Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 077

BORI CE: 14-077-001

वैशंपायन उवाच
ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः
विबभौ युधि दुर्धर्षो हिमवानचलो यथा

MN DUTT: 09-246-001

वैशम्पायन उवाच ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः
विबभौ युधि दुर्धर्षो हिमवानचलो यथा

M. N. Dutt: Vaishampayana said The irresistible holder of Gandiva, ready for battle, stood immovable on the field like Himavat himself.

BORI CE: 14-077-002

ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः
विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत

MN DUTT: 09-246-002

ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत

M. N. Dutt: The Saindhava warriors, more rallying, showered in great rage repeated down-pours of arrows on him.

BORI CE: 14-077-003

तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान्
ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा

MN DUTT: 09-246-003

तान् प्रहस्य महाबाहुः पुनरेव व्यवस्थितान्
ततः प्रोवाच कौन्तेयो मुमूर्षुश्लक्ष्णया गिरा

M. N. Dutt: The mighty-armed hero, laughing at his enemies, who had once more rallied but who were on the point of death, addressed them in these soft words.

BORI CE: 14-077-004

युध्यध्वं परया शक्त्या यतध्वं च वधे मम
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम्

MN DUTT: 09-246-004

युध्यध्वं परया शक्त्या यतध्वं विजये मम
कुरुध्वं सर्वकार्याणि महद् वो भयमागतम्

M. N. Dutt: Do you fight to to best of your power and do you try to defeat me. Do you, however, accomplish all necessary deeds, for a great danger awaits you all.

BORI CE: 14-077-005

एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम्
तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः

MN DUTT: 09-246-005

एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम्
तिष्ठध्वं युद्धमनसो दर्प शमयितास्मि वः

M. N. Dutt: See, I fight all of you, baffling your clouds of arrows! Bent as you are on battle, wait a little. I shall soon quell your pride.

BORI CE: 14-077-006

एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत

MN DUTT: 09-246-006

एतावदुक्त्वा कौरव्यो रोषाद् गाण्डीवभृत् तदा
ततोऽथ वचनं स्मृत्वा भ्रातुर्येष्ठस्य भारत

M. N. Dutt: The holder of Gandiva, having said these words in anger, recollected, however, the words, O Bharata, of his eldest brother.

BORI CE: 14-077-007

न हन्तव्या रणे तात क्षत्रिया विजिगीषवः
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना
चिन्तयामास च तदा फल्गुनः पुरुषर्षभः

BORI CE: 14-077-008

इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति
कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम्

MN DUTT: 09-246-007

न हन्तव्या रणे तात क्षत्रिया विजिगीषवः
जेतव्याश्चेति यत् प्रोक्तं धर्मराज्ञा महात्मना
चिन्तयामास स तदा फाल्गुनः पुरुषर्षभः
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति
कथं तन्न मृषेदं स्याद् धर्मराजवचः शुभम्

M. N. Dutt: Those words were :-You should not, O child, kill those Kshatriyas who will come against you for battle! They should, however, be defeated by you! That foremost of men, Phalguna, had been thus addressed by king Yudhishthira the just, of great soul. He, therefore, began to reflect thus. Thus was I commissioned by my by my brother. Warriors advancing against me should not be killed.

BORI CE: 14-077-009

न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत्
इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान्

MN DUTT: 09-246-008

न हन्येरंश्च राजानो राज्ञश्चाज्ञां कृता भवेत्
इति संचिन्त्य स तदा फाल्गुनः पुरुषर्षभः
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान् युद्धदुर्मदान्

M. N. Dutt: I must act in such a way as not to falsify the words of king Yudhishthira the just. Having arrived at this conclusion, Phalguna, that foremost of men, then said to those Saindhavas who were all dreadful in battle, these words:

BORI CE: 14-077-010

बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान्
यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः

MN DUTT: 09-246-009

श्रेयो वदामि युष्माकं न हिंसेयमवस्थितान्
यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः

M. N. Dutt: I say what is for your benefit. Though staying before me, I do not wish to kill you. He amongst you who will say to me that he has been defeated by me and that he is mine, will be spared by me.

BORI CE: 14-077-011

एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः
अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः

MN DUTT: 09-246-010

एतच्छुत्वा वचो मह्यं कुरुध्वं हितमात्मनः
ततोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः

M. N. Dutt: Having heard these words of mine, act towards me in that way which may best secure your well-being. By acting in a different way you will place yourselves in a situation of great fear and danger.

BORI CE: 14-077-012

एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुंगवः
अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः

MN DUTT: 09-246-011

एवमुक्त्वा तु तान् वीरान् युयुधे कुरुपुङ्गवः
अर्जुनोऽतीव संऋद्धः संक्रुद्धैर्विजिगीषुभिः

M. N. Dutt: Having said these words to those heroic warriors, the chief of the Kurus began to fight them. Arjuna was worked up with rage. His enemies, desirous of victory, were equally enraged.

