Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 068

BORI CE: 14-068-001

वैशंपायन उवाच
सैवं विलप्य करुणं सोन्मादेव तपस्विनी
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी

MN DUTT: 09-237-001

वैशम्पायन उवाच सैवं विलय करुणं सोन्मादेव तपस्विनी
उत्तरा न्यपतद् भूमौ कृपणा पुत्रगृद्धिनी

M. N. Dutt: Vaishampayana said The helpless Uttara, desirous of getting back her child, having thus bewailed, dropped down in sorrow on the earth like demented creature.

BORI CE: 14-068-002

तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम्
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः

MN DUTT: 09-237-002

तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम्
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः

M. N. Dutt: Sceing the princess fallen on the earth deprived of her son and with her body uncovered, Kunti as also all the (other) Bharata-ladies, deeply afflicted, began to weep aloud.

BORI CE: 14-068-003

मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम्
अप्रेक्षणीयमभवदार्तस्वरनिनादितम्

MN DUTT: 09-237-003

मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम्
अप्रेक्षणीयमभवदार्तस्वनविनादितम्

M. N. Dutt: Resounding with the voice of lamentation the palace of the Pandavas, O king, was soon converted into a house of sorrow where nobody could remain.

BORI CE: 14-068-004

सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता
कश्मलाभिहता वीर वैराटी त्वभवत्तदा

MN DUTT: 09-237-004

सा मुहूर्ते च राजेन्द्र पुत्रशोकाभिपीडिता
कश्मलाभिहता वीर वैराटी त्वभवत् तदा

M. N. Dutt: Greatly stricken with grief on account of her son, Virata's daughter, O king, seemed to be struck down for sometime by sorrow and cheerlessness.

BORI CE: 14-068-005

प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत्

MN DUTT: 09-237-005

प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ
अङ्कमारोष्य तं पुत्रमिदं वचनमब्रवीत्

M. N. Dutt: Regaining consciousness, O chief of Bharata's race, Uttara took up her child on her lap and said these words.

BORI CE: 14-068-006

धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम्

MN DUTT: 09-237-006

धर्मज्ञस्य सुतः स त्वमधर्मे नावबुध्यसे
यस्त्वं वृध्णिप्रवीरस्य कुरुषे नाभिवादनम्

M. N. Dutt: You are the child of one who knew every duty. Are you not conscious then of the sin you commit, since you do not salute this foremost one of the Vrishni's race?

BORI CE: 14-068-007

पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव
दुर्मरं प्राणिनां वीर काले प्राप्ते कथंचन

BORI CE: 14-068-008

याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह
मर्तव्ये सति जीवामि हतस्वस्तिरकिंचना

MN DUTT: 09-237-007

पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम्
दुर्मरं प्राणिनां वीर कालेऽप्राप्ते कथंचन
याहं त्वया विनायेह पत्या पुत्रेण चैव ह
मर्तव्ये सति जीवामि हतस्वस्तिरकिंचना

M. N. Dutt: O son, going to your father tell him these words of mine, viz., It is difficult for living creatures to die before their time comes, because through refit of you, my husband, and now deprived of my child also, I am yet alive when I should die, unendued as I am with everything auspicious and everything valuable.

BORI CE: 14-068-009

अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज
भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम्

MN DUTT: 09-237-008

अथवा धर्मराज्ञाहमनुज्ञाता महाभुज
भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम्

M. N. Dutt: O mighty-armed one, with the permission of king Yudhishthira the just. I shall swallow some dreadful poison or cast myself on the burning fire.

BORI CE: 14-068-010

अथ वा दुर्मरं तात यदिदं मे सहस्रधा
पतिपुत्रविहीनाया हृदयं न विदीर्यते

MN DUTT: 09-237-009

अथवा दुर्मरं तात यदिदं मे सहस्रधा
पतिपुत्रविहीनाया हृदयं न विदीर्यते

M. N. Dutt: O father, difficult of destruction is my heart since, though I am deprived of husband and child, that heart of mine does not brcak into a thousand pieces.

BORI CE: 14-068-011

उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम्
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे

MN DUTT: 09-237-010

उत्तिष्ठ पुत्र पश्येमां दुःखिता प्रपितामहीम्
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे

M. N. Dutt: Rise, O son, and see this your afflicted great grandmother! She is deeply stricken with grief, bathed in tears, exceedingly cheerless, and plunged in an ocean of sorrow.

