Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 075

BORI CE: 14-075-001

वैशंपायन उवाच
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः

MN DUTT: 09-244-001

एवं त्रिरात्रमभवत् तद् युद्धं भरतर्षभ
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः

M. N. Dutt: Vaishampayana said — Thus went on that battle, O chief of the Bharatas, for three days between Arjuna and that prince like the encounter between him of a hundred sacrifices and Vritra.

BORI CE: 14-075-002

ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः
जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत्

BORI CE: 14-075-003

अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि

MN DUTT: 09-244-002

ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः
जाहास सस्वनं हासं वाक्यं चेदमथाब्रवीत्
अर्जुनार्जुन तिष्ठस्व न मे जीवन् विमोक्ष्यसे
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि

M. N. Dutt: On the fourth day, Vajradatta of great power laughed loudly and addressing Arjuna, said these words :-Wait, wait, O Arjuna! You shall not excape me alive! Killing you I shall duly discharge the water-rite of my father.

BORI CE: 14-075-004

त्वया वृद्धो मम पिता भगदत्तः पितुः सखा
हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय

MN DUTT: 09-244-003

त्वया वृद्धो मम पिता भगदत्तः पितुः सखा
हतो वृद्धो मम पिता शिशुं मामद्य योधय

M. N. Dutt: My aged father Bhagadatta, who was the friend of your father, was killed by you on account of his weight of years. Do you, however, fight me who am but a boy.

BORI CE: 14-075-005

इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति

MN DUTT: 09-244-004

इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति

M. N. Dutt: Having said these words, O you of Kuru's race, king Vajradatta, filled with anger, urged his elephant towards the son of Pandu.

BORI CE: 14-075-006

संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम्

MN DUTT: 09-244-005

सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम्

M. N. Dutt: Urged on by the highly intelligent Vajradatta, that prince of elephants, as if desirous of cutting through the sky, rushed towards Dhananjaya.

BORI CE: 14-075-007

अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम्
समुक्षत महाराज शैलं नील इवाम्बुदः

MN DUTT: 09-244-006

अग्रहस्तसुमुक्तेन शीकरेण स नागराट्
समौक्षत गुडाकेशं शैलं नीलमिवाम्बुदः

M. N. Dutt: That best of elephants drenched Arjuna with a shower of juice emitted from the end of his trunk, like a mass of blue clouds drenching a hill with its down-pour.

BORI CE: 14-075-008

स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः
मुखाडम्बरघोषेण समाद्रवत फल्गुनम्

MN DUTT: 09-244-007

स तेन प्रेषितो राज्ञा मेघवद् विनदन् मुहुः
मुखाडम्बरसंहादैरभ्यद्रवत फाल्गुनम्

M. N. Dutt: Indeed, urged on by the king, the elephant, repeatedly roaring like a cloud, rushed towards Phalguna, sending forth deep noise from its mouth.

BORI CE: 14-075-009

स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः
आससाद द्रुतं राजन्कौरवाणां महारथम्

MN DUTT: 09-244-008

स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः
आससाद द्रुतं राजन् कौरवाणां महारथम्

M. N. Dutt: Indeed urged on by Vajradatta that prince of elephants quickly moved towards the powerful car-warrior of the Kurus, with the tread of one that seemed to dance in excitement.

BORI CE: 14-075-010

तमापतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम्
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा

MN DUTT: 09-244-009

तमायान्तमथालक्ष्य वज्रदत्तस्य वारणम्
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा

M. N. Dutt: Seeing that beast of Vajradatta advance towards him, that destroyer of enemies, viz., the powerful Dhananjaya, relaying on Gandiva, stood his ground without shaking with fear.

BORI CE: 14-075-011

चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत

MN DUTT: 09-244-010

चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत

M. N. Dutt: Recollecting what an obstacle Vajradatta was proving to the performance of his task, and remembering the old enmity of the house, the son of Pandu became greatly excited with rage against the king.

BORI CE: 14-075-012

ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः
निवारयामास तदा वेलेव मकरालयम्

MN DUTT: 09-244-011

ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः
निवारयामास तदा बेलेव मकरालयम्

M. N. Dutt: Worked up with rage, Dhananjaya impeded the course of that beast with a shower of arrows like the shore resisting the surging sea.

BORI CE: 14-075-013

स नागप्रवरो वीर्यादर्जुनेन निवारितः
तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा

MN DUTT: 09-244-012

स नागप्रवरः श्रीमानर्जुनेन निवारितः
तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा

M. N. Dutt: That best of elephants and beautiful in appearance, thus impeded by Arjuna, stopped in its course, with body pierced with many an arrow, like a porcupine with its quills erect.

BORI CE: 14-075-014

निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः

MN DUTT: 09-244-013

निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः
उत्ससर्ज शितान् बाणानर्जुनं क्रोधमूर्च्छितः

M. N. Dutt: Seeing his elephant impeded in its course, the royal son Bhagadatta, deprived of sense by anger, shot many whetted arrows at Arjuna.

BORI CE: 14-075-015

अर्जुनस्तु महाराज शरैः शरविघातिभिः
वारयामास तानस्तांस्तदद्भुतमिवाभवत्

MN DUTT: 09-244-014

अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः
वारयामास तान् बाणांस्तदद्भुतमिवाभवत्

M. N. Dutt: The mighty-armed Arjuna baffled all those arrows with many foe-destroying arrows of his. The feat appeared to be exceedingly wonderful.

