Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 067

BORI CE: 14-067-001

वैशंपायन उवाच
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्

MN DUTT: 09-236-001

वैशम्पायन उवाच एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः
तथेति व्याजहारोच्चै दयन्निव तं जनम्

M. N. Dutt: Vaishampayana said Thus addressed, O king, the destroyer of Keshni, greatly possessed by sorrow answered, So be it! These words were uttered with sufficicnt loudness and they pleased all the inmates of the inner apartments of the place.

BORI CE: 14-067-002

वाक्येन तेन हि तदा तं जनं पुरुषर्षभः
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव

MN DUTT: 09-236-002

वाक्येनतेन हि तदा तं जनं पुरुषर्षभः
ह्लादयामास स विभुर्धर्मार्ते सलिलैरवि

M. N. Dutt: The powerful Krishna, that foremost of men, by uttering these words, pleased all the people assembled there, like one pouring cold water on a person afflicted with sweat.

BORI CE: 14-067-003

ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि

BORI CE: 14-067-004

अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम्
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज

BORI CE: 14-067-005

शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः
वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः

MN DUTT: 09-236-003

ततः स प्राविशत् तूर्णं जन्मवेश्म पितुस्तवा अर्चि पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि
अपां कुम्भैः सुपूर्णश्च विन्यस्तैः सर्वतोदिशम्
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज
अस्त्रैश्च विमलैर्व्यस्तैः पावकैश्च समन्ततः
वृद्धाभिश्चापि रामाभिः परिचारार्थमावृतम्

M. N. Dutt: He then quickly entered the lying in-room in which your father was born. It was duly sanctificd, O king, with many garlands, of while flowers; with many well-filled waterpots arranged on every side; with char-coal, soaked in clarified butter of Tinduka-wood, and mustard-seeds, o you of mighty arms; with shining weapons properly arranged and several fires on every side. And it was filled with many agreeable and aged dames summoned for waiting.

BORI CE: 14-067-006

दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा
ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः

MN DUTT: 09-236-004

दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा
ददर्श च स तेजस्वी रक्षोनान्यपि सर्वशः
द्रव्याणि स्थापितानि स्म विधिवत् कुशलैर्जनैः
तथायुक्तं च तद् दृष्ट्वा जन्मवेश्म पितुस्तव

M. N. Dutt: It was also surrounded by many well-skilled and clever physicians, O you of great intelligence! Gifted with great energy, he also beheld there all articles that are destructive of Rakshasas, duly placed by persons knowing the subject. Seeing the lying-in-room in which your father was born thus equipt, Hrishikesha became very glad and said, Excellent, Excellent!'

BORI CE: 14-067-007

तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव
हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-067-008

तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्

MN DUTT: 09-236-005

हटोऽभवद्धषीकेशः साधु साध्विति चाब्रवीत्
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा
द्रौपदी त्वरिता गत्वा वैराटी वाक्यमब्रवीत्
अयमायाति ते भद्रे श्वशुरो मधुसूदनः

M. N. Dutt: When he of Vrishni's racc said so and presented such a chcerful look, Draupadi, going there quickly, addressed the daughter of Virata, saying, O blessed lady, here comes to you your father-in-law, the destroyer of Madhu, that ancient Rishi of inconceivable soul, that unvanquished one.

BORI CE: 14-067-009

अयमायाति ते भद्रे श्वशुरो मधुसूदनः
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-067-010

सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह
सुसंवीताभवद्देवी देववत्कृष्णमीक्षती

MN DUTT: 09-236-006

पुराणर्षिरचिन्त्यात्मा समीपमपराजितः
सापि बाष्पकलां वाचं निगृहाश्रूणि चैव ह
सुसंवीताभवद् देवी देववत् कृष्णमीयुषी

M. N. Dutt: Virata's daughter, checking her tears said these words in a voice chocked with grief. Covering herself properly, the pincess waited for Krishna like the celestials reverentially waiting for him.

BORI CE: 14-067-011

सा तथा दूयमानेन हृदयेन तपस्विनी
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्

MN DUTT: 09-236-007

सा तथा दूयमानेन हृदयेन तपस्विनी
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्

M. N. Dutt: The helpless lady with heart agitated by Sorrow, seeing Govinda coming, bewailed, saying :

BORI CE: 14-067-012

पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन

MN DUTT: 09-236-008

पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन

M. N. Dutt: O lotus-eyed one, sce us two deprived of our child! O Janardana, both Abhimanyu and myself have been equally killed.

