Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 079

BORI CE: 14-079-001

वैशंपायन उवाच
ततो बहुविधं भीरुर्विलप्य कमलेक्षणा
मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले

MN DUTT: 09-248-001

वैशम्पान उवाच ततो बहुतरं भीरुर्विलप्य कमलेक्षणा
मुमोह दुःखसंतप्ता पपात च महीतले

M. N. Dutt: Vaishampayana said That lady having eyes like lotus petals, having bewailed much, and burning with grief, at last lost her senses and dropped down on the Earth.

BORI CE: 14-079-002

प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्

BORI CE: 14-079-003

उलूपि पश्य भर्तारं शयानं निहतं रणे
त्वत्कृते मम पुत्रेण बालेन समितिंजयम्

MN DUTT: 09-248-002

प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा
उलूपी पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्
उलूपि पश्य भर्तारं शयानं निहतं रणे
त्वत्कृते मम पुत्रेण बाणेन समितिञ्जयम्

M. N. Dutt: Regaining consciousness and seeing Ulupi, the daughter of the Snake-Chief, queen Chitrangada gifted with celestial beauty, said to her these words :-See, O Ulupi, our ever victorious husband killed in battle, through you, by my son of tender years.

BORI CE: 14-079-004

ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे

MN DUTT: 09-248-003

ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे

M. N. Dutt: Do you know the practices of the respectable? Are you a wife devoted to you husband? It is through your deed, that your husband is land low, slain in battle.

BORI CE: 14-079-005

किं तु सर्वापराधोऽयं यदि तेऽद्य धनंजयः
क्षमस्व याच्यमाना मे संजीवय धनंजयम्

MN DUTT: 09-248-004

किंतु सर्वापराधोऽयं यदि तेऽद्य धनंजयः
क्षमस्व याच्यमाना वै जीवयस्व धनंजयम्

M. N. Dutt: If Dhananjaya has offended against you in every respect, do you forgive him! I solicit you, do you revive that hero.

BORI CE: 14-079-006

ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे
यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि

MN DUTT: 09-248-005

ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे
यद् घातयित्वा पुत्रेण भर्तारं नानुशोचसि

M. N. Dutt: O righteous lady, you know piety. You are, O blessed one, known (for your virtues) over the three worlds! How is it that having caused your husband to be killed by your son, you do not indulge in grief?

BORI CE: 14-079-007

नाहं शोचामि तनयं निहतं पन्नगात्मजे
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम्

MN DUTT: 09-248-006

नाहं शोचामि तनयं हतं पन्नगनन्दिनि
पतिमेव तु शोचामि यस्यानिध्यमिदं कृतम्

M. N. Dutt: O daughter of the Snake-Chief, I do not grieve for my killed son! I grieve for only my husband who has received this hospitality form his son.

BORI CE: 14-079-008

इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम्
भर्तारमभिगम्येदमित्युवाच यशस्विनी

BORI CE: 14-079-009

उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय
अयमश्वो महाबाहो मया ते परिमोक्षितः

MN DUTT: 09-248-007

इत्युक्त्वा सा तदा देवीमुलूपी पन्नगात्मजाम्
भर्तारमभिगम्येदमित्युवाच यशस्विनी
उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय
अयमश्वो महाबाहो मया ते परिमोक्षितः

M. N. Dutt: Having said these words to the queenly Ulupi the daughter of the Snake-King, the illustrious Chitrangada went to where her husband lay on the Earth and addressing him, said, Rise, O dear husband, you occupy the King (Yudhishthira)! Here is that horse of yours! It has been liberated by me.

BORI CE: 14-079-010

ननु नाम त्वया वीर धर्मराजस्य यज्ञियः
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले

MN DUTT: 09-248-008

ननु त्वया नाम विभो धर्मराजस्य यज्ञियः
अयमश्वोऽनुसर्तव्यः स शेष किं महीतले

M. N. Dutt: Indeed, O powerful one, this sacrificial horse of king Yudhishthira the just, should be followed by you. Why then do you lie still on the Earth.

BORI CE: 14-079-011

त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन
स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि

MN DUTT: 09-248-009

त्वयि प्राणा ममायत्ता: कुरुणां कुरुनन्दन
स कस्मात् प्राणदोऽन्येषां प्राणान् संत्यक्तवानसि

M. N. Dutt: My life-breaths depend on you, O delighter of the Kurus. How is it that he who is the ver of other people's life-breaths, renounces his own life-breaths today?

BORI CE: 14-079-012

उलूपि साधु संपश्य भर्तारं निहतं रणे
पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि

MN DUTT: 09-248-010

उलूपि साधु पश्येमं पतिं निपतितं भुवि
पुत्रं चेमं समुत्पाद्य घातयित्वा न शोचसि

M. N. Dutt: See, O Ulupi, this beautiful form of your husband lying prostrate on the ground. How is it that you do not grieve, having cause him to be killed through your son whom you did excite with your words?

BORI CE: 14-079-013

कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु

MN DUTT: 09-248-011

कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु

M. N. Dutt: It is fit that this boy should yield to the power of death and lie thus on the ground besides his own father. Oh, let Vijaya, let him that is called Gudakesha, let this hero with reddish eyes return to life.

BORI CE: 14-079-014

नापराधोऽस्ति सुभगे नराणां बहुभार्यता
नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी

MN DUTT: 09-248-012

नापराधोऽस्ति सुभगे नराणां बहुभार्यता
प्रमदानां भवत्येष मा तेऽभूद् बुद्धिरीदृशी

M. N. Dutt: O blessed lady, polygamy is no fault with men. Women only commit sin by taking more than one husband. Do not, therefore, cherish such thoughts (of vengeance).

BORI CE: 14-079-015

सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह
सख्यं समभिजानीहि सत्यं संगतमस्तु ते

MN DUTT: 09-248-013

सख्यं चैतत् कृतं धात्रा शश्वदव्ययमेव तु
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते

M. N. Dutt: This relationship was ordained by the Supreme Creator himself. It is besides, an eternal and unchangeable one. Do you attend to that relationship. Let your union (with Dhananjaya) be made true.

BORI CE: 14-079-016

पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम्

MN DUTT: 09-248-014

पुत्रेण घातयित्वैनं पतिं यदि न मेऽद्य वै
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम्

M. N. Dutt: If, having killed your husband through your son, you do not revive him today before my eyes, I shall then renounce my own lifebreaths.

BORI CE: 14-079-017

साहं दुःखान्विता भीरु पतिपुत्रविनाकृता
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः

MN DUTT: 09-248-015

साहं दुःखान्विता देवि पतिपुत्रविनाकृता
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः

M. N. Dutt: Forsooth, O reverend lady, afflicted as I am with grief and deprived as I am of both husband and son, I shall sit here today in Praya-vow before your presence.

BORI CE: 14-079-018

इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप

MN DUTT: 09-248-016

इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप

M. N. Dutt: Having said so to the daughter of the Snake-Chief, who was a co-wife with her to Arjuna, the princess Chatravahini sat in Praya, O king, restraining speech.

Home | About | Back to Book 14 Contents | ← Chapter 78 | Chapter 80 →