Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 073

BORI CE: 14-073-001

वैशंपायन उवाच
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः

MN DUTT: 09-242-001

त्रिगतैरभवद् युद्धं कृतवैरैः किरीटिनः
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः

M. N. Dutt: Vaishampayana said A battle took place between the diademdecked (Arjuna) and the sons and grandsons of the Trigartas whose hostility the Pandavas had incurred before and all of whom were wellknown as powerful car-warriors.

BORI CE: 14-073-002

ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम्
विषयान्ते ततो वीरा दंशिताः पर्यवारयन्

MN DUTT: 09-242-002

ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम्
विषयान्तं ततो वीरा दंशिताः पर्यवारयन्

M. N. Dutt: Having learn that, that foremost of horses, which was intended for the sacrifice, had come to their kingdom, those heroes, accoutring themselves in coats mail, surrounded Arjuna.

BORI CE: 14-073-003

रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः
परिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः

MN DUTT: 09-242-003

रथिनो बद्धतूणीराः सदश्वैः तूणीरा: सदश्वैः समलंकृतैः
परिवार्य हयं राजन् ग्रहीतुं सम्प्रचक्रमुः

M. N. Dutt: Mounted on their cars, drawn by excellent and well-decked steeds and with quivers on their backs, they surrounded that horse, O king, and tried to capture it.

BORI CE: 14-073-004

ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम्
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः

MN DUTT: 09-242-004

ततः किरीटी संचिन्त्य तेषां तत्र चिकीर्षितम्
वारयामास तान् वीरान् सान्त्वपूर्वमरिंदमः

M. N. Dutt: Thinking of that attempt of theirs, the diadem-decked Arjuna, forbade those heroes, with conciliatory words, ochastiser of enemies.

BORI CE: 14-073-005

तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत्

MN DUTT: 09-242-005

तदनादृत्य ते सर्वे शरैरभ्यहनस्तदा
तमोरजोभ्यां संछन्नांस्तान् किरीटी न्यवारयत्

M. N. Dutt: Disregarding Arjuna's message, they attacked him with their arrows. The diadem decked Arjuna resisted those warriors who were under the control of darkness and passion.

BORI CE: 14-073-006

अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः

MN DUTT: 09-242-006

तानब्रवीत् ततो जिष्णुः प्रहसन्निव भारत
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च

M. N. Dutt: Jishnu, addressed them smilingly and said, 'Desist, you unrighteous ones! Life is a blessing.'

BORI CE: 14-073-007

स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति

MN DUTT: 09-242-007

स हि वीरः प्रयास्यन् वै धर्मराजेन वारितः
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति

M. N. Dutt: At the time of his starting, he had been earnestly ordered by king Yudhishthira the just not to kill those Kshatriyas whose kinsmen had been killed before on the field of Kurukshetra.

BORI CE: 14-073-008

स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते

MN DUTT: 09-242-008

स तदा तद् वचः श्रुत्वा धर्मराजस्य धीमतः
तान् निवर्तध्वमित्याह न न्यवर्तन्त चापि ते

M. N. Dutt: Remembering these behest's of king Yudhishthira the just who was gifted with great intelligence, Arjuna asked the Trigartas to forbear. But they disregarded Arjuna's injunction.

BORI CE: 14-073-009

ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे
वितत्य शरजालेन प्रजहास धनंजयः

MN DUTT: 09-242-009

ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे
विचित्य शरजालेन प्रजहास धनंजयः

M. N. Dutt: Then Arjuna defeated Suryavarman, the king of the Trigartas, in battle, by shooting countless arrows at him and laughed in scorn.

BORI CE: 14-073-010

ततस्ते रथघोषेण खुरनेमिस्वनेन च
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्

MN DUTT: 09-242-010

ततस्ते रथघोषेण स्थनेमिस्वनेन च
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्

M. N. Dutt: The Trigarta warriors, however filling the ten points with the sound of their cars and carwheels, rushed towards Dhananjaya.

BORI CE: 14-073-011

सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन्

MN DUTT: 09-242-011

सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्
शतान्यमुञ्चद् राजेन्द्र लध्वस्त्रमभिदर्शयन्

M. N. Dutt: Then Suryavarman, showing great lightness of hand, pierced Dhananjaya with hundreds of straight arrows, O king!

BORI CE: 14-073-012

तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः
मुमुचुः शरवर्षाणि धनंजयवधैषिणः

MN DUTT: 09-242-012

तथैवान्ये महेष्वासा ये च तस्यानुयायिनः
मुमुचुः शरवर्षाणि धनंजयवधैषिणः

M. N. Dutt: The other great bowmen, who followed the king and who were all desirous of bringing about the destruction of Dhananjaya, shot showers of arrows on him.

