Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 070

BORI CE: 14-070-001

वैशंपायन उवाच
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया

MN DUTT: 09-239-001

वैशम्पायन उवाच तान् समीपगताश्रुत्वा पाण्डवान् शत्रुकर्शनः
वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः

M. N. Dutt: Vaishampayana said Hearing that the Pandavas were near, that destroyer of enemies, viz., Vasudeva, accompanicd by his ministers, went out for seeing them.

BORI CE: 14-070-002

ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह
विविशुः सहिता राजन्पुरं वारणसाह्वयम्

MN DUTT: 09-239-002

ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया
ते समेत्य यथाधर्मं पाण्डवा वृष्णिभिः सह
विवुशः सहिता राजन् पुरं वारणसाह्वयम्

M. N. Dutt: They all proceeded forward to see and greeted them warnly. The Pandavas then, uniting with the Vrishnis according to the us usual formalities, together entered, O king, the city of Hastinapur.

BORI CE: 14-070-003

महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च
द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम्

MN DUTT: 09-239-003

महतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह
द्यावापृथिव्योः खं चैव सर्वमासीत् समावृतम्

M. N. Dutt: With the voices and the clatter of cars of that powerful host, the Earth and the sky, and the firmament itself, became of it were, entirely filled.

BORI CE: 14-070-004

ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः

MN DUTT: 09-239-004

ते कोशानग्रतः कृत्वा विविशेः स्वपुरं तदा
पाण्डवाः प्रीतमनसः सामात्याः ससुहणाः

M. N. Dutt: With rejoicing hearts, the Pandavas, accompanied by their officers and friends, entered the capital, placing that treasure in their van.

BORI CE: 14-070-005

ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे

MN DUTT: 09-239-005

ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे

M. N. Dutt: Going according to custom, to king Dhritarashtra first, they adored his feet, announcing their respective names.

BORI CE: 14-070-006

धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम्
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः

MN DUTT: 09-239-006

धृतराष्ट्रादनु च ते गान्धारी सुबलात्मजाम्
कुन्ती च राजशार्दूल तदा भरतसत्तम

M. N. Dutt: Those foremost ones of Bharata's race, O chief of kings, then paid their respectful salutations to Gandhari, the daughter of Subala, and to Kunti.

BORI CE: 14-070-007

विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते

MN DUTT: 09-239-007

विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते

M. N. Dutt: They next adored (their uncle) Vidura and Yuyutsu, the son of Dhritarashtra by his Vaishya wife. Those heroes were then adored by others and they shone forth in beauty, O king.

BORI CE: 14-070-008

ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम्
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत

MN DUTT: 09-239-008

ततस्तत् परमाश्चर्यं विचित्रं महदद्भुतम्
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत

M. N. Dutt: After this, O Bharata, those heroes heard the news of that highly wonderful and marvellous and glad some birth of your father.

BORI CE: 14-070-009

तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम्

MN DUTT: 09-239-009

तदुपश्रुत्य तत् कर्म वासुदेवस्य धीमतः
पूजार्ह पूजयामासुः कृष्णं देवकिनन्दनम्

M. N. Dutt: Hearing of that feat of the highly intelligent Vasudeva, they all adored Krishna, the delighter of Devaki, who was every way worthy of adoration.

BORI CE: 14-070-010

ततः कतिपयाहस्य व्यासः सत्यवतीसुतः
आजगाम महातेजा नगरं नागसाह्वयम्

MN DUTT: 09-239-010

ततः कतिपयाहस्य व्यास: सत्यवतीसुतः
आजगाम महातेजा नगरं नागसाह्वयम्

M. N. Dutt: Then, after a few days, Vyasa, the son of Satyavati, gifted with great cnergy, came to the city of Hastinapur.

BORI CE: 14-070-011

तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा

MN DUTT: 09-239-011

तस्य सर्वे यथान्यायं पूजाचंक्रुः कुरूद्वहाः
सह वृष्ण्यन्धकव्याघैरुपासांचक्रिरे तदा
तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै

M. N. Dutt: The perpctuators of Kuru's race adored the great Rishi according to the usual custom. Indeed, those heroes, with those foremost princes of the Vrihini and the Andhaka-races worshipped the sage.

BORI CE: 14-070-012

तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-070-013

भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम्
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ

MN DUTT: 09-239-012

युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्
भवत्प्रसादाद् भगवन् यदिदं रत्नमाहृतम्
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ

M. N. Dutt: After having conversed on various topics, Dharma's son Yudhishthira addressed Vyasa and said, This treasure, O holy one, which has been brought through your favour, I desire to devote to that great Horse-Sacrifice.

BORI CE: 14-070-014

तदनुज्ञातुमिच्छामि भवता मुनिसत्तम
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः

MN DUTT: 09-239-013

तमनुज्ञातुमिच्छामि भवता मुनिसत्तम
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः

M. N. Dutt: 0 best of ascetics, I wish to have your permission. We are all, O Rishi, at your disposal, and at that of the great Krishna.

