Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 082

BORI CE: 14-082-001

अर्जुन उवाच
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि
मणिपूरपतेर्मातुस्तथैव च रणाजिरे

MN DUTT: 09-249-001

अर्जुन उवाच किमागमनकृत्यं ते कौरव्यकुलनन्दिनि
मणिपूरपतेर्मातस्तथैव च रणाजिरे

M. N. Dutt: What brings you here, O daughter (in-law) of Kuru's race, and what, also, is the cause of the arrival on the field of battle of her who is the mother of the king of Manipura?

BORI CE: 14-082-002

कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे
मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि

MN DUTT: 09-249-002

कच्चित् कुशलकामासि राज्ञोऽस्य भुजगात्मजे
मम वा चपलापाङ्गि कच्चित् त्वं शुभमिच्छसि

M. N. Dutt: Do you entertain friendly motives towards this king, O daughter of a snake? O you of restless glances, do you wish good to me too?

BORI CE: 14-082-003

कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः

MN DUTT: 09-249-003

कच्चित् ते पृथुलश्रोणि नाप्रियं प्रियदर्शने
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः

M. N. Dutt: I hope, O you of ample hips, that neither I, nor this Babruvahana here, have, O beautiful lady, donc any injury to you unconsciously?

BORI CE: 14-082-004

कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी
चित्राङ्गदा वरारोहा नापराध्यति किंचन

MN DUTT: 09-249-004

कच्चिन्नु राजपुत्री ते सपत्नी चैत्रवाहनी
चित्राङ्गदा वरारोहा नापराध्यति किंचन

M. N. Dutt: Has Chitrangada of faultless limbs, descended from the line of Chitravahana, done you any wrong?

Corresponding verse not found in BORI CE

MN DUTT: 09-249-005

तमुवाचोरगपतेर्दुहिता प्रहसन्निवा न मे त्वमपराद्धोऽसि न हि मे बभ्रुवाहनः

M. N. Dutt: To him, the daughter of the Prince of Snakes answered sinilingly, You have not offended me, nor has Babhruvahana done me any wrong.

BORI CE: 14-082-005

तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ
न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः
न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता

BORI CE: 14-082-006

श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये

BORI CE: 14-082-007

त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ
यत्तच्छृणु महाबाहो निखिलेन धनंजय

BORI CE: 14-082-008

महाभारतयुद्धे यत्त्वया शांतनवो नृपः
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता

BORI CE: 14-082-009

न हि भीष्मस्त्वया वीर युध्यमानो निपातितः
शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया

BORI CE: 14-082-010

तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम्
कर्मणा तेन पापेन पतेथा निरये ध्रुवम्

BORI CE: 14-082-011

एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि
वसुभिर्वसुधापाल गङ्गया च महामते

BORI CE: 14-082-012

पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया
गङ्गायास्तीरमागम्य हते शांतनवे नृपे

BORI CE: 14-082-013

आप्लुत्य देवा वसवः समेत्य च महानदीम्
इदमूचुर्वचो घोरं भागीरथ्या मते तदा

BORI CE: 14-082-014

एष शांतनवो भीष्मो निहतः सव्यसाचिना
अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि

BORI CE: 14-082-015

तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे
शापेन योजयामेति तथास्त्विति च साब्रवीत्

BORI CE: 14-082-016

तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया
अभवं स च तच्छ्रुत्वा विषादमगमत्परम्

BORI CE: 14-082-017

पिता तु मे वसून्गत्वा त्वदर्थं समयाचत
पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन्

BORI CE: 14-082-018

पुनस्तस्य महाभाग मणिपूरेश्वरो युवा
स एनं रणमध्यस्थं शरैः पातयिता भुवि

BORI CE: 14-082-019

एवं कृते स नागेन्द्र मुक्तशापो भविष्यति
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः

BORI CE: 14-082-020

तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः
न हि त्वां देवराजोऽपि समरेषु पराजयेत्

MN DUTT: 09-249-005

तमुवाचोरगपतेर्दुहिता प्रहसन्निवा न मे त्वमपराद्धोऽसि न हि मे बभ्रुवाहनः

MN DUTT: 09-249-006

न जनित्री तथास्येयं मम या प्रेष्यवत् स्थिता
श्रूयतां यद् यथा चेदं मया सर्वं विचेष्टितम्

