Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 074

BORI CE: 14-074-001

वैशंपायन उवाच
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः

MN DUTT: 09-243-001

वैशम्पायन उवाच प्राग्ज्योतिषमथाभ्येत्य व्यचरत् स हयोत्तमः
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः

M. N. Dutt: That foremost of horses then proceeded to the kingdom of Pragjyotisha and began to wander there. At this, Bhagadatta's son, who was greatly courageous in battle, came out.

BORI CE: 14-074-002

स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम्
युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः

MN DUTT: 09-243-002

स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम्
युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः

M. N. Dutt: King Vajradata, O chief of the Bharatas, finding the (sacrificial) horse arrived within his kingdom, fought (for detaining it).

BORI CE: 14-074-003

सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ

MN DUTT: 09-243-003

सोऽभिनिर्याय नगराद् भगदत्तसुतो नृपः
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ

M. N. Dutt: The royal son of Bhagadatta, coming out of his city, afflicted the horse which was coming (and seizing it), marched back towards his own place.

BORI CE: 14-074-004

तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत्

MN DUTT: 09-243-004

तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा
गाण्डीवं विक्षिपस्तूर्णं सहसा समुपाद्रवत्

M. N. Dutt: Marking this, the mighty armed chief of the Kuru-race, speedily stretched his Gandiva, and suddenly rushed towards his enemy.

BORI CE: 14-074-005

ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत्

MN DUTT: 09-243-005

ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत्

M. N. Dutt: Stupefied by the arrows shot from Gandiva, the heroic son of Bhagadatta, letting loose the horse, fled from Partha.

BORI CE: 14-074-006

पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया

MN DUTT: 09-243-006

पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः
आरुह्य नागप्रवरं निर्ययौ रणकर्कशः

M. N. Dutt: Once more entering his capital, that foremost of kings, irresistible in battle, cased himself in mail, and mounting on his prince of elephants, came out.

BORI CE: 14-074-007

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
दोधूयता चामरेण श्वेतेन च महारथः

MN DUTT: 09-243-007

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
दोधूयता चामरेण श्वेतेन च महारथः

M. N. Dutt: That powerful car-warrior had a white umbrella held over his head, and was fanned with a milk-white yak-tails.

BORI CE: 14-074-008

ततः पार्थं समासाद्य पाण्डवानां महारथम्
आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे

MN DUTT: 09-243-008

ततः पार्थं समासाद्य पाण्डवानां महारथम्
आह्वयामास बीभत्सुं बाल्यान्मोहाच्च संयुगे

M. N. Dutt: Moved by childishness and folly, he challenged Partha, the powerful car warrior of the Pandavas, famed for dreadful deeds in battle, to an encounter with him.

BORI CE: 14-074-009

स वारणं नगप्रख्यं प्रभिन्नकरटामुखम्
प्रेषयामास संक्रुद्धस्ततः श्वेतहयं प्रति

MN DUTT: 09-243-009

स वारणं नगप्रख्यं प्रभिन्नकरटामुखम्
प्रेषयामास संक्रुद्धः श्वेताश्वं प्रति पार्थिवः

M. N. Dutt: The enraged prince then urged towards Arjuna that elephant of his, which resembled a veritable mountain, and from whose temples and mouth came out streams of juice showing excitement.

BORI CE: 14-074-010

विक्षरन्तं यथा मेघं परवारणवारणम्
शास्त्रवत्कल्पितं संख्ये त्रिसाहं युद्धदुर्मदम्

MN DUTT: 09-243-010

विक्षरन्तं महामेधं परवारणवारणम्
शास्त्रवत् कल्पितं संख्ये विवशं युद्धदुर्मदम्

M. N. Dutt: Indeed, that elephant showered its secretions like a great mass of clouds pouring rain. Capable of resisting hostile feats of its own species, it had been equipped according to the ordinances of the treatises (on warelephants). Irresistible in battle, it had become so infuriate as to be beyond control.

BORI CE: 14-074-011

प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः
तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम्

MN DUTT: 09-243-011

प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः
तदाकडुशेन विबभावुत्पतिष्यन्निवाम्बरम्

M. N. Dutt: Urged on by the prince with the iron-hook, that powerful elephant then scemed as if it would cut through the sky (like a flying hill).

