Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 078

BORI CE: 14-078-001

वैशंपायन उवाच
श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः
निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः

MN DUTT: 09-247-001

वैशम्पायन उवाच श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः
निर्ययौ विनयेनाथ ब्राह्मणार्थपुरःसरः

M. N. Dutt: Hearing that his father Arjuna had arrived within his kingdom, the king of Manipura, Babhruvahana went out with humility, with a number of Brahmanas and some treasure in his van.

BORI CE: 14-078-002

मणिपूरेश्वरं त्वेवमुपयातं धनंजयः
नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन्

MN DUTT: 09-247-002

मणिपूरेश्वरं त्वेवमुपयातं धनंजयः
नाभ्यनन्दत् स मेधावी क्षत्रधर्ममनुस्मरन्

M. N. Dutt: Remembering, however, the duties of Kshatriyas, the highly intelligent Dhananjaya, seeing the king of Manipura arrive in that guise, did not approve of it.

BORI CE: 14-078-003

उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः

MN DUTT: 09-247-003

उवाच च स धर्मात्मा समन्युः फाल्गुनस्तदा
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः

M. N. Dutt: The righteous-souled Phalguna angrily said, Your conduct is not proper. You have certainly fallen away from Kshatriya duties.

BORI CE: 14-078-004

संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्
यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक

MN DUTT: 09-247-004

संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्
यज्ञियं विषयान्ते मां नायौत्सी: किं नु पुत्रक

M. N. Dutt: I have come here as the protector of Yudhishthira's sacrificial horse. Why, O son, will you not fight me, seeing that I have come within your territories?

BORI CE: 14-078-005

धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम्
यो मां युद्धाय संप्राप्तं साम्नैवाथो त्वमग्रहीः

MN DUTT: 09-247-005

धिक् त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्मबहिष्कृतम्
यो मा युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः

M. N. Dutt: Fie on you, O you of foolish understanding, Fie on you who have deviated from Kshatriya duties! Fie on you who would receive me peacefully even though I have come here for fighting with you.

BORI CE: 14-078-006

न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता
यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः

BORI CE: 14-078-007

यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते
प्रक्रियेयं ततो युक्ता भवेत्तव नराधम

BORI CE: 14-078-008

तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा
अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत्

MN DUTT: 09-247-006

न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता
यस्त्वं स्त्रीवद् यथाप्राप्तं मां साम्ना प्रत्यगृह्णथाः
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते
प्रक्रियेयं भवेद् युक्ता तावत् तव नराधम
तमेवमुक्तं भ; तु विदित्वा पन्नगात्मजा
अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत्

M. N. Dutt: In thus receiving me peacefully you act like a woman. O you of wretched understanding, if I had come to you, leaving aside my arms, then would this conduct of yours have been fit, O worst of men!" Learning that these words were addressed by her husband, the daughter of the Snake King, viz., Ulupi, unable to tolerate it, pierced through the Earth and came up there.

BORI CE: 14-078-009

सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम्
संतर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो

BORI CE: 14-078-010

ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा
उलूपी प्राह वचनं क्षत्रधर्मविशारदा

MN DUTT: 09-247-007

सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम्
संतय॑मानमसकृत् पित्रा युद्धार्थिना प्रभो
ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा
उलूपी प्राह वचनं धन॑ धर्मविशारदम्

M. N. Dutt: She saw her son standing there perfectly cheerless and with face hanging down. Indeed, the prince was repeatedly rebuked by his father who was desirous of battle with him, O monarch! The daughter of the Snake, possessed of beautiful limbs, viz., Ulupi, said these words consistent with righteousness and duty to the prince who himself was conversant with righteousness and duty.

BORI CE: 14-078-011

उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम्
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः

BORI CE: 14-078-012

युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिंदम
एवमेष हि ते प्रीतो भविष्यति न संशयः

MN DUTT: 09-247-008

उलूपी मां निबोध त्वं मातरं पन्नगात्मजाम्
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः
युध्वस्वैनं कुरुश्रेष्ठं पितरं युद्धदुर्मदम्
एवमेष हि ते प्रीतो भविष्यति न संशयः

M. N. Dutt: Know that I am your mother Ulupi that am the daughter of a snake. Do you perform my order, O son for you would then acquire great merit. Fight your father, this foremost one of Kuru's race, this hero who is irresistible in battle. Forsooth, he will then be pleased with you.

