Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 071

BORI CE: 14-071-001

वैशंपायन उवाच
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत्

MN DUTT: 09-240-001

वैशम्पायन उवाच एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत्

M. N. Dutt: Thus addressed by Krishna, Yudhishthira, the of Dharma, gifted with great intelligence, saluted Vyasa and said these words:

BORI CE: 14-071-002

यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः
दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः

MN DUTT: 09-240-002

यदा कालं भवान् वेत्ति हयमेधस्य तत्त्वतः
दीक्षयस्व तदा मां त्वं त्वय्यायत्तो हि मे क्रतुः

M. N. Dutt: Do you cause me to be initiated when the proper hour, as you truly know, come for that rite. This my sacrifice entirely depends on you. son

BORI CE: 14-071-003

व्यास उवाच
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च
विधानं यद्यथाकालं तत्कर्तारो न संशयः

MN DUTT: 09-240-003

व्यास उवाच अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च
विधानं यद् यथाकालं तत् कर्तारो न संशयः

M. N. Dutt: Vyasa said Myself, O son of Kunti, and Paila and Yajnavalkya, shall, undoubtedly, achieve every rite at the proper time.

BORI CE: 14-071-004

चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति
संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ

MN DUTT: 09-240-004

चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति
सम्भाराः सम्भियन्तां च यज्ञार्थं पुरुषर्षभ

M. N. Dutt: The rite of initiating you will be performed on the day of full moon belonging to the month of Chaitra. Let all the necessaries of the sacrifice, O foremost of men, be got ready.

BORI CE: 14-071-005

अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये

MN DUTT: 09-240-005

अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये

M. N. Dutt: Let Sutas well-versed in the science of horses and let Brahmanas also possessed of the same learning, select, after examination, a worthy horse in order that your sacrifice may be completed.

BORI CE: 14-071-006

तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम्
स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन्

MN DUTT: 09-240-006

तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम्
स पर्येतु यशो दीप्तं तव पार्थिव दर्शयन्

M. N. Dutt: Loosening the animal according to the injunctions of the scriptures, let him wander over the whole Earth with her belt of seas, showing your effulgent glory, O king.

BORI CE: 14-071-007

वैशंपायन उवाच
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना
संभाराश्चैव राजेन्द्र सर्वे संकल्पिताभवन्

MN DUTT: 09-240-007

वैशम्पायन उवाच इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः
चकार सर्वे राजेन्द्र यथोक्तं ब्रह्मवादिना

M. N. Dutt: Vaishampayana said Thius addressed (by the Rishi), Yudhishthira, the royal son of Pandu, answered, 'So be it!' and then, O monarch, he accomplished all that that utterer of Brahma had said.

BORI CE: 14-071-008

स संभारान्समाहृत्य नृपो धर्मात्मजस्तदा
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै

MN DUTT: 09-240-008

सम्भराश्चैव राजेन्द्र सर्वे संकल्पिताऽभवन्
स सम्भारान् समाहृत्य नृपो धर्मसुतस्तदा
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै

M. N. Dutt: All the articles necessary for the sacrifice, O king, were duly procured. The royal son of Dharma, gifted with immeasurable soul, having procured all the necessaries, inforined the Island-born Krishna of it.

BORI CE: 14-071-009

ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम्
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे

MN DUTT: 09-240-009

ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम्
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे

M. N. Dutt: Then the highly energetic Vyasa said to the royal son of Dharma, “As regards ourselves, we are all prepared to initiate you in view of the sacrifice.

BORI CE: 14-071-010

स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव
तत्र योग्यं भवेत्किंचित्तद्रौक्मं क्रियतामिति

MN DUTT: 09-240-010

स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव
तत्र योग्यं भवेत् किंचिद् रौक्मं तत् क्रियतामिति

M. N. Dutt: Let the Sphya and the Kurcha and all the other articles that, o you of Kuru's race, may be necessary for your sacrifice, be made of gold.

BORI CE: 14-071-011

अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम्
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर

MN DUTT: 09-240-011

अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम्
सुगुप्तं चरतां चापि यथाशास्त्रं यथाविधि

M. N. Dutt: Let the horse also be loosened today, for wandering on the Earth, according to the ordinances of the scriptures. Let the animal, duly protected, wander over the Earth.

BORI CE: 14-071-012

युधिष्ठिर उवाच
अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम्
चरिष्यति यथाकामं तत्र वै संविधीयताम्

MN DUTT: 09-240-012

युधिष्ठिर उवाच अयमश्वो यथा ब्रह्मन्नुस्तृष्टः पृथिवीमिमाम्
चरिष्यति यथाकामं तत्र वै संविधीयताम्

M. N. Dutt: Yudhishthira said Let arrangements be made by you, O twiceborn one, about loosening this horse for enabling it to wander over the Earth at its will.

BORI CE: 14-071-013

पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम्
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति

MN DUTT: 09-240-013

पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम्
कः पालयेदिति मुने तद् भवान् वक्तुमर्हति

M. N. Dutt: You should, O ascetic, say who will protect this horse while roaming over the Earth freely according to its will.

