Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 076

BORI CE: 14-076-001

वैशंपायन उवाच
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः
हतशेषैर्महाराज हतानां च सुतैरपि

MN DUTT: 09-245-001

वैशम्पायन उवाच सैन्धवैरभवद् युद्धं ततस्तस्य किरीटिनः
हतशेषैर्महाराज हतानां च सुतैरपि

M. N. Dutt: There took place a great battle between the diadem decked Arjuna and the hundreds of Saindhavas who still lived after the destruction of their clan.

BORI CE: 14-076-002

तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम्

MN DUTT: 09-245-002

तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम्

M. N. Dutt: Hearing that he of white horses had entered their territories, those Kshatriyas came out against him, unable to bear that foremost one of Pandu's race.

BORI CE: 14-076-003

अश्वं च तं परामृश्य विषयान्ते विषोपमाः
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात्

MN DUTT: 09-245-003

अश्वं च तं परामृश्य विषयान्ते विषोपमाः
न भयं चक्रिरे पार्थाद् भीमसेनादनन्तरात्

M. N. Dutt: Those warriors who were as terrible as dreadful poison, finding the horse within their dominion, seized it without being filled with any fear of Partha who was the younger brother of Bhimasena.

BORI CE: 14-076-004

तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च
बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम्

MN DUTT: 09-245-004

तेऽविदूराद् धनुष्पाणिं यज्ञियस्य हयस्य च
बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम्

M. N. Dutt: Advancing against Bibhatsu who waited on foot, armed with his bow, upon the sacrificial horse, they attacked him from a near point.

BORI CE: 14-076-005

ततस्ते तु महावीर्या राजानः पर्यवारयन्
जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि

MN DUTT: 09-245-005

ततस्ते तं महावीर्या राजानः पर्यवारयन्
जिगीषन्तो नरव्याघ्र पूर्वं विनिकृता युधि

M. N. Dutt: Defeated in battle before, those Kshatriyas of great energy, moved by the desire of victory, surrounded that foremost of men.

BORI CE: 14-076-006

ते नामान्यथ गोत्राणि कर्माणि विविधानि च
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन्

MN DUTT: 09-245-006

ते नामान्यपि गोत्राणि कर्माणि विविधानि च
कीर्तयन्तस्तदा पार्थं शरवषैरवाकिरन्

M. N. Dutt: Proclaiming their names and families and their various feats, they showered their arrows on Partha.

BORI CE: 14-076-007

ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान्
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्

MN DUTT: 09-245-007

ते किरन्तः शरवातान् बारणप्रतिवारणान्
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्

M. N. Dutt: Pouring showers of arrows of such fierce energy as were capable of obstructing the course of hostile elephants, those heroes surrounded the son of Kunti, desirous of defeating him in battle.

BORI CE: 14-076-008

तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम्

MN DUTT: 09-245-008

ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे
सर्वे ययुधिरे वीरा रथस्थास्तं पदातिनम्

M. N. Dutt: Themselves seated on cars, they fought Arjuna of dreadful feats who was on foot,

BORI CE: 14-076-009

ते तमाजघ्निरे वीरं निवातकवचान्तकम्
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च

MN DUTT: 09-245-009

ते तमाजन्जिरे वीरं निवातकवचान्तकम्
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च

M. N. Dutt: From every side they began to strike that hero, that destroyer of the Nivatakavachas, that destroyer of the Samsaptakas, that destroyer of the king of the Sindhus.

BORI CE: 14-076-010

ततो रथसहस्रेण हयानामयुतेन च
कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टमयोधयन्

MN DUTT: 09-245-010

ततो रथसहस्रेण हयानामयुतेन च
कोष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन्

M. N. Dutt: Surrounding him on all sides as within a cage by means of a thousand cars and ten thousand horse, those brave warriors expressed their joy.

