Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 083

BORI CE: 14-083-001

वैशंपायन उवाच
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम्
निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम्

MN DUTT: 09-250-001

वैशम्पायन उवाच स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम्
निवृत्तोऽभिमुखो राजन् येन वारणसाह्वयम्

M. N. Dutt: Vaishampayana said The (sacrificial) horse, having wandered over the entire Earth bounded by the ocean, then ceased and turned his face toward the city of Hastinapur.

BORI CE: 14-083-002

अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत्
यदृच्छया समापेदे पुरं राजगृहं तदा

MN DUTT: 09-250-002

अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत्
यदृच्छया समापेदे पुरं राजगृहं तदा

M. N. Dutt: Following as he did that horse, the diademdecked Arjuna also turned his face towards the Kuru capital. Wandering at is will, the horse then came to the city of Rajagriha.

BORI CE: 14-083-003

तमभ्याशगतं राजा जरासंधात्मजात्मजः
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह

MN DUTT: 09-250-003

तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह

M. N. Dutt: Seeing him arrived within his kingdom, O monarch, the heroic of Sahadeva, following Kshatriya duties, challenged him to battle.

BORI CE: 14-083-004

ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली
मेघसंधिः पदातिं तं धनंजयमुपाद्रवत्

MN DUTT: 09-250-004

ततः पुरात् सनिष्क्रम्य रथी धन्वी शरी तली
मेघसन्धिः पदाति तं धनंजयमुपाद्रवत्

M. N. Dutt: Coming out of his city, Meghasandhi, mounted on his car and equipt with bow and arrows and leathern fence, rushed towards Dhananjaya who was on foot.

BORI CE: 14-083-005

आसाद्य च महातेजा मेघसंधिर्धनंजयम्
बालभावान्महाराज प्रोवाचेदं न कौशलात्

MN DUTT: 09-250-005

आसाद्य च महातेजा मेघसन्धिर्धनंजयम्
बालभावान्महाराज प्रोवाचेदं न कौशलात्

M. N. Dutt: Gifted with great energy, Meghasandhi, approaching Dhanajaya, O king, said these words from a spirit of childishness and without son any skill.

BORI CE: 14-083-006

किमयं चार्यते वाजी स्त्रीमध्य इव भारत
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे

MN DUTT: 09-250-006

किमयं चार्यते बाजी स्त्रीमध्य इव भारत
ह्यमेनं हरिष्यामि प्रयतस्व विमोक्षणे

M. N. Dutt: This horse of yours, O Bharata, seems to move about, protected by women only! I shall take away the horse. Do you try to free him.

BORI CE: 14-083-007

अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम
करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा

MN DUTT: 09-250-007

अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम
करिष्यामि तवातिथ्यं प्रहर प्रहरामि च

M. N. Dutt: Although my sires did not teach you in battle, I, however, shall do the duties of hospitality to you. Do you strike me, for I shall strike you.

BORI CE: 14-083-008

इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम्

BORI CE: 14-083-009

भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम

MN DUTT: 09-250-008

इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः
विनकर्ता मया वार्य इति मे व्रतमाहितम्
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम

M. N. Dutt: Thus addressed, the son of Pandu, smiling the while, answered him, saying, To resist him who obstructs me is the vow imposed on me by my eldest brother. Forsooth, O king, you know this. Do you strike me to the best of your power. I have no anger.

BORI CE: 14-083-010

इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक्

MN DUTT: 09-250-009

इत्युक्तः प्राहरत् पूर्वे पाण्डवं मगधेश्वरः
किरन् शरसहस्राणि वर्षाणीव सहस्रदृक्

M. N. Dutt: Thus addressed, the king of Magadha first struck the son of Pandu, showering his arrows on him like the thousand-eyed Indra showering a heavy downpour of rain.

BORI CE: 14-083-011

ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः
चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ

MN DUTT: 09-250-010

ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः
चकार मोघांस्तान् बाणान् सयलान् भरतर्षभ

M. N. Dutt: Then, Ochief of Bharata's race, the heroic wielder of Gandiva, with arrows shot of that excellent bow, baffled all the arrows shot carefully at him by his adversary.

BORI CE: 14-083-012

स मोघं तस्य बाणौघं कृत्वा वानरकेतनः
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान्

MN DUTT: 09-250-011

स मोघं तस्य बाणौधं कृत्वा वानरकेतनः
शरान् मुमोच ज्वलितान् दीप्तास्यानिव पन्नगान्

M. N. Dutt: Having thus baffled that cloud of arrows, the ape-bannered hero shot a number of burning arrows at his enemy which resembled snakes with fiery mouths.

BORI CE: 14-083-013

ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ

MN DUTT: 09-250-012

ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ

M. N. Dutt: These arrows he shot at his flag and flagstaff and car and poles and yoke and the horses sparing the body of his-enemy and his cardriver.

BORI CE: 14-083-014

संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान्

MN DUTT: 09-250-013

संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान्

M. N. Dutt: Though Partha who was capable of shooting with the bow with the left-hand (as well as the right) spared the body of the king of Magadha, yet the latter, thinking that his body was protected by his own prowess, discharged many arrows at Partha.

BORI CE: 14-083-015

ततो गाण्डीवभृच्छूरो मागधेन समाहतः
बभौ वासन्तिक इव पलाशः पुष्पितो महान्

MN DUTT: 09-250-014

ततो गाण्डीवधन्वा तु मागधेन भृशाहतः
बभौ वसन्तसमये पलाशः पुष्पितो यथा

M. N. Dutt: The wielder of Gandiva, deeply struck by the king of Magadha, shone like a blossoming Palasha (Butea frondosa) in the season of spring.

