Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 084

BORI CE: 14-084-001

वैशंपायन उवाच
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः
दक्षिणां दिशमास्थाय चारयामास तं हयम्

MN DUTT: 09-251-001

वैशम्पायन उवाच मागधेनार्चितो राजन पाण्डवः श्वेतवाहनः
दक्षिणां दिशमास्थाय चारयामास तं हयम्

M. N. Dutt: Vaishampayana continued : Adored by the king of Magadha, Pandu's son having white horses yoked to his car, proceeded along the south, following the (sacrificial) horse.

BORI CE: 14-084-002

ततः स पुनरावृत्य हयः कामचरो बली
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम्

MN DUTT: 09-251-002

ततः स पुनरावर्त्य हयः कामचरो बली
आससाद पुरीरम्यां चेदीनां शुक्तिसाह्वयाम्

M. N. Dutt: Turning round in course of his wanderings at will, the strong horse came upon the beautiful city of the Chedis called after the oyster.

BORI CE: 14-084-003

शरभेणार्चितस्तत्र शिशुपालात्मजेन सः
युद्धपूर्वेण मानेन पूजया च महाबलः

MN DUTT: 09-251-003

शरभेणार्चितस्तत्र शिशुपालसुतेन सः
युद्धपूर्वं तदा तेन पूजया च महाबलः

M. N. Dutt: Sharabha, the son of Shishupala, gifted with great strength, first met Arjuna in battle and then adored him with due honours.

BORI CE: 14-084-004

तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः
काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान्

MN DUTT: 09-251-004

ततोऽर्चितो ययौ राजस्तदा स तुरगोत्तमः
काशीनगान् कोसलांश्च किरातानथ तेगणान्

M. N. Dutt: Adored by him, O king, that best of horses then proceeded to the kingdom of the Kashis, the Angas, the Kosalas, the Kiratas, and the Tanganas.

BORI CE: 14-084-005

तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः
पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा

MN DUTT: 09-251-005

पूजां तत्र यथान्यायं प्रतिगृह्य धनंजयः
पुनरावृत्य कौन्तेयो दशार्णानगमत् तदा

M. N. Dutt: Receiving due honours in all those kingdoms Dhananjaya turned his course. Indeed, the son of Kunti then proceeded to the country of the Dasharnas,

BORI CE: 14-084-006

तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम्

MN DUTT: 09-251-006

तत्र चित्राङ्गदो नाम बलवानरिमर्दनः
तेन युद्धमभूत् तस्य विजयस्यातिभैरवम्

M. N. Dutt: The ruler of that people was Chitrangada who was gifted with great strength and was a crusher of enemies. Between him and Vijaya took place a very dreadful battle.

BORI CE: 14-084-007

तं चापि वशमानीय किरीटी पुरुषर्षभः
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान्

MN DUTT: 09-251-007

तं चापि वशमानीय किरीटी पुरुषर्षभः
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान्

M. N. Dutt: Bringing him under his control the diademdecked Arjuna, that foremost of men, went to the kingdom of the Nishada king, viz., the son of Ekalavya.

BORI CE: 14-084-008

एकलव्यसुतश्चैनं युद्धेन जगृहे तदा
ततश्चक्रे निषादैः स संग्रामं रोमहर्षणम्

MN DUTT: 09-251-008

एकलव्यसुतश्चैनं युद्धेन जगृहे तदा
तत्र चक्रे निषादैः स संग्राम लोमहर्षणम्

M. N. Dutt: The son of Ekalavya received Arjuna in battle! The encounter took place between the Kuru hero and the Nishadas was so furious as to make the hairs stand erect.

BORI CE: 14-084-009

ततस्तमपि कौन्तेयः समरेष्वपराजितः
जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम्

MN DUTT: 09-251-009

ततस्तमपि कौन्तेयः समरेष्वपराजितः
जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम्

M. N. Dutt: Unvanquished in battle, the brave son of Kunti defeated the Nishada king who proved an impediinent to the sacrifice.