BORI CE: 14-067-013

वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्

MN DUTT: 09-236-009

वार्ष्णेय मधुहन् वीर शिरसा त्वां प्रसादये
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्

M. N. Dutt: o you of Vrishni's race, O destroyer of Madhu, I seek to please you by bending my head, O hero to you! Do you revive this child of mine who has been consumed by the weapon of Drona's son.

BORI CE: 14-067-014

यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्

BORI CE: 14-067-015

अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो
अहमेव विनष्टा स्यां नेदमेवंगतं भवेत्

MN DUTT: 09-236-010

यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्
अजानतीमिपीकेयं जनित्री हन्त्विति प्रभो
अहमेव विनष्टा स्यां नैतदेवंगते भवेत्

M. N. Dutt: If king Yudhishthira the just, or Bhimasena, or yourself, O lotus-eyes one, had, on that occasion, said, Let the blade of grass destroy the unconscious mother, O powerful one, then I would have been destroyed and this would not have taken place.

BORI CE: 14-067-016

गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते

MN DUTT: 09-236-011

गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्
कृत्वा नृशंसं दुर्बुद्धिौणिः किं फलमश्नुते

M. N. Dutt: Alas, what benefit has been reaped by Drona's son by doing this cruel deed, viz., the destruction of the child in the womb by his Brahma-weapon.

BORI CE: 14-067-017

सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण
प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि

MN DUTT: 09-236-012

सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हणम्
प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि

M. N. Dutt: That self-same mother now seeks to please you, O slayer of enemies, by bending her head! Surely, O Govinda, I shall kill myself if this child does not revive.

BORI CE: 14-067-018

अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव

MN DUTT: 09-236-013

अस्मिन् हि बहवः साधो ये ममासन् मनोरथाः
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव

M. N. Dutt: In him, Orighteous one, I placed many expectations! Alas, when these have been frustrated by Drona's son, what necessity have I, O Keshava, to carry on the burden of life?

BORI CE: 14-067-019

आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन
अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम्

MN DUTT: 09-236-014

आसीन्मम मतिः कृष्ण पुत्रोत्सङ्गा जनार्दन
अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम्

M. N. Dutt: I hoped, O Krishna, that with my child on my lap, O Janardana, I would salute you with respect! Alas, O Keshava, that hope has beelu destroyed.

BORI CE: 14-067-020

चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः

MN DUTT: 09-236-015

चपलाक्षस्य दायादे मृतेऽस्मिन् पुरुषर्षभ
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः

M. N. Dutt: O foremost of all beings at the death of this heir of Abhimanyu of restless eyes, all my hopes have been destroyed.

BORI CE: 14-067-021

चपलाक्षः किलातीव प्रियस्ते मधुसूदन
सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम्

MN DUTT: 09-236-016

चपलाक्षः किलातीव प्रियस्ते मधुसूदन
सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम्

M. N. Dutt: Abhimanyu of restless eyes, O destroyer of Madhu, was exceedingly dear to you. Behold this child of his killed by the Brahma-weapon.

BORI CE: 14-067-022

कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम्

MN DUTT: 09-236-017

कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम्

M. N. Dutt: This child is very ungrateful and very heartless, like his father, for, sce, disregarding the prosperity and affluence of the Pandavas, he has gone to Yama's house.

BORI CE: 14-067-023

मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति

MN DUTT: 09-236-018

मया चैतत् प्रतिज्ञातं रणमूर्धनि केशवा अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति

M. N. Dutt: I had, before this, vowed, O Keshava, that if Abhimanuyu fell on the field of battle, O hero, I would follow him immediately.

BORI CE: 14-067-024

तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया
इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः

MN DUTT: 09-236-019

तच्च नाकरवं कृष्ण नृशंसां जीवितप्रिया
इदानीं मां गतां तत्र किं नु वक्ष्यति फाल्गुनिः

M. N. Dutt: I did not, however, keep my vow, cruel that I am and fond of life! If I go to him now, what indeed, will Phalguna's son say?

Home | About | Back to Book 14 Contents | ← Chapter 66 | Chapter 68 →