MN DUTT: 09-249-007

न मे कोपस्त्वया कार्य: शिरसा त्वां प्रसादये
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो

MN DUTT: 09-249-008

यत्तच्छृणु महाबाहो निखिलेन धनंजय
महाभारतयुद्धे यत् त्वया शान्तनवो नृपः
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता
न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः

MN DUTT: 09-249-009

शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया
तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम्
कर्मणा तेन पापेन पतेथा निरये ध्रुवम्
एषा तु विहिता शान्तिः पुत्राद् यां प्राप्तवानसि

MN DUTT: 09-249-010

वसुभिर्वसुधापाल गङ्गया च महामते
पुरा हि श्रुतमेतत् ते वसुभिः कथितं मया

MN DUTT: 09-249-011

गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप
आप्लुत्य देवा वसवः समेत्य च महानदीम्
इदमूचुर्वचो घोरं भागीरथ्या मते तदा
एष शान्तनवो भीष्मो निहतः सव्यसाचिना

MN DUTT: 09-249-012

अयुध्यमानः संग्रामे संसक्तोऽन्येन भाविनि
तदनेनानुषङ्गेण वयमद्य धनंजयम्

MN DUTT: 09-249-013

शापेन योजयामेति तथास्त्विति च साब्रवीत्
तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया

MN DUTT: 09-249-014

अभवं स च तच्छ्रुत्वा विषादमगमत् परम्
पिता त मे तु मे वसून् गत्वा त्वदर्थे समयाचत
पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन्
पुत्रस्तस्य महाभाग मणिपूरेश्वरो युवा

MN DUTT: 09-249-015

स एनं रणमध्यस्थः शरैः पातयिता शुवि
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति

MN DUTT: 09-249-016

गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः
तच्छ्रुत्वात्वं मया तस्माच्छापादसि विमोक्षितः

MN DUTT: 09-249-017

न हि त्वां देवराजोऽपि समरेषु पराजयेत्
आत्मा पुत्रः स्मृतस्तस्मात् तेनेहासि पराजितः

M. N. Dutt: To him, the daughter of the Prince of Snakes answered sinilingly, You have not offended me, nor has Babhruvahana done me any wrong. Nor this prince's mother who is always obedient to me as a hand-maid. Listen, how all this has been caused by me. You should not be angry with me. Indeed, I seek to please you by bending my head in respect. O you of Kuru's race, all this has been done by me for your good, O powerful one! O mighty-armed Dhananjaya, Hear all that I have done. In the great battle of the BharataPrinces, you had killed the royal son of Shantanu by unfair ways. What I have done has expiated your sin. You did not overthrow Bhishma while fighting with you! He was engaged with Shikandin. Relying on him as your help, you did bring about the overthrow of Shantanu's son. Of you had died without having expiated your sin, you would then have fallen, forsooth, into Hell on account of that sinful deed of yours. Even this which you have got from your son is the expiation of that sin! Formerly, o king, I heard this said by the Vasus while they were in the company of Ganga, O you of great intelligence. After the fall of Shantanu's son, those celestials, viz., the Vasus, coming to the banks of Ganga, bathed in her waters, and calling the goddess of that stream, they uttered these terrible words having the sanction of Bhagirati herself, viz., Shantanu's son Bhishma has been killed by Dhananjaya. Indeed, O goddess, Bhishma then was engaged with another, and had ceased to fight. For this fault we shall today imprecate a curse on Dhananjaya! To this, the goddess Ganga readily agreed, saying, Be it so! Hearing these words I became very much distressed and penetrating into the nether regions represented everything to my father. Informed of what had taken place, my father became plunged in grief. Going to the Vasus, he begged them for your sake, again and again gratifying them by every means in his power. They then said to him, Dhananjaya has a highly blessed son who, youthful as he is, is the king of Manipura. He will, standing on the field of battle, cast Dhananjaya down on the Earth. When this will take place, O Prince of Snakes, Arjuna will be freed from our curse! Do you return! Thus addressed by the Vasus, he came back and informed me of what had taken place. Having learnt all this, O hero, I have freed you from the curse of the Vasus in thus. The king of the celestials himself, incapable of defeating you in battle. The son is one's own self. It is for this that you have been defeated by him.