BORI CE: 14-074-012

तमापतन्तं संप्रेक्ष्य क्रुद्धो राजन्धनंजयः
भूमिष्ठो वारणगतं योधयामास भारत

MN DUTT: 09-243-012

तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन् धनंजयः
भूमिष्ठो वारणगतं योधयामास भारत

M. N. Dutt: Seeing it advance towards him, o king, Dhananjaya, filled with anger and standing on the earth, O Bharata, met the prince on its back.

BORI CE: 14-074-013

वज्रदत्तस्तु संक्रुद्धो मुमोचाशु धनंजये
तोमरानग्निसंकाशाञ्शलभानिव वेगितान्

MN DUTT: 09-243-013

वज्रदत्तस्ततः क्रुद्धो मुमोचाशु धनंजये
तोमरानग्निसंकाशाशलभानिव वेगितान्

M. N. Dutt: Filled with anger, Vajradatta quickly shed at Arjuna a number of broad headed arrows gifted with the energy of fire and resembling (as they coursed through the air) a cloud of speedily moving locusts.

BORI CE: 14-074-014

अर्जुनस्तानसंप्राप्तान्गाण्डीवप्रेषितैः शरैः
द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा

MN DUTT: 09-243-014

अर्जुनस्तानसम्प्राप्तान् गाण्डीवप्रभवैः शरैः
द्विधा त्रिधा च चिच्छेद ख एव खगभैस्तदा

M. N. Dutt: Arjuna, however, with arrows sped from Gandiva, cut off those arrows, come into tow, and some into three, pieces. He cut them off in the sky itself with those arrows of his passing through the sky.

BORI CE: 14-074-015

स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति

MN DUTT: 09-243-015

स तान् दृष्ट्वा तथा छिन्नांस्तोमरान् भगदत्तजः
इषूनसक्तांस्त्वरितः प्राहिणोत् पाण्डवं प्रति

M. N. Dutt: The son of Bhagadatta, seeing his broadheaded arrows thus cut off, quickly sped at Arjuna a number of other arrows in a continuous line.

BORI CE: 14-074-016

ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान्
प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति

MN DUTT: 09-243-016

ततोऽर्जुनस्तूर्णतरं रुक्मपुवानजिह्मगान्
प्रेष्यामास संक्रुद्धो भगदत्तात्मजं प्रति

M. N. Dutt: Filled with anger at this, Arjuna more quickly than before, shot at Bhagadatta's son a number of straightly coursing arrows equipped with golden wings.

BORI CE: 14-074-017

स तैर्विद्धो महातेजा वज्रदत्तो महाहवे
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः

MN DUTT: 09-243-017

स तैर्विद्धो महातेजा वज्रदत्तो महामृधे
भृशाहतः पपातोयॊ न त्वेनमजहात् स्मृतिः

M. N. Dutt: Vajradatta of powerful energy, struck with great force and pierced with those arrows in that fierce encounter, fell down on the Earth. Consciousness, however, did not leave him.

BORI CE: 14-074-018

ततः स पुनरारुह्य वारणप्रवरं रणे
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति

MN DUTT: 09-243-018

ततः स पुनरारुह्य वारणप्रवरं रणे
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति

M. N. Dutt: Mounting on his prince of elephants again in the midst of that battle, the son of Bhagadatta, desirous of victory, very coolly shot a number of arrows at Arjuna.

BORI CE: 14-074-019

तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान्
प्रेषयामास संक्रुद्धो ज्वलितानिव पावकान्

MN DUTT: 09-243-019

तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान्
प्रेषयामास संक्रुद्धो ज्वलितज्वलनोपमान्

M. N. Dutt: Filled with anger, Jishnu then shot at the prince a number of arrows which looked like burning flames of fire and which appeared to be so many snakes of dreadful poison.

BORI CE: 14-074-020

स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा

MN DUTT: 09-243-020

स तैर्विद्धो महानागो विस्रवन् रुधिरं बभौ
गौरिकाक्तमिवाम्भोऽद्रिर्बहुप्रस्रवणं तदा

M. N. Dutt: Pierced therewith, the powerful elephant, emitting a large quantity of blood, looked like a mountain of many springs discharging rillets of water coloured with red chalk.

Home | About | Back to Book 14 Contents | ← Chapter 73 | Chapter 75 →