Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 080

BORI CE: 14-080-001

वैशंपायन उवाच
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा
उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती

MN DUTT: 09-248-017

वैशम्पायन उवाच ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा
उपविष्टाभवद् दीना सोच्छ्वासं पुत्रमीक्षती

M. N. Dutt: Vaishampayana said Ceasing to lament, the cheerless queen, taking upon her lap the feet of her husband, sat there, sighing heavily and desiring also for the restoration of her son to life.

BORI CE: 14-080-002

ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः
मातरं तामथालोक्य रणभूमावथाब्रवीत्

BORI CE: 14-080-003

इतो दुःखतरं किं नु यन्मे माता सुखैधिता
भूमौ निपतितं वीरमनुशेते मृतं पतिम्

MN DUTT: 09-248-018

ततः संज्ञा पुनर्लध्वा स राजा बभ्रुवाहनः
मातरं तामथालोक्य रणभूमावथाब्रवीत्
इतो दुःखतरं किं नु यन्मे माता सुखैधिता
भूमौ निपतितं वीरमनुशेते मृतं पतिम्

M. N. Dutt: King Babhruvahana then, regaining consciousness, saw his mother seated in that guise on the field of battle. Addressing her he said, What can be more painful than the sight of my mother, who has been brought up in luxury, lying on the naked Earth beside her heroic husband stretched thereon.

BORI CE: 14-080-004

निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्
मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत

MN DUTT: 09-248-019

निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्
मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत

M. N. Dutt: Alas, this destroyer of all enemies, this foremost of all wielders of weapons, has been killed by me in battle. It is clear that men do die, till their hour comes.

BORI CE: 14-080-005

अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम्

MN DUTT: 09-248-020

अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते
व्यूढोरस्कं महावाहुं प्रेक्षन्त्या निहतं पतिम्

M. N. Dutt: Oh, the heart of this princess seems to be very hard since it does not break even on seeing her mighty-armed and broad-chested husband lying dead on the ground.

BORI CE: 14-080-006

दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते
यत्र नाहं न मे माता विप्रयुज्येत जीवितात्

MN DUTT: 09-248-021

दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते
यत्र नाहं न मे माता विप्रयुज्येत जीवितात्

M. N. Dutt: It is clear that one does not die till one's hour comes, since neither myself, nor my mother is deprived of life.

BORI CE: 14-080-007

अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि
व्यपविद्धं हतस्येह मया पुत्रेण पश्यत

MN DUTT: 09-248-022

हा हा धिक् कुरुवीरस्य संनाहं काञ्चनं भुवि
आविद्धं हतस्येह मया पुत्रेण पश्यत

M. N. Dutt: Alas, alas, the golden coat of mail of this foremost hero of Kuru's race, killed by me, his son, knowingly, is lying on the ground, cut off from his body.

BORI CE: 14-080-008

भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि
शयानं वीरशयने मया पुत्रेण पातितम्

MN DUTT: 09-248-023

भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि
शयानं वीरशयने मया पुत्रेण पातितम्

M. N. Dutt: Alas, you Brahmanas, see my heroic father lying prostrate on the Earth, on a hero's bed, killed by his son.

BORI CE: 14-080-009

ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः
कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः

MN DUTT: 09-248-024

ब्राह्मणा: कुरुमुख्यस्य ये मुक्ता हयसारिणः
कुर्वन्ति शान्ति कामस्य रणे योऽयं मया हतः

M. N. Dutt: What benefit is done to this hero, killed by me in battle, by those Brahmanas who were commissioned to attend upon this foremost one of Kuru's race engaged in following the horse?

BORI CE: 14-080-010

व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे

MN DUTT: 09-248-025

व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे

M. N. Dutt: Let the Brahmanas direct what expiation should now be done by me, a cruel and sinful wretch, who has killed his own father in battle.

