Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 069

BORI CE: 14-069-001

वैशंपायन उवाच
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम्
तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम्

MN DUTT: 09-238-001

वैशम्पायन उवाच ब्रह्मास्त्रं तु यदा राजन् कुष्णेन प्रतिसंहृतम्
तदा तद् वेश्म त्वत्पित्र तेजसाभिविदीपितम्

M. N. Dutt: Vaishampayana said, When the Brahma-weapon was withdrawn by Krishna, at that time, the lying in-room was lighted up by your father with his energy.

BORI CE: 14-069-002

ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत्
अन्तरिक्षे च वागासीत्साधु केशव साध्विति

MN DUTT: 09-238-002

ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गुहं तु तत्
अन्तरिक्षे च वागासीत् साधु केशव साध्विति

M. N. Dutt: All the Rakshasas were forced to leave the room and many of them were killed. In the sky a voice was heard, saying, Excellent, O Keshava, Excellent.

BORI CE: 14-069-003

तदस्त्रं ज्वलितं चापि पितामहमगात्तदा
ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर
व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम्

MN DUTT: 09-238-003

तदस्त्रं ज्वलितं चापि पितामहमगात् तदा
ततः प्राणान् पुनर्लेभे पिता तव नरेश्वर

M. N. Dutt: The burning Brahma-weapon when returned to the Grandfather. Your father got back his, O king.

Corresponding verse not found in BORI CE

MN DUTT: 09-238-004

व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम्
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः

M. N. Dutt: The child began to move according to his energy and power. The Bharata-ladies became all filled with joy.

BORI CE: 14-069-004

बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः
ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात्

BORI CE: 14-069-005

ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम्
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः

MN DUTT: 09-238-004

व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम्
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः

MN DUTT: 09-238-005

ब्राह्मणान् वाचयामासुर्गोविन्दस्यैव शासनात्
ततस्ता मुदिताः सर्वाः प्रशाशंसुर्जनार्दनम्

MN DUTT: 09-238-006

स्त्रियो भरतसिंहानां नावं लब्वेव पारगाः
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा

M. N. Dutt: The child began to move according to his energy and power. The Bharata-ladies became all filled with joy. At the command of Govinda, the Brahmanas were made to utter benedictions. All the ladies filled with joy, lauded Janardana. Indeed, the wives of those Bharata-heroes, viz., Kunti and Drupada's daughter and Subhadra and Uttara, and the wives of other leading men, like (ship-wrecked) persons who have reached the shore after having got a boat, became greatly pleased.

BORI CE: 14-069-006

कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-069-007

तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः
सूतमागधसंघाश्चाप्यस्तुवन्वै जनार्दनम्
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ

MN DUTT: 09-238-007

स्त्रियश्चान्या नृसिंहानां बभूवुर्हष्टमानसाः
तत्र मला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः
सूतमागधसंघाश्चाप्यस्तुवंस्तं जनार्दनम्
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ

M. N. Dutt: Then wrestlers and actors and astrologers and those who enquire after the sleep (of princes), and bands of bards and eulogists all uttered the praises of Janardana, while ultering benedictions filled with the praises of the Kurus, O chief of the Bharatas.

BORI CE: 14-069-008

उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्
अभ्यवादयत प्रीता सह पुत्रेण भारत
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः

MN DUTT: 09-238-008

उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्
अभ्यवादयत प्रीता सह पुत्रेण भारत

M. N. Dutt: Uttara, rising up at the proper time, with a pleased heart and bearing her child in her arms, reverentially saluted the delighter of the Yadus.

