Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 081

BORI CE: 14-081-001

वैशंपायन उवाच
प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा
पितृशोकसमाविष्टे सह मात्रा परंतप

BORI CE: 14-081-002

उलूपी चिन्तयामास तदा संजीवनं मणिम्
स चोपातिष्ठत तदा पन्नगानां परायणम्

MN DUTT: 09-248-037

वैशम्पायन उवाच प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा
पितृशोकसमाविष्टे सह मात्रा परंतप
उलूपी चिन्तयामास तदा संजीवनं मणिम्
स चोपातिष्ठत तदा पन्नगानां परायणम्

M. N. Dutt: Vaishampayana said When the king of Manipura, that chastiser of enemies, afflicted with grief, along with his mother, sat down to starve himself to death, Ulupi then thought of the gem that has the virtue of reviving a dead man. The gem, the great refuge of the Snakes, thus thought of, arrived there.

BORI CE: 14-081-003

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्

MN DUTT: 09-248-038

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता
मन:प्रह्लादनीं वाचं सैनिकानामथाब्रवीत्

M. N. Dutt: The daughter of the Prince of Snakes, taking it up, uttered these words which highly gladdened the combatants standing on the field.

BORI CE: 14-081-004

उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः
अजेयः पुरुषैरेष देवैर्वापि सवासवैः

MN DUTT: 09-248-039

उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया जितः
अजेयः पुरुषैरेष तथा देवैः सवासवैः

M. N. Dutt: Rise up, O son! Do not grieve! Jishnu has not been vanquished by you! This hero is incapable of being defeated by men as also by the celestials headed by Vasva himself.

BORI CE: 14-081-005

मया तु मोहिनी नाम मायैषा संप्रयोजिता
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः

MN DUTT: 09-248-040

मया तु मोहनी नाम मायैषा सम्प्रदर्शिता
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः

M. N. Dutt: I have exhibited this illusion, deceiving your senses, for the benefit of this foremost of men, viz., your illustrious father.

BORI CE: 14-081-006

जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः
संग्रामे युध्यतो राजन्नागतः परवीरहा

MN DUTT: 09-248-041

जिज्ञासुह्येष पुत्रस्य बलस्य तव कौरवः
संग्रामे युद्ध्यतो राजन्नागतः परवीरहा

M. N. Dutt: O you of Kuru's race, desirous of ascertaining the prowess of yourself, his son, this destroyer of hostile heroes, O king, came here for fighting with you.

BORI CE: 14-081-007

तस्मादसि मया पुत्र युद्धार्थं परिचोदितः
मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो

MN DUTT: 09-248-042

तस्मादसि मया पुत्र युद्धाय परिचोदितः
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो

M. N. Dutt: It was, therefore, O son, that you were urged by me to fight. O powerful king, O son, do not suspect that you have committed any, even the least, fault, by his challenge.

BORI CE: 14-081-008

ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः
नैनं शक्तो हि संग्रामे जेतुं शक्रोऽपि पुत्रक

MN DUTT: 09-248-043

ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः
नैनं शक्तो हि संग्रामे जेतुं शक्तोऽपि पुत्रक

M. N. Dutt: He is a Rishi, of powerful soul, eternal and indestructible. O dear son, Shakra himself is incapable of defeating him in battle.

BORI CE: 14-081-009

अयं तु मे मणिर्दिव्यः समानीतो विशां पते
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा

MN DUTT: 09-248-044

अयं तु मे मणिर्दिव्यः समानीतो विशाम्पते
मतान् मृतान् पन्नगेन्द्रान् यो जीवयति नित्यदा

M. N. Dutt: This celestial gem has been brought by me, O king. It always revives the snakes as often as they die.

BORI CE: 14-081-010

एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो
संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम्

MN DUTT: 09-248-045

एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो
संजीवितं तदा पार्थं सत्वं द्रष्टासि पाण्डवम्

M. N. Dutt: O powerful king, do you place this gem on the breast of your father. You shall then see the son of Pandu revive.