BORI CE: 14-071-014

वैशंपायन उवाच
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत्
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम्

BORI CE: 14-071-015

जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति
शक्तः स हि महीं जेतुं निवातकवचान्तकः

MN DUTT: 09-240-014

वैशम्पायन उवाच इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत्
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम्
जिष्णुः सहिष्णुर्धष्णुश्च स एनं पालयिष्यति
शक्तः स हि महीं जेतुं निवातकवचान्तकः

M. N. Dutt: Vaishampayana continued : Thus addressed (by king Yudhishthira), O king, the Island-born Krishna said, He who is born after Bhimasena, who is the foremost of all bowmen, who is called Jishnu, who is gifted with great patience and capable of overcoming all resistance, he will protect the horse. That destroyer of the Nivatakavachas can conquer the whole Earth.

BORI CE: 14-071-016

तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति

MN DUTT: 09-240-015

तस्मिन् वस्त्राणि दिव्यानि दिव्यं संहननं तथा
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति

M. N. Dutt: In him are all celestial weapons, His body is like that of a celestial in its powers of endurance. His bow and quivers are celestial. He will follow this horse.

BORI CE: 14-071-017

स हि धर्मार्थकुशलः सर्वविद्याविशारदः
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम्

MN DUTT: 09-240-016

स हि धर्मार्थकुशलः सर्वविद्याविशारदः
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम्

M. N. Dutt: He is well-versed in both Religion and Profit. He is a master of all the sciences. O foremost of kings, he will, according to the scriptures, cause the horse to roam and graze at its will.

BORI CE: 14-071-018

राजपुत्रो महाबाहुः श्यामो राजीवलोचनः
अभिमन्योः पिता वीरः स एनमनुयास्यति

MN DUTT: 09-240-017

राजपुत्रो महाबाहुः श्यामो राजीवलोचनः
अभिमन्योः पिता वीरः स एनं पालयिष्यति

M. N. Dutt: son This mighty-armed prince, of dark colour, is endued with eyes resembling lotus petals. That hero, the father of Abhimanyu, will protect the horse,

BORI CE: 14-071-019

भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते

MN DUTT: 09-240-018

भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः
समर्थो रक्षितुं राष्ट्र नकुलश्च विशाम्पते

M. N. Dutt: Bhimasena also is gifted with great energy. That of Kunti is possessed of immeasurable power. He is competent to protect the kingdom, helped by Nakula, O monarch.

BORI CE: 14-071-020

सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान्
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः

MN DUTT: 09-240-019

सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान्
कुटुम्बतन्त्रं विधिवत् सर्वमेव महायशाः

M. N. Dutt: Gifted with great intelligence and fame, Sahadeva will, O you of Kuru's race, duly attend to all the relatives who have been invited to your capital.

BORI CE: 14-071-021

तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः
चकार फल्गुनं चापि संदिदेश हयं प्रति

MN DUTT: 09-240-020

तत् तु सर्वे यथान्यायमुक्तः कुरुकुलोद्वहः
चकार फाल्गुनं चापि संदिदेश हयं प्रति

M. N. Dutt: Thus addressed by the Rishi, that perpetuator of Kuru's race, viz., Yudhishthira, performed every injunction duly and appointed Phalguna to attend to the horse.

BORI CE: 14-071-022

युधिष्ठिर उवाच
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम्
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः

MN DUTT: 09-240-021

युधिष्ठिर उवाच एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम्
त्वम) रक्षितुं ह्येनं नान्यः कश्चन मानवः

M. N. Dutt: Yudhishthira said Come, O Arjuna, let the horse, O hero, be protected by you. You alone are competent to protect it, and none else.

BORI CE: 14-071-023

ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ

MN DUTT: 09-240-022

ये चापि त्वं महाबाहो प्रत्युद्यान्ति नराधिपाः
तैविग्रहो यथा न स्यात् तथा कार्यं त्वयानघ

M. N. Dutt: Those kings, O mighty-armed hero who will come forward to encounter you, try O sinless one, to avoid battles with them to the best of your power.

BORI CE: 14-071-024

आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः
पार्थिवेभ्यो महाबाहो समये गम्यतामिति

MN DUTT: 09-240-023

आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः
पार्थिवेभ्यो महाबाहो समये गम्यतामिति

M. N. Dutt: You should also invite them all to this sacrifice of mine. Indeed, O mighty armed one, go forth but try to establish friendly relations with them.

BORI CE: 14-071-025

एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम्
भीमं च नकुलं चैव पुरगुप्तौ समादधत्

MN DUTT: 09-240-024

वैशम्पायन उवाच एवमुक्त्वा च धर्मात्मा भ्रातरं सव्यसाचिनम्
भीमं च नकुलं चैव पुरगुप्तौ समादधत्

M. N. Dutt: Vaishampayana said Having said so to his brother Savyasachi, the righteous-souled king Yudhishthira commanded Bhima and Nakula to protect the city.

BORI CE: 14-071-026

कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम्
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः

MN DUTT: 09-240-025

कुटुम्बतन्त्रे तदा सहदेवं युधां पतिम्
अनुमान्य महीपालं धृतराष्ट्र युधिष्ठिरः

M. N. Dutt: With the permission of king Dhritarashtra, Yudhishthira then set Sahadeva, that foremost of warriors, to wait upon all the invited guests.

Home | About | Back to Book 14 Contents | ← Chapter 70 | Chapter 72 →