BORI CE: 14-075-016

ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः
प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम्

MN DUTT: 09-244-015

ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः
प्रेषयामास नागेन्द्रं बलवत् पर्वतोपमम्

M. N. Dutt: Once more the king of the Pragjyotishas, worked up with rage, forcibly urged his elephant, which resembled a mountain, at Arjuna.

BORI CE: 14-075-017

तमापतन्तं संप्रेक्ष्य बलवान्पाकशासनिः
नाराचमग्निसंकाशं प्राहिणोद्वारणं प्रति

MN DUTT: 09-244-016

तमापतन्तं सम्प्रेक्ष्य बलवत् पाकशासनिः
नाराचमग्निसंकाशं प्राहिणोद् वारणं प्रति

M. N. Dutt: Seeing the beast once more advancing towards him, Arjuna shot with great strength an arrow at it which resembled a veritable flame of fire.

BORI CE: 14-075-018

स तेन वारणो राजन्मर्मण्यभिहतो भृशम्
पपात सहसा भूमौ वज्ररुग्ण इवाचलः

MN DUTT: 09-244-017

स तेन वारणो राजन् मर्मस्वभिहतो भृशम्
पपात सहसा भूमौ वज्ररुग्ण इवाचलः

M. N. Dutt: Cut to the quick, O king, by the son of Pandu, the beast suddenly dropped down on the Earth like a mountain-summit loosened by a thunder-bolt.

BORI CE: 14-075-019

स पतञ्शुशुभे नागो धनंजयशराहतः
विशन्निव महाशैलो महीं वज्रप्रपीडितः

MN DUTT: 09-244-018

स पतशुशुभे नागो धनंजयशराहतः
विशन्निव महाशैलो महीं वज्रप्रपीडितः

M. N. Dutt: Struck with Dhananjaya's arrow, the elephant, as it lay on the Earth, looked like a huge mountain-cliff lying on the ground, loosened by the bolt of Indra.

BORI CE: 14-075-020

तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः
तं न भेतव्यमित्याह ततो भूमिगतं नृपम्

MN DUTT: 09-244-019

तस्मिन् निपतिते नागे वज्रदत्तस्य पाण्डवः
तं न भेतव्यमित्याह ततो भूमिगतं नृपम्

M. N. Dutt: When the elephant of Vajradatta was prostrated on the ground the so of Pandu, addressing the king who had fallen down with his beast, said, 'Do not fear.'

BORI CE: 14-075-021

अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः
राजानस्ते न हन्तव्या धनंजय कथंचन

MN DUTT: 09-244-020

अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः
राजानस्ते न हन्तव्या धनंजय कथंचन

M. N. Dutt: Indeed, Yudhishthira of great energy said to me while commissioning me for this task even these words, viz., You should not, O Dhananjaya, kill those kings (who may give you battle).

BORI CE: 14-075-022

सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम्
योधाश्चापि न हन्तव्या धनंजय रणे त्वया

MN DUTT: 09-244-021

सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम्
योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया

M. N. Dutt: O foremost of men, you should consider your task as accomplished if only you disable those hostile kings! You should not also, O Dhananjaya, kill the warriors of those kings who may come forth to fight you.

BORI CE: 14-075-023

वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्

MN DUTT: 09-244-022

वक्तव्याश्चापि राजानः सर्वे सहसुहृज्जनैः
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्

M. N. Dutt: They should be requested to come, with all their kinsmen and friends, to the HorseSacrifice of Yudhishthira.

BORI CE: 14-075-024

इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव

MN DUTT: 09-244-023

इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान् गच्छ पार्थिव

M. N. Dutt: Having heard these commands of my brother, I shall not kill you, O king! Rise up; let no fear be yours; return to your city safe and sound, O king.

BORI CE: 14-075-025

आगच्छेथा महाराज परां चैत्रीमुपस्थिताम्
तदाश्वमेधो भविता धर्मराजस्य धीमतः

MN DUTT: 09-244-024

आगच्छेया महाराज परां चैत्रीमुपस्थिताम्
यदाश्वमेधो भविता धर्मराजस्य धीमतः

M. N. Dutt: When the day of full moon in the month of Chaitra comes, you shall O great king, go to that sacrifice of king Yudhishthira the just, for it takes place. on that day!

BORI CE: 14-075-026

एवमुक्तः स राजा तु भगदत्तात्मजस्तदा
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः

MN DUTT: 09-244-025

एवमुक्तः स राजा तु भगदत्तात्मजस्तदा
तथेत्येवाब्रवीद वाक्यं पाण्डवेनाभिनिर्जितः

M. N. Dutt: Thus addressed by Arjuna the royal son of Bhagadatta, defeated by the son of Pandu, said, 'So be it.' that sacrifice of king Yudhishthira the just, for it takes place. on that day!

Corresponding verse not found in BORI CE

MN DUTT: 09-244-026

एवमुक्तः स राजा तु भगदत्तात्मजस्तदा
तथेत्येवाब्रवीद वाक्यं पाण्डवेनाभिनिर्जितः

M. N. Dutt: Thus addressed by Arjuna the royal son of Bhagadatta, defeated by the son of Pandu, said, 'So be it.'

Home | About | Back to Book 14 Contents | ← Chapter 74 | Chapter 76 →