BORI CE: 14-078-013

एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः
मनश्चक्रे महातेजा युद्धाय भरतर्षभ

BORI CE: 14-078-014

संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत्
तूणीरशतसंबाधमारुरोह महारथम्

BORI CE: 14-078-015

सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः
सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम्

MN DUTT: 09-247-009

एवं दुर्मर्षितो राजा स मात्रा बभ्रुवाहनः
मनश्चक्रे महातेजा युद्धाय भरतर्षभ
संना काञ्चनं वर्म शिरस्त्राणं च भानुमत्
तूणीरशतसम्बाधमारुरोह रथोत्तमम्
सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः
स चक्रोपस्करं श्रीमान् हेमभाण्डपरिष्कृतम्

M. N. Dutt: Thus was king Babhruvahana incited against his father by his (step) mother. At last, gifted as he was with great energy, he made up his mind, O chief of the Bharatas, to fight Dhananjaya, Putting on his armour of bright gold and his shining head-dress, he got upon an excellent car which had hundreds of quivers ready on it. That car was equipped with necessaries for battle and had horses yoked to it which were fleet like the mind. It had excellent wheels and a strong Upashkara, and was adorned with golden ornaments of every sort.

BORI CE: 14-078-016

परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम्
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः

MN DUTT: 09-247-010

परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम्
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः

M. N. Dutt: Raising his standard which was decorated most beautifully and which bore the device of a lion in gold, the beautiful prince Babhruvahana proceeded against this father for battle.

BORI CE: 14-078-017

ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम्
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः

MN DUTT: 09-247-011

ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम्
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः

M. N. Dutt: Coming upon the sacrificial horse which was protected by Partha, the heroic prince caused it to be seized by persons well-versed in veterinary science.

BORI CE: 14-078-018

गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे

MN DUTT: 09-247-012

गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे

M. N. Dutt: Seeing the horse seized, Dhananjaya become filled with joy. Standing on the earth, that hero began to oppose the advance of his son who was on his car.

BORI CE: 14-078-019

ततः स राजा तं वीरं शरव्रातैः सहस्रशः
अर्दयामास निशितैराशीविषविषोपमैः

MN DUTT: 09-247-013

स तत्र राजा तं वीरं शरसंधैरनेकशः
अर्दयामास निशितैराशीविषविषोपमैः

M. N. Dutt: The king afflicted the hero with repeated showers of arrows gifted with whetted points and resembling snakes of dreadful poison.

BORI CE: 14-078-020

तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम्
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः

MN DUTT: 09-247-014

तयोः समभवद् युद्धं पितुः पुत्रस्य चातुलम्
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः

M. N. Dutt: Incomparable was the battle which took place between the father and son. It resembled the battle between the celestials and the Asuras of old. Each was pleased with obtaining the other for an antagonist. arrow a

BORI CE: 14-078-021

किरीटिनं तु विव्याध शरेण नतपर्वणा
जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः

MN DUTT: 09-247-015

किरीटिनं प्रविव्याध शरेणानतपर्वणा
जत्रुदेशे नरव्याघ्र प्रहसन् बभ्रुवाहनः

M. N. Dutt: Then Babhruvahana, laughing, cut the diadem-decked Arjuna, that foremost of men, in the shoulder with a straight arrow.

BORI CE: 14-078-022

सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः
विनिर्भिद्य च कौन्तेयं महीतलमथाविशत्

MN DUTT: 09-247-016

सोऽभ्यगात् सह पुड्वेन वल्मीकमिव पन्नगः
विनिर्मिद्य च कौन्तेयं प्रविवेश महीतलम्

M. N. Dutt: Equipped with feathers, that penetrated Arjuna's body like snake penetrating on an anthill. Piercing the son of Kunti through, the arrow went deep into the Earth.

BORI CE: 14-078-023

स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम्
दिव्यं तेजः समाविश्य प्रमीत इव संबभौ

MN DUTT: 09-247-017

स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम्
दिव्यं तेजः समाविश्य प्रमीत इव साऽभवत्

M. N. Dutt: Feeling acute pain, the intelligent Dhananjaya rested awhile, supporting himself on his excellent bow. He stood, having recourse to his celestial energy and seemed externally like one dead.

BORI CE: 14-078-024

स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः
पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते

BORI CE: 14-078-025

साधु साधु महाबाहो वत्स चित्राङ्गदात्मज
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक

MN DUTT: 09-247-018

स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः
पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः
साधु साधु महाबाहो वत्स चित्राङ्गदात्मजा सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक

M. N. Dutt: That foremost of men, then regaining consciousness, lauded his highly. Possessed of great splendour, the son of Shakra said, Excellent, Excellent, O mighty-armed one, O son of Chitrangada! O son, seeing this feat, so worthy of you, I am highly pleased son with you.

BORI CE: 14-078-026

विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा

MN DUTT: 09-247-019

विमुञ्चाम्येष ते बाणान् पुत्र युद्धे स्थिरो भव
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा

M. N. Dutt: I shall now discharge these arrows at you, O son! Stand for fight (without running away). Having said these words, that destroyer of enemies shot a shower of arrows on the prince.