BORI CE: 14-076-011

संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः
जयद्रथस्य कौरव्य समरे सव्यसाचिना

BORI CE: 14-076-012

ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन्
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा

MN DUTT: 09-245-011

तं स्मरन्तो वधं वीरा: सिन्धुराजस्य चाहवे
जयद्रथस्य कौरव्य समरे सव्यसाचिना
ततः पर्जन्यवत् सर्वे शरवृष्टीरवासृजन्
तै: कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा

M. N. Dutt: Recollecting the destruction by Dhananjaya of Jayadratha in battle, O you of Kuru's race, they poured heavy showers of arrows on that hero like a mass of clouds showering a heavy downpour. Overwhelmed with that arrow shower, Arjuna looked like the sun covered by a cloud.

BORI CE: 14-076-013

स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः
पञ्जरान्तरसंचारी शकुन्त इव भारत

MN DUTT: 09-245-012

स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः
पञ्जरान्तरसंचारी शकुन्त इव भारत

M. N. Dutt: That foremost son of Pandu, in the midst of that cloud of arrows, resembled a bird in the midst of an iron cage, O Bharata.

BORI CE: 14-076-014

ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते
त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः

MN DUTT: 09-245-013

ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते
त्रैलोक्यमभवद् राजन् रविरासीच्च निष्प्रभः

M. N. Dutt: Seeing the son of Kunti thus afflicted with arrows, cries of oh and alas were uticred by the three worlds, and the Sun himself became shorn of his splendour.

BORI CE: 14-076-015

ततो ववौ महाराज मारुतो रोमहर्षणः
राहुरग्रसदादित्यं युगपत्सोममेव च

MN DUTT: 09-245-014

ततो ववौ महाराज मारुतो लोमहर्षणः
राहुरग्रसदादित्यं युगपत् सोममेव च

M. N. Dutt: Then, O king, a terrible wind began to blow, and Rahu swallowed up both the Sun and the Moon simultaneously.

BORI CE: 14-076-016

उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः

MN DUTT: 09-245-015

उल्काश्च जधिरे सूर्यं विकीर्यन्त्यः समन्ततः
वेपथुश्चाभवद् राजन् कैलासस्य महागिरेः

M. N. Dutt: Many meteors struck the solar disc and then shot in different directions. The prince of mountains, viz., Kailasa, began to tremble.

BORI CE: 14-076-017

मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः
सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च

MN DUTT: 09-245-016

मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः
सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च

M. N. Dutt: The seven (celestial) Rishis, as also the other Rishis of Heaven, stricken with fear, and afflicted with grief and sorrow, breathed hot sights.

BORI CE: 14-076-018

शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत्
विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-245-017

शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत्
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा

M. N. Dutt: Piercing through the sky, those meteors fell on the Lunar disc as well. All the points of the compass became filled with smoke and assumed a strange aspect.

BORI CE: 14-076-019

रासभारुणसंकाशा धनुष्मन्तः सविद्युतः
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्

MN DUTT: 09-245-018

रासभारुणसंकाशा धनुष्मन्तः सविद्युतः
आवृत्य गगनं मेघा मुमुचुर्मोसशोणितम्

M. N. Dutt: Reddish clouds, with flashes of lightning laying in their midst and the bow of Indra measuring them from side to side, suddenly covered the sky and poured flesh and bloods on the Earth.

BORI CE: 14-076-020

एवमासीत्तदा वीरे शरवर्षाभिसंवृते
लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत्

MN DUTT: 09-245-019

एवमासीत् तदा वीरे शरवर्षेण संवृते
फाल्गुने भरतश्रेष्ठ तद्युतमिवाभवत्

M. N. Dutt: Such was the aspect which all nature assumed when that hero was overwhelmed with showers of arrows. Indeed, when Phalguna, that foremost one among the Bharatas, was thus afflicted, those marvels were witnessed.

BORI CE: 14-076-021

तस्य तेनावकीर्णस्य शरजालेन सर्वशः
मोहात्पपात गाण्डीवमावापश्च करादपि

MN DUTT: 09-245-020

तस्य तेनावकीर्णस्य शरजालेन सर्वतः
मोहात् पपात गाण्डीवमावापश्च करादपि

M. N. Dutt: Overwhelmed by that dense cloud of arrows, Arjuna became stupefied. The bow, Gandiva, fell down from his relaxed grip and his leathern hence also dropped down.