BORI CE: 14-070-015

व्यास उवाच
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम्
यजस्व वाजिमेधेन विधिवद्दक्षिणावता

MN DUTT: 09-239-014

व्यास उवाच अनुजानाभि राजंस्त्वां क्रियतां यदनन्तरम्
यजस्व वाजिमेधेन विधिवद् दक्षिणावता

M. N. Dutt: Vyasa said I give you permission, O king, Do what should be done after this. Do you adore the deities duly by performing the Horse-Sacrifice with profuse gifts.

BORI CE: 14-070-016

अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः

MN DUTT: 09-239-015

अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः

M. N. Dutt: The Horse-Sacrifice, O king, is a purifier of all sins. Forsooth, having adored the deities by that sacrifice you will surely be purged of all sins.

BORI CE: 14-070-017

वैशंपायन उवाच
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः
अश्वमेधस्य कौरव्य चकाराहरणे मतिम्

MN DUTT: 09-239-016

इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः
अश्वमेधस्य कौरव्य चकाराहरणे मतिम्

M. N. Dutt: Vaishmpayana said Thus addressed, the Kuru-King Yudhishthira of righteous soul, O monarch, began to make the necessary preparations for the Horse-Sacrifice.

BORI CE: 14-070-018

समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः
वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत्

BORI CE: 14-070-019

देवकी सुप्रजा देवी त्वया पुरुषसत्तम
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत

MN DUTT: 09-239-017

समनुज्ञाप्य तत् सर्वं कृष्णद्वैपायनं नृपः
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत्
देवकी सुप्रजा देवी त्वया पुरुषसत्तम
यद् ब्रूयां त्वां महाबाहो तत् कृथास्त्वमिहाच्युत

M. N. Dutt: Having represented all this to the Islandborn Krishna, the king gifted with great eloquence, approached Vasudeva and said, 'O foremost of all beings, the goddess Devaki has, through you come to be considered as the most fortunate of mothers. O you of undercaying glory, do you perform what I shall now tell you, O mighty-armed one.

BORI CE: 14-070-020

त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही

MN DUTT: 09-239-018

त्वत्प्रभावार्जितान् भोगानश्नीम यदुनन्दन
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता पही

M. N. Dutt: O delighter of the Kurus, the various enjoyments we enjoy, have all been acquired are are through your power. The whole Earth has been subjugated by you with the help of your prowess and intelligence.

Corresponding verse not found in BORI CE

MN DUTT: 09-239-019

दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्

M. N. Dutt: Do you, therefore, cause yourself to undergo the rites of initiation. You are our highest preceptor and master. If you perform the sacrifice, O you of the Dasharha-race, I shall be purified from every sin.

BORI CE: 14-070-021

दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः

MN DUTT: 09-239-019

दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्

MN DUTT: 09-239-020

त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः

M. N. Dutt: Do you, therefore, cause yourself to undergo the rites of initiation. You are our highest preceptor and master. If you perform the sacrifice, O you of the Dasharha-race, I shall be purified from every sin. You Sacrifice! You the Indestructible! You are this All! You are Virtue! You are Prajapati! You are the goal of all creatures! This is iny certain conclusion.

BORI CE: 14-070-022

वासुदेव उवाच
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः

MN DUTT: 09-239-021

वासुदेव उवाच त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः

M. N. Dutt: Vasudeva said O mighty-armed one, what you say is worthy of you, O chastiser of enemies! You are the goal of all creatures. This is my certain conclusion.

BORI CE: 14-070-023

त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः

MN DUTT: 09-239-022

त्वं चाद्य कुरुवीराणां धर्मेण हि विराजसे
गुणीभूताः स्म ते राजंस्त्वं नो राजा गुरुर्मतः

M. N. Dutt: Of the heroes of the Kuru-race, you shine today in great glory for your virtue! They have all been cast into the shade, O king, by you! You are our king, and you are our senior.

BORI CE: 14-070-024

यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ

MN DUTT: 09-239-023

यजस्य मदनुज्ञातः प्राप्य एष क्रतुस्त्वया
युनक्तु नो भवान् कार्ये यत्र वाञ्छसि भारत
सत्यं ते प्रतिजानामि सर्वे कर्तास्मि तेऽनघ

M. N. Dutt: With my approval freely granted, do you worship the celestials in the sacrifice suggested. Do you, O Bharata, appoint us to whatever task you like. Truly, do I pledge myself that I shall accomplish all, O sinless one, that you may bid me accomplish,

BORI CE: 14-070-025

भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ
इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत

MN DUTT: 09-239-024

भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे

M. N. Dutt: Bhimasena and Arjuna and the two sons of Madravati will be sacrificing when you, O king, sacrifice Bhimasena and Arjuna and the two sons of Madravati will be sacrificing when you, O king, sacrifice

Home | About | Back to Book 14 Contents | ← Chapter 69 | Chapter 71 →