BORI CE: 14-077-013

ततः शतसहस्राणि शराणां नतपर्वणाम्
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि

MN DUTT: 09-246-012

शतं शतसहस्राणि शराणां नतपर्वणाम्
मुमुचुः सैन्धवा राजस्तदा गाण्डीवधन्वनि

M. N. Dutt: The Saindhavas then, O king, shot hundreds and thousands of straight arrows at the wielder of Gandiva.

BORI CE: 14-077-014

स तानापततः क्रूरानाशीविषविषोपमान्
चिच्छेद निशितैर्बाणैरन्तरैव धनंजयः

MN DUTT: 09-246-013

शरानापततः क्रूरानाशीविषविषोपमान्
विच्छेद निशितैर्बाणैरन्तरा स धनंजयः

M. N. Dutt: Dhananjaya, with his own whetted arrows, cut off those arrows of sharp and terrible points, resembling stakes of dreadful poison, before could come up to him.

BORI CE: 14-077-015

छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान्
एकैकमेष दशभिर्बिभेद समरे शरैः

MN DUTT: 09-246-014

छित्त्वा तु तानाशु चैव कङ्कपत्रशिलाशितान्
एकैकमेषां समरे बिभेद निशितैः शरैः

M. N. Dutt: Having off those sharp arrows bedecked with Kanka-feathers, Arjuna pierced each of the warriors opposed to him with a whetted arrow.

BORI CE: 14-077-016

ततः प्रासांश्च शक्तीश्च पुनरेव धनंजये
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः

MN DUTT: 09-246-015

ततः प्रासांश्च शक्तीश्च पुनरेव धनंजयम्
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः

M. N. Dutt: The Saindhava Kshatriyas, recollecting that it was Dhananjaya who had killed their king Jayadarth, then hurled at him darts and javelins with great force.

BORI CE: 14-077-017

तेषां किरीटी संकल्पं मोघं चक्रे महामनाः
सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः

MN DUTT: 09-246-016

तेषां किरीटी संकल्पं मांघं चक्रे महाबलः
सर्वांस्तानन्तराच्छित्त्वा तदा चुक्रोश पाण्डवः

M. N. Dutt: The diadem-decked Dhananjaya of great power baffled their aim by cutting off all those weapons before any of them could reach him. At length the son of Pandu became highly angry.

BORI CE: 14-077-018

तथैवापततां तेषां योधानां जयगृद्धिनाम्
शिरांसि पातयामास भल्लैः संनतपर्वभिः

MN DUTT: 09-246-017

तथैवापततां तेषां योधानां जयगृद्धिनाम्
शिरांसि पातयामास भल्लैः संनतपर्वभिः

M. N. Dutt: With many straight and broad headed arrows, he cut off the heads of many of those warriors who were rushing at him from desire of victory.

BORI CE: 14-077-019

तेषां प्रद्रवतां चैव पुनरेव च धावताम्
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः

MN DUTT: 09-246-018

तेषां प्रद्रवतां चापि पुनरेवाभिधावताम्
निवर्ततां च शब्दोऽभूत् पूर्णस्येव महोदधेः

M. N. Dutt: Many fled, many rushed at Arjuna; many moved not; all of them, however, uttered such a loud noise that it resembled the roar of the Ocean,

BORI CE: 14-077-020

ते वध्यमानास्तु तदा पार्थेनामिततेजसा
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्

MN DUTT: 09-246-019

ते वध्यमानास्तु तदा पार्थेनामिततेजसा
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्

M. N. Dutt: As they were killed by Partha of immeasurable power, they fought him, each according to his strength and prowess.

BORI CE: 14-077-021

ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः
कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः

MN DUTT: 09-246-020

ततस्ते फाल्गुनेनाजौ शरैः संनतपर्वभिः
कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः

M. N. Dutt: Their animals being all exhausted, Partha succeeded in depriving a large number of those warriors of their senses by means of his sharpest arrows in that battle.

BORI CE: 14-077-022

तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा
दुःशला बालमादाय नप्तारं प्रययौ तदा
सुरथस्य सुतं वीरं रथेनानागसं तदा

MN DUTT: 09-246-021

तांस्तु सर्वान् परिग्लानान् विदित्वा धृतराष्ट्रजा
दुःशला बालमादाय नप्तारं प्रययौ तदा

M. N. Dutt: Then Dushala, their queen, the daughter of Dhritarastra, knowing that they were rendered cheerless by Arjuna, took her grandson in her arms and went to Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 09-246-022

सुरथस्य सुतं वीरं रथेनाथागमत् तदा
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्

M. N. Dutt: The child was the son of Suratha (the son of Jayadratha). The brave prince proceeded to his maternal uncle on his car for the safety or all the Saindhava warriors.