BORI CE: 14-081-011

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्

MN DUTT: 09-248-046

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्

M. N. Dutt: Thus addressed, the prince who had committed no sin, moved by love for his father, then placed that gem on the breast of Pritha's son of incomparable energy.

BORI CE: 14-081-012

तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः
सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः

MN DUTT: 09-248-047

तस्मिन् न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः
चिरसुप्त इवोत्तस्थौ मृष्टलोहितलोचनः

M. N. Dutt: After the gem had been placed on his breast, the heroic and powerful Jishnu become revived. Opening his red eyes, he rose up like one who had slept long.

BORI CE: 14-081-013

तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः

MN DUTT: 09-248-048

तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः

M. N. Dutt: Seeing his father, the great hero of in exhaustible energy, restored to consciousness and quite at his case, Babhruvahana adored him with respect.

BORI CE: 14-081-014

उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः

MN DUTT: 09-248-049

उस्थिते पुरुषव्याघ्र पुनर्लक्ष्मीवति प्रभो
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः

M. N. Dutt: When that foremost of men, O powerful one, awake from the slumber of death with every auspicious sign of life the chastiser of Paka rained down celestial flowers.

BORI CE: 14-081-015

अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः
साधु साध्विति चाकाशे बभूव सुमहान्स्वनः

MN DUTT: 09-248-050

अनाहता दुन्दुभयो विनेदुर्मेघनिःस्वनाः
साधु साध्विति चाकाशे बभूव सुमहान् स्वनः

M. N. Dutt: Kettle-drums struck by nobody, produced their music deep as the muttering of the clouds. A loud uproar was heard in the sky consisting of the words-Excellent, Excellent.

BORI CE: 14-081-016

उत्थाय तु महाबाहुः पर्याश्वस्तो धनंजयः
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि

MN DUTT: 09-248-051

उत्थाय च महाबाहुः पर्याश्वस्तो धनंजयः
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि

M. N. Dutt: The mighty-armed Dhananjaya, rising up and well-comforted, embraced Babhruvahana and smelled his head.

BORI CE: 14-081-017

ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम्
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः

BORI CE: 14-081-018

किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत्
रणाजिरममित्रघ्न यदि जानासि शंस मे

MN DUTT: 09-248-052

ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम्
उलूप्या सहतिष्ठन्तीं ततोऽपृच्छद् धनंजयः
किमिदं लक्ष्यते सर्वे शाकविस्मयहर्षवत्
रणाजिरममित्रघ्न यदि जानासि शंस मे

M. N. Dutt: He saw sitting at a distance from his son, this latter's mother stricken with grief, in the company of Ulupi. Dhanajaya asked, Why is it that every thing in the field of battle seems to bear the marks of grief, wonder and joy? If O destroyer of enemies, you know the cause, do you then tell me.

BORI CE: 14-081-019

जननी च किमर्थं ते रणभूमिमुपागता
नागेन्द्रदुहिता चेयमुलूपी किमिहागता

MN DUTT: 09-248-053

जननी च किमर्थं ते रणभूमिमुपागता
नागेन्द्रदुहिता चेयमुलूपी किमिहागता

M. N. Dutt: Why has your mother come to the field of battle? Why, also has Ulupi the daughter of the Prince of Snakes, come here?

BORI CE: 14-081-020

जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम्
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्

MN DUTT: 09-248-054

जानाम्यहमिदं युद्धं त्वया मद्वचनात् कृतम्
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्

M. N. Dutt: I know that you had fought this battle with me at my own command. I wish to know what the cause is which has brought out the ladies.

BORI CE: 14-081-021

तमुवाच ततः पृष्टो मणिपूरपतिस्तदा
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति

MN DUTT: 09-248-055

तमुवाच तथा पृष्टो मणिपूरपतिस्तदा
प्रसाद्यशिरसा विद्वानुलूपी पृच्छ्यतामियम्

M. N. Dutt: Thus questioned by Dhananjaya the intelligent king of Manipura gratified him by bending his head in respect, and then said, Let Ulupi be asked.

Home | About | Back to Book 14 Contents | ← Chapter 80 | Chapter 82 →