BORI CE: 14-078-027

तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान्
नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा

MN DUTT: 09-247-020

तान् स गाण्डीवनिर्मुक्तान् वज्राशनिसमप्रभान्
नाराचानच्छिनद् राजा भल्लैःसर्वास्त्रिधा द्विधा

M. N. Dutt: King Babhruvahana, however, with his own broad-headed arrows, cut all those arrows, which were discharged from Gandiva and which resembled the thunderbolt of Indra in splendour, some in two, and some into three, parts.

BORI CE: 14-078-028

तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम्
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात्

MN DUTT: 09-247-021

तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम्
सुवर्णतालप्रतिमं क्षुरेणापाहरद् रथात्

M. N. Dutt: Then the standard, decked with gold and resembling a golden Palmyra, on the king's car was cut off by Partha with some excellent arrows of his.

BORI CE: 14-078-029

हयांश्चास्य महाकायान्महावेगपराक्रमान्
चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः

MN DUTT: 09-247-022

हयांश्चास्य महाकायान् महावेगानरिंदम
चकार राजन् निर्जीवान् प्रहसन्निव पाण्डवः

M. N. Dutt: The son of Pandu, laughing, next killed the king's horses of large size and great speed.

BORI CE: 14-078-030

स रथादवतीर्याशु राजा परमकोपनः
पदातिः पितरं कोपाद्योधयामास पाण्डवम्

MN DUTT: 09-247-023

स रथादवतीर्याथ राजा परमकोपनः
पदातिः पितरं क्रुद्धो योधयामास पाण्डवम्

M. N. Dutt: Descending from his car, the king, worked up with rage, fought his father on foot.

BORI CE: 14-078-031

संप्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात्
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः

MN DUTT: 09-247-024

सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात्
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः

M. N. Dutt: Pleased with the prowess of his son, that foremost one of the sons of Pritha, viz., the son of the wielder of the thunderbolt, began to afflict him greatly.

BORI CE: 14-078-032

स हन्यमानो विमुखं पितरं बभ्रुवाहनः
शरैराशीविषाकारैः पुनरेवार्दयद्बली

MN DUTT: 09-247-025

स मन्यमानो विमुखं पितरं बभ्रुवाहनः
शरैराशीविषाकारैः पुनरेवार्दयद् बली

M. N. Dutt: The powerful Babhruvahana, thinking that his father was no longer able to face him, again afflicted him with many arrows resembling snakes of dreadful poison.

BORI CE: 14-078-033

ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा
निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः

MN DUTT: 09-247-026

ततः स बाल्यात् पितरं विव्याध हृदि पत्रिणा
निशितेन सुपुढेन बलवद् बभ्रुवाहनः

M. N. Dutt: From a spirit of childishness he then vigorously cut his father in the breast with a whetted arrow having excellent wings.

BORI CE: 14-078-034

स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः
विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-078-035

स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः
महीं जगाम मोहार्तस्ततो राजन्धनंजयः

BORI CE: 14-078-036

तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे
सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः

BORI CE: 14-078-037

व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम्
पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः

MN DUTT: 09-247-027

विवेश पाण्डवं राजन् मर्म भित्त्वातिदुःखकृत्
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः
महीं जगाम मोहार्तस्ततो राजन् धनंजयः
तस्मिन् निपतिते वीरे कौरवाणां धुरंधरे
सोऽपि मोहं जगामाथ ततश्चित्राङ्गदासुतः
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम्

MN DUTT: 09-247-028

पूर्वमेव स बाणौधैर्गाढविद्धोऽर्जुनेन ह
पपात सोऽपि धरणीमालिङ्ग्य रणमूर्धनि

M. N. Dutt: That arrow, O king, penetrated the body of Pandu's son and reaching his very vitals caused him great pain. The delighter of the Kurus, Dhananjaya, deeply pierced therewith by his son, then dropped down in a swoon on the Earth, O king! When that hero, that bearer of the burthens of the Kurus, fell down, the son of Chitrangada also became unconscious. The latter's swoon was owing to his exertions in battle as also to his grief at seeing his father killed. He had been pierced deeply by Arjuna with clouds of arrows. He, therefore dropped down at the van of battle embracing the Earth.

BORI CE: 14-078-038

भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम्

MN DUTT: 09-247-029

भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि
चित्राड्दा परित्रस्ता प्रविवेश रणाजिरे

M. N. Dutt: Hearing that her husband had been killed and that her son had fallen down on the Earth, Chitrangada, in great agitation of mind, went to the field of battle.

BORI CE: 14-078-039

शोकसंतप्तहृदया रुदती सा ततः शुभा
मणिपूरपतेर्माता ददर्श निहतं पतिम्

MN DUTT: 09-247-030

शोकसंतप्तहृदया रुदती वेपती भृशम्
मणिपूरपतेर्माता ददर्श निहतं पतिम्

M. N. Dutt: Her heart burning with sorrow, weeping piteously the while, and trembling all over, the mother of the king of Manipura saw her killed husband.

Home | About | Back to Book 14 Contents | ← Chapter 77 | Chapter 79 →