too, blessed be you, that favourite nephew of yours who was so very like you! Do you do today what will be beneficial to all these! I urge you earnestly, O Janardana.

BORI CE: 14-065-022

उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन
अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः

MN DUTT: 09-234-019

उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन
अभिमन्योर्वचः कृष्ण प्रियत्वात् तन्न संशयः

M. N. Dutt: Uttara, O destroyer of enemies, always repeats the words said to her by Abhimanyu. Forsooth, O Krishna, those words were highly agreeable to her.

BORI CE: 14-065-023

अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति

MN DUTT: 09-234-020

अब्रवीत् किल दाशार्ह वैराटीमा निस्तदा
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति

M. N. Dutt: O you of the Dasharha-race. Arjuna's son said to this daughter of Virata, Your son, O blessed girl, will go to my maternal uncles.

BORI CE: 14-065-024

गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम्

MN DUTT: 09-234-021

गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम्

M. N. Dutt: Taking up his quarters with the Vrishnis and Andhakas, he will obtain from them the science of arms, indeed, various wonderful weapons and the whole of the science of polities and morality.

BORI CE: 14-065-025

इत्येतत्प्रणयात्तात सौभद्रः परवीरहा
कथयामास दुर्धर्षस्तथा चैतन्न संशयः

MN DUTT: 09-234-022

इत्येतत् प्रणयात् तात सौभद्रः परवीरहा
कथयामास दुर्घर्षस्तथा चैतन्न संशयः

M. N. Dutt: These were the words, O son, that that destroyer of hostile heroes, viz., the son of Subhadra, that irresistible hero, said to Uttara from his love for her.

BORI CE: 14-065-026

तास्त्वां वयं प्रणम्येह याचामो मधुसूदन
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम्

MN DUTT: 09-234-023

तास्त्वां वयं प्रणम्येह याचामो मधुसूदन
कुलस्यास्य हितार्थं तं कुरु कल्याणमुत्तमम्

M. N. Dutt: O destroyer of Madhu, bowing our heads to you, we pray you for making those words of Abhimanyu true! In view also of the time that has come, do you accomplish what is highly beneficial.

BORI CE: 14-065-027

एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि

MN DUTT: 09-234-024

एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन् भुवि
२७

M. N. Dutt: Having said these words to that hero of the Vrishni's race, Pritha of large eyes, raised her arms upwards and with the other ladies in her company, dropped down on the Earth.

BORI CE: 14-065-028

अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो

MN DUTT: 09-234-025

अब्रुवश्च महाराज सर्वाः सास्राविलेक्षणाः
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो

M. N. Dutt: All of them, with eyes rendered muddy by tears, repeatedly explained, saying, Alas, the son of Vasudeva's nephew has been born dead.

BORI CE: 14-065-029

एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः
भूमौ निपतितां चैनां सान्त्वयामास भारत

MN DUTT: 09-234-026

एवमुक्ते ततः कुन्ती पर्यगृह्णाज्जनार्दनः
भूमौ निपतितां चैनां सान्त्वयामास भारत

M. N. Dutt: After Kunti had said so, Janardana took hold of her, O Bharata, and gently raising her from the Earth, comforted her as follows.

Home | About | Back to Book 14 Contents | ← Chapter 64 | Chapter 66 →