BORI CE: 14-073-013

स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान्
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा

MN DUTT: 09-242-013

स तान् ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूशरान्
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा

M. N. Dutt: With numberless arrows shot from his own bowstring, the son of Pandu, O king, cut off those clouds of arrows upon which they fell down.

BORI CE: 14-073-014

केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा
युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना

MN DUTT: 09-242-014

केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा
युयुधे भ्रातुराय पाण्डवेन यशस्विना

M. N. Dutt: Gifted with great energy, Ketuvarman, the younger brother of Suryavarman, and gifted with youthful vigour, fought, for the sake of his brother, against Pandu's son endued with great fame.

BORI CE: 14-073-015

तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा

MN DUTT: 09-242-015

तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे
अभ्यन्निशितैर्वाणैर्बीभत्सुः परवीरहा

M. N. Dutt: Seeing Ketuvarman approaching towards him for battle, Bibhatsu, that destroyer of hostile heroes, killed him with many sharppointed arrows.

BORI CE: 14-073-016

केतुवर्मण्यभिहते धृतवर्मा महारथः
रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत्

MN DUTT: 09-242-016

केतुवर्मण्यभिहते धृतवर्मा महारथः
रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत्

M. N. Dutt: Upon Ketuvarmana's fall, the powerful carwarrior Dlıritavarman, rushing on his car towards Arjuna, showered a perfect downpour of arrows on him.

BORI CE: 14-073-017

तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्
गुडाकेशो महातेजा बालस्य धृतवर्मणः

MN DUTT: 09-242-017

तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्
गुडाकेशो महातेजा बालस्य धृतवर्मणः

M. N. Dutt: Seeing that lightness of hand shown by the youth Dhritavarman, Gudakesha of great energy and great prowess became highly pleased with him.

BORI CE: 14-073-018

न संदधानं ददृशे नाददानं च तं तदा
किरन्तमेव स शरान्ददृशे पाकशासनिः

MN DUTT: 09-242-018

न संदधानं ददृशे नाददानं च तं तदा
किरन्तमेव स शरान् ददृशे पाकशासनिः

M. N. Dutt: The son of Indra could not see when the young warrior took out his arrows and when he placed them on his bowstring aiming at him. He only saw showers of arrows in the air.

BORI CE: 14-073-019

स तु तं पूजयामास धृतवर्माणमाहवे
मनसा स मुहूर्तं वै रणे समभिहर्षयन्

MN DUTT: 09-242-019

स तु तं पूजयामास धृतवर्माणमाहवे
मनसा तु मुहूर्तं वै रणे समभिहर्षयन्

M. N. Dutt: For a brief space of time, Arjuna pleased his enemy and mentally admired his heroism and skill.

BORI CE: 14-073-020

तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव
प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत्

MN DUTT: 09-242-020

तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निवा प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत्

M. N. Dutt: The Kuru hero, smiling the while, fought with that youth who took after an angry snake. The mighty-armed Dhananjaya, glad as he was in seeing the courage of Dhritavarman, did not take his life.

BORI CE: 14-073-021

स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा
धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा

MN DUTT: 09-242-021

स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा
धृतवर्मा शरं दीप्त मुमोच विजये तदा

M. N. Dutt: While, however, Partha of immeasurable energy fought mildly with him without wishing to kill him, Dhritavarman shot a burning arrow at him.

BORI CE: 14-073-022

स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम्
मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले

MN DUTT: 09-242-022

स तेन विजयस्तूर्णमासीद् विद्धः करे भृशम्
मुमोच गाण्डिवं मोहात् तत् पपाताथ भूतले

M. N. Dutt: Deeply pierced in the hand by that arrow, Vijaya became stupefied and his bow Gandiva dropped down on the Earth from his relaxed grasp.

BORI CE: 14-073-023

धनुषः पततस्तस्य सव्यसाचिकराद्विभो
इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-242-023

धनुषः पततस्तस्य सव्यसाचिकराद् विभो
बभूव सदृशं रूपं शक्रचापस्य भारत

M. N. Dutt: The from of that bow, O king, when it fell from the grasp of Arjuna, resembled, O Bharata, that of the bow of Indra.