BORI CE: 14-077-023

शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्
सा धनंजयमासाद्य मुमोचार्तस्वरं तदा
धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः

MN DUTT: 09-246-023

सा धनंजयमासाद्य सरोदार्तस्वरं तदा
धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः

M. N. Dutt: The queen, arrived before Dhananjaya, began to weep in sorrow. Seeing her, the powerful Dhananjaya cast off his bow.

BORI CE: 14-077-024

समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा
प्राह किं करवाणीति सा च तं वाक्यमब्रवीत्

BORI CE: 14-077-025

एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः
अभिवादयते वीर तं पश्य पुरुषर्षभ

MN DUTT: 09-246-024

समुत्सृज्य धनुः पार्थो विधिवद् भगिनीं तदा
प्राह किं करवाणीति सा च तं प्रत्युवाच ह
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः
अभिवादयते पार्थ तं पश्य पुरुषर्षभ

M. N. Dutt: Leaving off his bow, Partha duly received his sister and enquired of her as to what he could do for her. The queen replied to him, saying, O chief of the Bharatas, this child is the son of your sister's son. He salutes you, O Partha. Look at him, O foremost of men.

BORI CE: 14-077-026

इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत्

BORI CE: 14-077-027

पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता
पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह

MN DUTT: 09-246-025

इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा
क्वासाविति ततो राजन् दुःशला वाक्यमब्रवीत्
पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता
पञ्चत्वमगमद् वीरो यथा तन्मे निशामय

M. N. Dutt: Thus addressed by her, Partha enquired after his son (Suratha), saying, Where is he? Dushala answered him, saying, Burning with grief on account of the destruction of his father, the heroic father of this child disd brokenheated. Listen from me as to how that hero was dead.

BORI CE: 14-077-028

स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय

BORI CE: 14-077-029

प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ
विषादार्तः पपातोर्व्यां ममार च ममात्मजः

BORI CE: 14-077-030

तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी

BORI CE: 14-077-031

इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्

MN DUTT: 09-246-026

स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्
पितुश्च मृत्युदुःखार्तोऽजहात् प्राणान् धनंजय
प्राप्तो वीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ
विषादातः पपातो
ममार च ममात्मजः
तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा

MN DUTT: 09-246-027

दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्
स्वसारं समवेक्षस्व स्वस्त्रीयात्मजमेव च

M. N. Dutt: O Dhananjaya, he had heard before that his father Jayadratha had been killed by you, o sinless one. Exceedingly afflicted with grief at this, and hearing of your arrival here as the follower and protector of this sacrificial horse, he at once fell down and gave up his life. Indeed, deeply afflicted with grief, as he was, as soon as he heard of your arrival, he gave up his life seeing him prostrate on the Earth, O lord, o took his intent son with me and have come to you, seeking your protection. Having said these words, the daughter of Dhritarashtra began to lament in deep sorrow. Arjuna stood before her great cheerlessness of heart. His face was turned towards the Earth. The cheerless sister then said to her brother, who was equally cheerless, these words : See your sister. See the child of your sister's son.

BORI CE: 14-077-032

स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च
कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्

MN DUTT: 09-246-028

कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्

M. N. Dutt: O perpetuator of Kuru's race, O you who are fully conversant with every duty, you should show mercy to this child, forgetting the Kuru prince (Duryodhana) and the wicked Jayadratha. in

BORI CE: 14-077-033

अभिमन्योर्यथा जातः परिक्षित्परवीरहा
तथायं सुरथाज्जातो मम पौत्रो महाभुज

MN DUTT: 09-246-029

अभिमन्योर्यथा जातः परिक्षित् परवीरहा
तथायं सुरथाज्जातो मम पौत्रो महाभुजः

M. N. Dutt: As that destroyer of hostile heroes, Parikshit, has been born of Abhimanyu, so has this mighty-armed child, my grandson, originated from Suratha.

BORI CE: 14-077-034

तमादाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम्
शमार्थं सर्वयोधानां शृणु चेदं वचो मम

MN DUTT: 09-246-030

तमादाय नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम्
शमार्थं सर्वयोधानां शृणु चेदं वचो मम

M. N. Dutt: Taking him with me, O king, I have come to you desirous of the safety of all the warriors! Do you listen to these words of mine.

BORI CE: 14-077-035

आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि

MN DUTT: 09-246-031

आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रक
प्रसादमस्य बालस्य तस्मात् त्वं कर्तुमर्हसि

M. N. Dutt: This child of that wicked enemy of yours has now come to you, O mighty armed hero. You should, therefore, show mercy to this infant.