BORI CE: 14-082-021

आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः
नात्र दोषो मम मतः कथं वा मन्यसे विभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-082-022

इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम्
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि

MN DUTT: 09-249-018

न हि दोषो मम मतः कथं वा मन्यसे विभो
इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम्
सर्वे मे सुप्रियं देवि यदेतत् कृतवत्यसि

M. N. Dutt: I cannot be held, O powerful one, to have committed any sin. How, indeed, would you hold me censurable? Thus addressed (by Ulupi), Vijaya became cheerful of heart and said to her, All this you have done, O goddess, is highly agreeable to me.

BORI CE: 14-082-023

इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा

BORI CE: 14-082-024

युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप

MN DUTT: 09-249-019

इत्युक्त्वा सोऽब्रवीत् पुत्रं मणिपूरपतिं जयः
चित्राङ्गदायाः शृण्वत्याः कौरव्यदुहितुस्तदा
युधिष्ठिरस्याश्वमेधः परिचैत्री भविष्यति
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप

M. N. Dutt: After this, Jaya addressed his son, the king of Manipura, and said to him in the hearing of Chitrangada, the daughter (-in-law) of Kuru's race, the Horse-Sacrifice of Yudhishthira will take place on the day of full moon in the coming month of Chaitra.Come there, O king, with your mother and your counsellors and officers!'

BORI CE: 14-082-025

इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः
उवाच पितरं धीमानिदमस्राविलेक्षणः

BORI CE: 14-082-026

उपयास्यामि धर्मज्ञ भवतः शासनादहम्
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः

MN DUTT: 09-249-020

इत्येवमुक्तः पार्थन स राजा बभ्रुवाहनः
उवाच पितरं धीमानिदमस्राविलेक्षणः
उपयास्यामि धर्मज्ञ भवतः शासनादहम्
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः

M. N. Dutt: Thus addressed by Partha, king Babhruvahana of great intelligence, with tearful eyes, said these words to his father, 'O you who are conversant with every duty, I shall certainly go, at your command, to the great Horse-Sacrifice, and take upon myself the task of distributing food among the twice-born ones!

BORI CE: 14-082-027

मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्
भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा

MN DUTT: 09-249-021

मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्
भार्याभ्यां सह धर्मज्ञ मा भूत् तेऽत्र विचारणा

M. N. Dutt: For, however, showing your grace towards me, do you enter your own city with your two wives. Do not cherish any scruple about this, O you who are fully acquainted with every duty!

BORI CE: 14-082-028

उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो
पुनरश्वानुगमनं कर्तासि जयतां वर

MN DUTT: 09-249-022

उषित्वेह निशामेकां सुखं स्वभवने प्रभो
पुनरश्वानुगमनं कर्तासि जयतां वर

M. N. Dutt: O lord, having lived for one night in your own palace in happiness, you may then follow the horse, O foremost of victorious warriors!

BORI CE: 14-082-029

इत्युक्तः स तु पुत्रेण तदा वानरकेतनः
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्

BORI CE: 14-082-030

विदितं ते महाबाहो यथा दीक्षां चराम्यहम्
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन

MN DUTT: 09-249-023

इत्युक्तः स तु पुत्रेण तदा वानरकेतनः
स्मयन् प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्
विदितं ते महाबाहो यथा दीक्षां चराम्यहम्
न स तावत् प्रवेक्ष्यामि पुरं ते पृथुलोचन

M. N. Dutt: The ape-bannered son of Kunti, thus addressed by his son, answered the child Chitrangada, saying, You know, mighty-armed one, what vow I am observing? O you of large eyes, till the termination of this my vow, I cannot enter your city.

BORI CE: 14-082-031

यथाकामं प्रयात्येष यज्ञियश्च तुरंगमः
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम

MN DUTT: 09-249-024

यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभा स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम

M. N. Dutt: O foremost of men, this sacrificial horse wanders at will. Blessings on you. I must go away. I have no place to rest for even a short while!

BORI CE: 14-082-032

स तत्र विधिवत्तेन पूजितः पाकशासनिः
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः

MN DUTT: 09-249-025

स तत्र विधिवत् तेन पूजित: पाकशासनिः
भार्याभ्यामभ्यनुज्ञातः प्रायाद् भरतसत्तमः

M. N. Dutt: The son of the chastiser of Paka then, duly adored by his son and obtaining the permission of his wives, left the spot and proceeded on his way.

Home | About | Back to Book 14 Contents | ← Chapter 81 | Chapter 83 →