BORI CE: 14-076-022

तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम्
सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे

MN DUTT: 09-245-021

तस्मिन् मोहमनुप्राप्ते शरजालं महत् तदा
सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे

M. N. Dutt: When Dhananjaya became stupefied, the Saindhava warriors once more shot forthwith at that senseless warrior, numberless other arrOWS.

BORI CE: 14-076-023

ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः
सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन्

MN DUTT: 09-245-022

ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन्

M. N. Dutt: Understanding that the son of Pritha was insensible, the celestials, with hearts stricken with fear, began to seek his well-being by uttering various benedictions.

BORI CE: 14-076-024

ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः

MN DUTT: 09-245-023

ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः

M. N. Dutt: Then the celestial Rishis, the seven Rishis, and the twice-born Rishis, became engaged in silent recitations from desire of giving victory to the highly intelligent son of Pritha's.

BORI CE: 14-076-025

ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव
तस्थावचलवद्धीमान्संग्रामे परमास्त्रवित्

MN DUTT: 09-245-024

ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव
तस्थावचलवद् धीमान् संग्रामे परमास्त्रवित्

M. N. Dutt: When at last the energy of Partha blazed forth through those deeds of the dwellers of the celestial region, that hero, who was conversant with celestial weapons of great efficacy, stood immovable like a hill.

BORI CE: 14-076-026

विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः

MN DUTT: 09-245-025

विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः

M. N. Dutt: The delighter of the Kurus then drew his celestial bow. And as he repeatedly stretched the bowstring, the twang that followed resembled the loud sound of some strong machine.

BORI CE: 14-076-027

ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः
ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः

MN DUTT: 09-245-026

ततः स शरवर्षाणि प्रत्यमित्रान् प्रति प्रभुः
ववर्ष धनुषा पार्थो वर्षाणीव पुरंदरः

M. N. Dutt: Like Purandara pouring rain, the powerful Arjuna then, with that bow of his, poured incessant showers of arrows on his enemies.

BORI CE: 14-076-028

ततस्ते सैन्धवा योधाः सर्व एव सराजकाः
नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः

MN DUTT: 09-245-027

ततस्ते सैन्धवा योधाः सर्व एव सराजकाः
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः

M. N. Dutt: Pierced by those arrows, the Saindava warriors with their cuels became invisible like trees covered with locusts.

BORI CE: 14-076-029

तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः
मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः

MN DUTT: 09-245-028

तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः
मुमुचुश्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः

M. N. Dutt: Terror-stricken at the very sound of Gandiva and filled with consternation they fled away. In grief of hear they shed tears and cried aloud.

BORI CE: 14-076-030

तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली
अलातचक्रवद्राजञ्शरजालैः समर्पयत्

MN DUTT: 09-245-029

तांस्तु सर्वान् नरव्याघ्रः सैन्धवान् व्यचरत् बली
अलातचक्रवद् राजशरजालैः समार्पयत्

M. N. Dutt: The powerful warrior moved a midst that host of enemies with the celerity of a fiery wheel, all the time piercing those warriors with his arrows.

BORI CE: 14-076-031

तदिन्द्रजालप्रतिमं बाणजालममित्रहा
व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत्

MN DUTT: 09-245-030

तदिन्द्रजालप्रतिम बाणजालममित्रहा
विसृज्य दिक्षु सर्वासु महेन्द्र इव वज्रभृत्

M. N. Dutt: Like the great Indra, the holder of the thunder-bolt, that destroyer of enemies viz., Arjuna, shot from his bow in every direction that shower of arrows which resembled a sight produced by magic.

BORI CE: 14-076-032

मेघजालनिभं सैन्यं विदार्य स रविप्रभः
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः

MN DUTT: 09-245-031

मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः

M. N. Dutt: The Kaurava hero, piercing the hostile army with showers of arrows looked resplendent like the autumnal Sun when he disperses the clouds with his powerful rays. once

Home | About | Back to Book 14 Contents | ← Chapter 75 | Chapter 77 →