BORI CE: 14-077-036

एष प्रसाद्य शिरसा मया सार्धमरिंदम
याचते त्वां महाबाहो शमं गच्छ धनंजय

MN DUTT: 09-246-032

एष प्रसाद्य शिरसा प्रशमार्थमरिंदम
याचते त्वां महाबाहो शमं गच्छ धनंजय

M. N. Dutt: O chastiser of enemies this intent seeks to please you by bending his head. He solicits you for peace! O mighty armed hero, be inclined to make peace.

BORI CE: 14-077-037

बालस्य हतबन्धोश्च पार्थ किंचिदजानतः
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः

MN DUTT: 09-246-033

बालस्य हतबन्धोश्च पार्थ किंचिदजानतः
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः

M. N. Dutt: O you who know every duty, be pleased with the child whose friends and kinsmen have all been killed and who himself knows nothing of what has taken place. Do not yield to anger.

BORI CE: 14-077-038

तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम्
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि

MN DUTT: 09-246-034

तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम्

M. N. Dutt: Forgetting his disreputable and cruel grandfather, who offended against you so highly, it is but fit that you should extend your grace towards this child.

BORI CE: 14-077-039

एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्
प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन्

MN DUTT: 09-246-035

एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्

M. N. Dutt: Recollecting queen Gandhari and king Dhritarashtra, Dhananjaya, afflicted with grief, addressed Dushala who had said so to him, and answered her, censuring Kshatriya practices all the time.

BORI CE: 14-077-040

धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-246-036

उवाच दुःखशोकातः क्षत्रधर्मं व्यगर्हयत्
यत्कृते वान्धवाः सर्वे मया नीता यमक्षयम्

M. N. Dutt: Fie on Duryodhana, that mean person covetous of kingdom and full of vanity! Alas, it was for him that all my kinsmen have been sent by me to the abode of Yama.

BORI CE: 14-077-041

इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति

MN DUTT: 09-246-037

इत्युक्त्वा बहु सान्त्वादिप्रसादमकराज्जयः
परिष्वज्य च तां प्रीतो विससर्ज गृहानं प्रति

M. N. Dutt: Having said so, Dhananjaya comforted his sister and became inclined to make peace. Cheerfully, he embraced her and then dismissed her, asking her to return to her palace.

BORI CE: 14-077-042

दुःशला चापि तान्योधान्निवार्य महतो रणात्
संपूज्य पार्थं प्रययौ गृहान्प्रति शुभानना

MN DUTT: 09-246-038

दुःशला चापि तान् योधान् निवार्य महतो रणात्
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना

M. N. Dutt: Dushala asked all her warriors to desert from that great battle, and adoring Partha, she of beautiful face returned towards her palace.

BORI CE: 14-077-043

ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः
पुनरेवान्वधावत्स तं हयं कामचारिणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-077-044

ससार यज्ञियं वीरो विधिवत्स विशां पते
तारामृगमिवाकाशे देवदेवः पिनाकधृक्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-246-039

एवं निर्जित्य तान् वीरान् सैन्धवान् स धनंजयः
अन्वधावत धावन्तं हयं कामविचारिणम्

M. N. Dutt: Having defeated those heroes, viz., the Saindhavas, thus, Dhananjaya began to follow that horse which ranged at its will.

Corresponding verse not found in BORI CE

MN DUTT: 09-246-040

ततो मृगमिवाकाशे यथा देवः पिनाकधृक्
ससार तं तथा वीरो विधिवद् यज्ञियं हयम्

M. N. Dutt: The heroic Arjuna duly followed that sacrificial horse even as the divine holder of Pinaka had in days of yore followed the deer through the sky.

BORI CE: 14-077-045

स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम्
विचचार यथाकामं कर्म पार्थस्य वर्धयन्

MN DUTT: 09-246-041

स च वाजी यथेष्टेन तांस्तान् देशान् यथाक्रमम्
विचचार यथाकामं कर्म पार्थस्य वर्धयन्

M. N. Dutt: The horse, at its will, passed through various kingdoms successively, multiplying the feats of Arjuna.

BORI CE: 14-077-046

क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ
मणिपूरपतेर्देशमुपायात्सहपाण्डवः

MN DUTT: 09-246-042

क्रमेण स हयस्त्वेवं विचरन् पुरुषर्षभ
मणिपूरतेर्देशमुमायात् सहपाण्डवः

M. N. Dutt: In course of time, O king, the horse wandering at its pleasure, at last arrived within the kingdom of Manipura, followed by the son of Pandu.

Home | About | Back to Book 14 Contents | ← Chapter 76 | Chapter 78 →