BORI CE: 14-069-009

तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः
पितुस्तव महाराज सत्यसंधो जनार्दनः

BORI CE: 14-069-010

परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा

BORI CE: 14-069-011

सोऽवर्धत यथाकालं पिता तव नराधिप
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत

BORI CE: 14-069-012

मासजातस्तु ते वीर पिता भवति भारत
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः

BORI CE: 14-069-013

तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुंगवाः
अलंचक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम्

BORI CE: 14-069-014

पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि
वेश्मानि समलंचक्रुः पौराश्चापि जनाधिप

BORI CE: 14-069-015

देवतायतनानां च पूजा बहुविधास्तथा
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया

BORI CE: 14-069-016

राजमार्गाश्च तत्रासन्सुमनोभिरलंकृताः
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्

BORI CE: 14-069-017

नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा

BORI CE: 14-069-018

बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः
तत्र तत्र विविक्तेषु समन्तादुपशोभितम्

BORI CE: 14-069-019

पताका धूयमानाश्च श्वसता मातरिश्वना
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान्

BORI CE: 14-069-020

अघोषयत्तदा चापि पुरुषो राजधूर्गतः
सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः

MN DUTT: 09-238-009

तस्य कृष्णो ददौ हृष्टो बहुरत्नं विशेषतः
तथान्ये वृष्णिशार्दूला नाम चास्याकरोत् प्रभुः
पितुस्तव महाराज सत्यसंधो जनार्दनः
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः
परिक्षिदिति नामास्य भवत्वित्यब्रवीत् तदा
सोऽवर्धते यथाकालं पिता तव जनाधिप
मनःप्रह्लादनश्चासीत् सर्वलोकस्य भारत
मासजातस्तु ते वीर पिता भवति भारत
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः
तान् समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः

MN DUTT: 09-238-010

अलंचक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम्
पताकाभिर्विचित्रार्ध्वजैश्च विविधैरपि

MN DUTT: 09-238-011

वेश्मानि समलंचक्रुः पौराश्चापि जनेश्वर
देवतायतनानां च पूजाः सुविविधास्तथा
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया
राजमार्गाश्च तत्रासन् सुमनोभिरलंकृताः

MN DUTT: 09-238-012

शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्
नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः
आसीद् वैश्रवणस्येव निवासस्तत्पुरं तदा
बन्दिभिश्च नरै राजन् स्त्रीसहायैश्च सर्वशः
तत्र तत्र विविक्तेषु समन्तादुपशोभितम्
पताका धूयमानाश्च समन्तापन्मातस्श्विना
अदर्शयन्निव तदा कुरून् वै दक्षिणोत्तरान्
अघोषयंस्तदा चापि पुरुषा राजधूर्गताः
सर्वराष्ट्रविहारोऽद्य रत्नाभरणलक्षणः

M. N. Dutt: Rejoicing greatly, Krishna made gifts to the child of many valuable gems. The other chiefs of the Vrishni-race, did the same. Then the powerful Janardana, firmly following truth, bestowed a name on the infant who was your father, O monarch. Since this child of Abhimanyu has been born at a time when this family has become nearly extinct, let his name be Parikshit.' This is what he said. Then your father, O king, began to grow, and please all the people, O Bharata. When your father was month old, O hero, the Pandavas returned to heir capital, bringing with them abundant riches. Hearing that the Pandavas were near, those foremost ones of the Vrishni-race went out. The citizens docked the city of Hastinapur with many garlands of flowers with beautiful pennons and standards of various kinds. The citizens also, O king, adorned their respective palaces. Desirous of doing what was beneficial to the sons of Pandu, Vidura ordered various kinds of adoration to be offered to the celestials established in their respective temples. The principal streets of the city were adorned with flowers. Indeed, the city was filled with the noise of thousands of voices which resembled the softened roar of distant ocean waves. With dancers all engaged in their business, and with the voice of singers, the (Kuru) city then resembled the palace of Vaishravana himself. Bards and culogists, O king, accompanied by beautiful women, were seen to adorn various retired spots in the city. The pennons were made by the wind to float gaily on every part of the city, as if bent upon showing the Kurus the southern and the northern points of the compass. All the officers also of the government loudly proclaimed that that was to be a day of rejoicing for the whole kingdom as a mark of the success of the enterprise for bringing a profusion of gems and other valuables.

Home | About | Back to Book 14 Contents | ← Chapter 68 | Chapter 70 →