BORI CE: 14-073-024

तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव
जहास सस्वनं हासं धृतवर्मा महाहवे

MN DUTT: 09-242-024

तस्मिन् विपतिते दिवये महाधनुषि पार्थिवः
जहास सस्वनं हास धृतवर्मा महाहवे

M. N. Dutt: When that great and celestial bow dropped down, O king, Dhritavarman laughed loudly in battle.

BORI CE: 14-073-025

ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात्
धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च

MN DUTT: 09-242-025

ततो रोषार्दितो जिष्णुः प्रमृत्य रुधिरं करात्
धनुरादत्त तद् दिव्यं शरवर्ववर्ष च

M. N. Dutt: At this, Jishnu, worked up with rage wiped the blood from his hand and once more taking up his bow, showered a perfect downpour of arrows.

BORI CE: 14-073-026

ततो हलहलाशब्दो दिवस्पृगभवत्तदा
नानाविधानां भूतानां तत्कर्मातीव शंसताम्

MN DUTT: 09-242-026

ततो हलहलाशब्दो दिवस्पृगभवत् तदा
नानाविधानां भूतानां तत्कर्माणि प्रशंसताम्

M. N. Dutt: Then a loud and confused noise arose, filling the sky and touching the very heavens, as it were, from various creatures who spoke highly of that feat of Dhananjaya.

BORI CE: 14-073-027

ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम्
जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन्

BORI CE: 14-073-028

अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः
परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः

MN DUTT: 09-242-027

ततः सम्प्रेक्ष्य संक्रुद्धं कालान्तकयमोपमम्
जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन्
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः
परिववर्गुडाकेशं तत्राद्ध्यद् धनंजयः

M. N. Dutt: Seeing Jishnu inflamed with wrath and loO king like Yama himself as he appears as the end of the cycle, the Trigarta warriors hastily surrounded him, rushing from their posts and desirous of rescuing Dhritavarman. Seeing himself surrounded by his enemies, Arjuna became more angry than before.

BORI CE: 14-073-029

ततो योधाञ्जघानाशु तेषां स दश चाष्ट च
महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः

MN DUTT: 09-242-028

ततो योधान् जघानाशु तेषां स दश चाष्ट च
महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः

M. N. Dutt: He then quickly despatched eighteen of their foremost warriors with many arrows of hard iron which resembled the arrows of the great Indra himself.

BORI CE: 14-073-030

तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयः
शरैराशीविषाकारैर्जघान स्वनवद्धसन्

MN DUTT: 09-242-029

तान् सम्प्रभग्नान् सम्प्रेक्ष्य त्वमाणो धनंजयः
शरैराशीविषाकारैर्जधान स्वनवद्धसन्

M. N. Dutt: The Trigarta warriors then began to fly. Seeing them retreat, Dhananjaya, quickly shot many shafts at them which resembled angry snakes of dreadful poison, and laughed aloud.

BORI CE: 14-073-031

ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः
दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः

MN DUTT: 09-242-030

ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः
दिशोऽभिदुद्रुवू राजन् धनंजयशरार्दिताः

M. N. Dutt: The powerful car-warriors of the Trigarlas, with dispirited hearts, fled in all directions, greatly afflicted by Dhananjaya with his arrows.

BORI CE: 14-073-032

त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्
तव स्म किंकराः सर्वे सर्वे च वशगास्तव

MN DUTT: 09-242-031

तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्
तवास्म किंकराः सर्वे सर्वे वै वशगास्तव

M. N. Dutt: They then addressed that foremost of men, that destroyer of the Samsaptaka army, saying, 'We are your slaves! We yield to you.

BORI CE: 14-073-033

आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्
करिष्यामः प्रियं सर्वं तव कौरवनन्दन

MN DUTT: 09-242-032

आज्ञापयस्व नः पाथै प्रह्वान् प्रेष्यानवस्थितान्
करिष्यामः प्रियं सर्वं तव कौरवनन्दन

M. N. Dutt: Do you command us, O Partha! Lo, we wait here as the most docile of your servants! O delighter of the Kurus, we shall execute all your commands.'

BORI CE: 14-073-034

एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा
जीवितं रक्षत नृपाः शासनं गृह्यतामिति

MN DUTT: 09-242-033

एतदाज्ञाय वचनं सर्वोस्तानब्रवीत् तदा
जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम्

M. N. Dutt: Hearing these words expressive of their submission, Dhananjaya said them, 'Do you, O kings, save your lives, to and accept my dominion.'

Home | About | Back to Book 14 Contents | ← Chapter 72 | Chapter 74 →