Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 066

BORI CE: 14-066-001

वैशंपायन उवाच
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत्

BORI CE: 14-066-002

पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम्

MN DUTT: 09-235-001

वैशम्पायन उवाच उत्थितायां पृथायां तु सुभद्रा भ्रातर तदा
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत्
पुण्डरीकाक्ष पश्य त्वं पौत्रं पार्थस्य धीमतः
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम्

M. N. Dutt: Vaishampayana said After Kunti had sat up, Subhadra, seeing her brother, began to weep aloud, and stricken with excessive grief, said, O you having eyes like lotus-petals, look at the grandson of Arjuna of great intelligence! Alas, the Kururace having been thinned, a child has been born that is feeble and dead.

BORI CE: 14-066-003

इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता
सोत्तरायां निपतिता विजये मयि चैव ह

MN DUTT: 09-235-002

इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता
सोत्तरायां निपतिता विजये मयि चैव ह

M. N. Dutt: The blade of grass, uplifted by Drona's son for bringing about the destruction of Bhimasena, fell upon Uttara and Vijaya and myself.

BORI CE: 14-066-004

सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव
यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो

MN DUTT: 09-235-003

सेयं विदीर्णे हृदये मयि तिष्ठति केशव
यन्न नश्यामि दुर्धर्ष सहपुत्रं तु तं प्रभो

M. N. Dutt: Alas, that blade, O Keshava, is still existing (unexpected) in me, after having pierced my heart, since I do not, O irresistible hero, see this child with iny son.

BORI CE: 14-066-005

किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ

MN DUTT: 09-235-004

किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ

M. N. Dutt: What will the righteous-souled king Yudhishthira the just say? What will Bhimasena and Arjuna, and the two sons of Madravati also say?

BORI CE: 14-066-006

श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः

MN DUTT: 09-235-005

श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः

M. N. Dutt: Hearing that Abhimanyu's son was born and dead, the Pandavas, O you of Vrishni's race, will consider themselves as imposed upon by Ashvatthaman.

BORI CE: 14-066-007

अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः
ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः

MN DUTT: 09-235-006

अभिमन्युः प्रियः कृष्ण भ्रातृणां नात्र संशयः
ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः

M. N. Dutt: Abhimanyu, O Krishna, was, forsooth, the minion of all the Pandava-brother. Hearing this intelligence, what will those heroes, defeated by the weapon of Drona's son say?

BORI CE: 14-066-008

भवितातः परं दुःखं किं नु मन्ये जनार्दन
अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम

MN DUTT: 09-235-007

भवितातः परं दुःखं किं तदन्यज्जनार्दन
अभिमन्योः सुतात् कृष्ण मृताज्जातादरिंदम

M. N. Dutt: Bowing grief, O Janardana, can be greater than this, viz., that Abhimanyu's son should be born and dead?

BORI CE: 14-066-009

साहं प्रसादये कृष्ण त्वामद्य शिरसा नता
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम

MN DUTT: 09-235-008

साहं प्रसादये कृष्ण त्वामद्य शिरसा नता
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम

M. N. Dutt: Bowing to you with my head, O Krishna, I seek to please you today! See O foremost of men, these two standing here, viz., Pritha and Draupadi.

BORI CE: 14-066-010

यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन

BORI CE: 14-066-011

अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम
अहं संजीवयिष्यामि किरीटितनयात्मजम्

MN DUTT: 09-235-009

यदा द्रोणसुतो गर्भान् पाण्डूनां हन्ति माधव
तदा किल त्वया द्रौणिः क्रुद्धनोक्तोऽरिमर्दन
अकामं त्वां करिष्यामि ब्रह्मबन्धो नराधम
अहं संजीवयिष्यामि किरीटितनयात्मजम्

M. N. Dutt: When, O Madhava, the son of Drona tried to destroy the embryos even in the wombs of the ladies of the Pandavas, at that time, O grinder of enemies, you said in anger to Dronas son (even these words). O wretch of a Brahmana, O vilest of men I shall disappoint your wish! I shall revive the son of Kiritin's son.

BORI CE: 14-066-012

इत्येतद्वचनं श्रुत्वा जानमाना बलं तव
प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः

MN DUTT: 09-235-010

इत्येतद् वचनं श्रुत्वा जानानाहं बलं तव
प्रसादये त्वां दुर्धर्ष जीवतामभिमन्युजः

M. N. Dutt: Hearing these words of yours and wellknowing your power, I seek to gratify you, O irresistible hero! Let the son of Abhimanyu be revived.

BORI CE: 14-066-013

यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम्
सफलं वृष्णिशार्दूल मृतां मामुपधारय

MN DUTT: 09-235-011

यद्येतत् त्वं प्रतिश्रुत्य न करोषि वचः शुभम्
सकलं वृष्णिशार्दूल मृतां मामवधारय

M. N. Dutt: If having pledged yourself previously you do not accomplish your auspicious vow, do you then know for certain, O chief of the Vrishni race, that I shall put an end to my life.

BORI CE: 14-066-014

अभिमन्योः सुतो वीर न संजीवति यद्ययम्
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया

MN DUTT: 09-235-012

अभिमन्योः सुतो वीर न संजीवति यद्ययम्
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया

M. N. Dutt: If, O hero, this son of Abhimanyu does not revive when you, O irresistible one, are alive and near, of what other use will you be to me?

BORI CE: 14-066-015

संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम्
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः

MN DUTT: 09-235-013

संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम्
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः

M. N. Dutt: Do you, therefore, O irresistible one, revive this son of Abhimanyu, this child who has eyes similar to his, even as a rain-charged cloud revives the lifeless crops (on a field).

BORI CE: 14-066-016

त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः
स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम

MN DUTT: 09-235-014

त्वं हि केशव धर्मात्मा सत्यवान् सत्यविक्रमः
स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम

M. N. Dutt: You, O Keshava, are righteous-souled, truthful, and of prowess incapable of being baffled. You should, O chastiser of enemies make your words truthful.

BORI CE: 14-066-017

इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान्
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम्

MN DUTT: 09-235-015

इच्छन्नापि हि लोकांस्त्री जीवयेथा मृतानिमान्
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम्

M. N. Dutt: If only you wish it, you can revive the three worlds (of being) if dead! What need, I say, therefore, of this darling child, born but dead, of your sister's son?

BORI CE: 14-066-018

प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम्

MN DUTT: 09-235-016

प्रभावशास्मि ते कृष्ण तस्मात् त्वां याचयाम्यहम्
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम्

M. N. Dutt: I know your power, O Krishna! Therefore do I solicit you! Do you show this great favour to the sons of Pandu.

BORI CE: 14-066-019

स्वसेति वा महाबाहो हतपुत्रेति वा पुनः
प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि

MN DUTT: 09-235-017

स्वसेति वा महाबाहो हतपुत्रेति वा पुनः
प्रपन्ना मामियं चेति दयां कर्तुमिहार्हसि

M. N. Dutt: You should, O mighty-armed one, show mercy to this Uttara, or to me, thinking that I am your sister or even a mother who has lost her son, and one who has thrown herself upon your protection.

Home | About | Back to Book 14 Contents | ← Chapter 65 | Chapter 67 →