BORI CE: 14-080-011

दुश्चरा द्वादश समा हत्वा पितरमद्य वै
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा

MN DUTT: 09-248-026

दुश्चरा द्वादशसमा हत्वा पितरमद्य वै
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा

M. N. Dutt: Having killed my own father, I should, suffering every sort of misery, wonder over the Earth, cruel that I am, covering myself with his skin.

BORI CE: 14-080-012

शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम

MN DUTT: 09-248-027

शिर:कपाले चास्यैव युञ्जतः पितुरद्य मे
प्रायश्चितं हि नास्त्यन्यद्वन्वाऽद्य पितरं मम

M. N. Dutt: Give me the two halves of my sire's head today, for there is no other expiation for me who have killed my own father.

BORI CE: 14-080-013

पश्य नागोत्तमसुते भर्तारं निहतं मया
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम्

MN DUTT: 09-248-028

पश्य नागोत्तमसुते भर्तारं निहतं मया
कृतं प्रियं मया नेऽद्य निहत्य समरेऽर्जुनम्

M. N. Dutt: See, O daughter of the foremost of Snakes, your husband killed by me. Indeed, by killing Arjuna in battle I have accomplished what is pleasant to you.

BORI CE: 14-080-014

सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम्
न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे

MN DUTT: 09-248-029

सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम्
न शक्नोप्यात्मनाऽऽत्मानमहं धारयितुं शुभे

M. N. Dutt: I shall today follow in the track by which my father has gone. O blessed one, I cannot comfort myself.

BORI CE: 14-080-015

सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि
भव प्रीतिमती देवि सत्येनात्मानमालभे

MN DUTT: 09-248-030

सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि
भव प्रीतिमती देवि सत्येनात्मानमालभे

M. N. Dutt: Be happy today, O mother, seeing myself and the wielder of Gandiva both, embrace death today. I swear to you by truth itself.

BORI CE: 14-080-016

इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत्

BORI CE: 14-080-017

शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे

MN DUTT: 09-248-031

इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः
उपस्पृश्य महाराज दुःखाद् वचनमब्रवीत्
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च
त्वं च मातर्यथ सत्यं ब्रवीमि भुजगोत्तमे

M. N. Dutt: Having said these words, the king, sorely afflicted with grief, O monarch, touched water, and exclaimed in sorrow, Let all creatures, mobile and immobile, listen to me! Do you also listen to me, O mother! I say the truth, O best of all daughters of the snakes.

BORI CE: 14-080-018

यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्

MN DUTT: 09-248-032

यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्

M. N. Dutt: If this best of men, Jaya, my father does not rise up, I shall emaciate my own body, sitting on the field of battle.

BORI CE: 14-080-019

न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः

MN DUTT: 09-248-033

न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः

M. N. Dutt: Having killed my father, there is not rescue for me. Afflicted as I am with the sin of patricide, I shall, forsooth, have to sink in Hell.

BORI CE: 14-080-020

वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते
पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया

MN DUTT: 09-248-034

वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते
पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम

M. N. Dutt: By killing a heroic Kshatriya one becomes cleansed by a gift of a hundred kine. By killing my father, however, so dreadful has been my sin that my rescue is impossible.

BORI CE: 14-080-021

एष ह्येको महातेजाः पाण्डुपुत्रो धनंजयः
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः

MN DUTT: 09-248-035

एष एको महातेजाः पाण्डुपुत्रो धनंजयः
पिता च ममधर्मात्मा तस्य मे निष्कृतिः कुतः

M. N. Dutt: This Dhanajaya, the son of Pandu, was the one hero gifted with mighty energy. Possessed of righteous soul, he was the creator of my being. How can I be rescued after having killed him?

BORI CE: 14-080-022

इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः

MN DUTT: 09-248-036

इन्येवमुक्त्वा नृपते धनंजयसुतो नृपः
उपस्पृश्याभवत् तूष्र्णी प्रायोपेतो महामतिः

M. N. Dutt: Having bewailed thus, the great son of Dhananjaya, king Babhruvahana, touched water and became silent, vowing to starve himself to death.

Home | About | Back to Book 14 Contents | ← Chapter 79 | Chapter 81 →