BORI CE: 14-068-012

आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम्
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव

MN DUTT: 09-237-011

आर्यांच पश्य पाञ्चालीं सात्वती च तपस्विनीम्
मां च पश्य सुदुःखार्तो व्याधविद्धां मृगीमिव

M. N. Dutt: See the reverend princess of Panchala, and the helpless princess of the Sattata race! Look at myself, exceedingly afflicted with grief, and resembling a deer pierced by a hunter.

BORI CE: 14-068-013

उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम्

MN DUTT: 09-237-012

उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम्

M. N. Dutt: Rise, O child, and look at the face of this king, who is gifted with great wisdom, and possessed of eyes like lotus-petals and resembling your father of restless glances.

BORI CE: 14-068-014

एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः
उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत

MN DUTT: 09-237-013

एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः
उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयंस्ततः

M. N. Dutt: Seeing Uttara, whey bewailed thus, fallen on the earth, all those ladies, raising her, caused her to sit up.

BORI CE: 14-068-015

उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत्

MN DUTT: 09-237-014

उत्थाय च पुनधैर्यात् तदा मत्स्यपतेः सुता
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत्

M. N. Dutt: Having sat up, the daughter of the king of the Matsyas, summoning her patience, joined her hands in respect and touched the earth with her head for saluting Keshava having eyes like lotus petals.

BORI CE: 14-068-016

श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं संजहार तत्

MN DUTT: 09-237-015

श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत्

M. N. Dutt: Hearing those heart-rending lamentations of hers, that foremost of persons touched water and withdrew the (force of the Brahmaweapon.

BORI CE: 14-068-017

प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत्

BORI CE: 14-068-018

न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति
एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम्

MN DUTT: 09-237-016

प्रतिजज्ञे च दाशार्हस्तत्य जीवितमच्युतः
अब्रवीच्च विशुद्धात्मा सर्वे विश्रावयञ्जगत्
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद् भविष्यति
एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम्

M. N. Dutt: That hero of undecaying glory, belonging to the race of the Dasharhas, promised to revive the child. Then he of pure soul, said these words in the hearing of the whole universe, 'O Uttara, I never utter a falsehood. My words will prove true. I shall revive this child before all creatures.

BORI CE: 14-068-019

नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन
न च युद्धे परावृत्तस्तथा संजीवतामयम्

MN DUTT: 09-237-017

नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन
न च युद्धात् परावृत्तस्तथा संजीवतामयम्

M. N. Dutt: Never before have I uttered a falschood even in just. Never have I turned back from battle. (By the merit of those deeds) let this child revive.

BORI CE: 14-068-020

यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा

MN DUTT: 09-237-018

यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा

M. N. Dutt: As virtue is dear to me, as Brahmanas are especially dear to me, let Abhimanyu's son, who is born dead, revive.

BORI CE: 14-068-021

यथाहं नाभिजानामि विजयेन कदाचन
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः

MN DUTT: 09-237-019

यथाहं नाभिजानामि विजये तु कदाचन
विराधं तेन सत्येन मृतो जीवत्वयं शिशुः

M. N. Dutt: Never has a misunderstanding arisen between me and my friend Vijaya. Let this dead child revive by that truth.

BORI CE: 14-068-022

यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ
तथा मृतः शिशुरयं जीवतामभिमन्युजः

MN DUTT: 09-237-020

यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ
तथा मृतः शिशुरयं जीवतादभिमन्युजः

M. N. Dutt: As truth and virtue are always established in me, let this dead child of Abhimanyu revive.

BORI CE: 14-068-023

यथा कंसश्च केशी च धर्मेण निहतौ मया
तेन सत्येन बालोऽयं पुनरुज्जीवतामिह

MN DUTT: 09-237-021

यथा कंसश्च केशी च धर्मेण निहतौ मया
तेन सत्येन बालोऽयं पुनः संजीवतामयम्

M. N. Dutt: As Kansa and Keshi have been righteously killed by me, let this child revive today by that truth.

BORI CE: 14-068-024

इत्युक्तो वासुदेवेन स बालो भरतर्षभ
शनैः शनैर्महाराज प्रास्पन्दत सचेतनः

MN DUTT: 09-237-022

इत्युक्तो वासुदेवेन स बालो भरतर्षभ
शनैः शनैर्महाराज प्रास्पन्दत सचेतनः

M. N. Dutt: After these words uttered by Vasudeva, that child, O foremost one of Bharata's family, became animal and began gradually to move, O king. were

Home | About | Back to Book 14 Contents | ← Chapter 67 | Chapter 69 →