BORI CE: 14-083-016

अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम्
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने

MN DUTT: 09-250-015

अवध्यमानः सोऽभयनन्मागधः पाण्डवर्षभम्
तेन तस्थौ य कौरव्य लोकवीरस्य दर्शने

M. N. Dutt: Arjuna had no desire of killing the king of Magadha. It was for this that, having struck the son of Pandu, he succeeded in remaining before that foremost of heroes.

BORI CE: 14-083-017

सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः
हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत्

MN DUTT: 09-250-016

सव्यसाची तु संक्रुद्धो विकृष्य बलवद् धनुः
हयांश्चकार निर्जीवान् सारथेश्च शिरोऽहरत्

M. N. Dutt: Then Dhananjaya, becoming angry, drew his bow with great force, and killed his antagonist's horses and then struck off the head of his car-driver.

BORI CE: 14-083-018

धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत्

MN DUTT: 09-250-017

धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत्

M. N. Dutt: With a razor-headed arruw he then cut off Meghasandhi's large and beautiful bow, and then his leathern fence. Then cutting off his flag and flag-staff, he caused it to fall down.

BORI CE: 14-083-019

स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः
गदामादाय कौन्तेयमभिदुद्राव वेगवान्

MN DUTT: 09-250-018

स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः
गदामादाय कौन्तेयमभिदुद्राव वेगवान्

M. N. Dutt: The king of Magadha greatly afflicted, and deprived of horses and bow and driver, took up a mace and rushed with great speed at the son of Kunti.

BORI CE: 14-083-020

तस्यापतत एवाशु गदां हेमपरिष्कृताम्
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः

MN DUTT: 09-250-019

तस्यापतत एवाशु गदां हेमपरिष्कृताम्
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः

M. N. Dutt: Arjuna, then, with many arrows of his equipt with his vulturine feathers, cut off into pieces, that mace of his advancing enemy which was adorned with bright gold.

BORI CE: 14-083-021

सा गदा शकलीभूता विशीर्णमणिबन्धना
व्याली निर्मुच्यमानेव पपातास्य सहस्रधा

MN DUTT: 09-250-020

सा गदा शकलीभूता विशीर्णमणिबन्धना
व्याली विमुच्यमानेव पपात धरणीतले

M. N. Dutt: Thus cut off into pieces, that mace, with its jeweiled bonds and knots all severed, fell on the Earth, like a she-snake helplessly hurled down by somebody.

BORI CE: 14-083-022

विरथं तं विधन्वानं गदया परिवर्जितम्
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-083-023

तत एनं विमनसं क्षत्रधर्मे समास्थितम्
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-083-024

पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्
बह्वेतत्समरे कर्म तव बालस्य पार्थिव

MN DUTT: 09-250-021

विरथं विधनुष्कं च गदया परिवर्जितम्
सान्त्वपूर्वमिदं वाक्यमब्रवीत् कपिकेतनः
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्
बह्वेतत् समरे कर्म तव बालस्य पार्थिव

M. N. Dutt: When his enemy became deprived of his car, his bow, and his mace, the ape-bannered hero then, comforting his cheerless enemy who had been observant of Kshatriya duties, said to him these words: O son, you have sufficiently shorn your adherence to Kshatriya duties. Go now. Great have been the feats, O king, which you have accomplished in battle although you are very young in years.

BORI CE: 14-083-025

युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे

MN DUTT: 09-250-022

युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे

M. N. Dutt: The command I received from Yudhishthira was that kings who oppose me should not be killed. It is for this you live yet, O monarch, although you have offended me in battle.

BORI CE: 14-083-026

इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः
तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत्

MN DUTT: 09-250-023

इति मत्वा तदात्मानं प्रत्यादिष्टं स्म मागधः
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत्

M. N. Dutt: Thus addressed, the king of Magadha considered himself defeated and spared. Thinking then that it was his duty to do so, he approached Arjuna and joining his hands in respect adored him.

Corresponding verse not found in BORI CE

MN DUTT: 09-250-024

पराजितोऽस्मि भद्रं ते नाहं योधुमिहात्सहे
यद् यत् कृत्यं मया तेऽद्य तद् ब्रूहि कृतमेव तु

M. N. Dutt: And he said, Defeated have I been by you! Blessed be you, I do not venture to continue the battle. Tell me what I am to do now for you! Consider your command as already carried out.'

BORI CE: 14-083-027

तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत्
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः

MN DUTT: 09-250-025

तमर्जूनः समाश्वास्य पुनरेवेदमब्रवीत्
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः

M. N. Dutt: Comforting him again, Arjuna once more said to him. You should go to the HorseSacrifice of our king which takes place at the coming full moon of Chaitra.

BORI CE: 14-083-028

इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम्
फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः

MN DUTT: 09-250-026

इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम्
फाल्गुनं च युधि श्रेष्ठं विधिवत् सहदेवजः

M. N. Dutt: Thus addressed by him, the son of Sahadeva said, So be it, and then duly adored that horse as also Phalguna, that foremost of warriors.

BORI CE: 14-083-029

ततो यथेष्टमगमत्पुनरेव स केसरी
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान्

MN DUTT: 09-250-027

ततो यथेष्टमगमत् पुनरेव स केसरी
ततः समुद्रतीरेण वङ्गान् पुण्ड्रान् सकोसलान्

M. N. Dutt: The sacrificial horse then, having beautiful manes, proceeded at his will along the seacoast, going to the countries of the Bangas, the Pundras, and the Kosalas.

BORI CE: 14-083-030

तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः
विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः

MN DUTT: 09-250-028

तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः
विजिग्ये धनुषा राजन् गाण्डीवेन धनंजयः

M. N. Dutt: In those kingdoms Dhananjaya, with his bow Gandiva, O king, defeated numberless Mleccha armies one after another.

Home | About | Back to Book 14 Contents | ← Chapter 82 | Chapter 84 →