BORI CE: 14-084-010

स तं जित्वा महाराज नैषादिं पाकशासनिः
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्

MN DUTT: 09-251-010

स तं जित्वा महाराज नैषादि पाकशासनिः
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्

M. N. Dutt: Having subjugated the son of Ekalavya, O king, the son of Indra, duly adored by the Nishadas, then proceeded towards the southern Ocean.

BORI CE: 14-084-011

तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि
तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः

MN DUTT: 09-251-011

तत्रापि द्रविडैरान्नै रौद्रैर्माहिषकैरपि
तथा कोल्लगिरेयैश्च युद्धमासीत् किरीटिन:

M. N. Dutt: In those regions battles took place between the diadem-decked hero and the Dravidas and Andhras and the dreadful Mahishakas and the hillmen of Kolwa.

Corresponding verse not found in BORI CE

MN DUTT: 09-251-012

तांश्चापि विजयो जित्वा नातितीव्रण कर्मणा
तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ

M. N. Dutt: Subjugating those tribes without having to perform any terrific feats, Arjuna proceeded to the country of the Saurashtras, his footsteps guided by the horse.

BORI CE: 14-084-012

तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ
गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान्

BORI CE: 14-084-013

ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम्
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः

BORI CE: 14-084-014

तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्

BORI CE: 14-084-015

ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा
सहितो वसुदेवेन मातुलेन किरीटिनः

MN DUTT: 09-251-012

तांश्चापि विजयो जित्वा नातितीव्रण कर्मणा
तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ

MN DUTT: 09-251-013

गोकर्णमथ चायाद्य प्रभासमपि जग्मिवान्
ततो द्वारवती रम्यां वृष्णिवीराभिमालिताम्

MN DUTT: 09-251-014

आससाद हयः श्रीमान् कुरुराजस्य यज्ञियः
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः

MN DUTT: 09-251-015

प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्
ततः पुराद् विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा
सहितो वसुदेवेन मातुलेन किरीटिनः
तौ समेत्य कुरुश्रेष्ठ विधिवत्प्रीतिपूर्वकम्

M. N. Dutt: Subjugating those tribes without having to perform any terrific feats, Arjuna proceeded to the country of the Saurashtras, his footsteps guided by the horse. Arrived at Gokarna, he went thence to Prabhasa. Then he proceeded to the beautiful city of Dvaravati protected by the heroes of the Vrishni race. When the beautiful sacrificial horse of the Kuru king reached Dvaravati, the Yadava youths, used force against that foremost of horses. King Ugrasena, however, soon went out and forbade those youths from doing what they thought. Then the king of the Vrislinis and the Andhakas, issuing out of his palace, with Vasudeva, the maternal uncle of Arjuna, in his company, cheerfully met the Kuru hero and received him with due rites.

BORI CE: 14-084-016

तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम्
परया भरतश्रेष्ठं पूजया समवस्थितौ
ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः

MN DUTT: 09-251-016

परया भारतश्रेष्ठ पूजया समवस्थितौ
ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः

M. N. Dutt: The two elderly chiefs honoured Arjuna duly. Getting their permission, the Kuru prince then proceeded to where the horse he followed lied him.

BORI CE: 14-084-017

ततः स पश्चिमं देशं समुद्रस्य तदा हयः
क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ

MN DUTT: 09-251-017

ततः स पश्चिमं देशं समुद्रस्य तदा हयः
क्रमेण व्यचरत् स्फीतं ततः पञ्चनदं ययौ

M. N. Dutt: The sacrificial horse then proceeded along the coast of the western ocean and at last reached the country of the five waters full of population and prosperity.

BORI CE: 14-084-018

तस्मादपि स कौरव्य गान्धारविषयं हयः
विचचार यथाकामं कौन्तेयानुगतस्तदा

MN DUTT: 09-251-018

तस्मादपि स कौरव्य गन्धारविषयं हयः
विचचार यथाकामं कौन्तेयानुगतस्तदा

M. N. Dutt: Thence, O king, the horse proceeded to the country of the Gandharas. Arrived there, it roamed at will, followed by the son of Kunti.

BORI CE: 14-084-019

तत्र गान्धारराजेन युद्धमासीन्महात्मनः
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा

MN DUTT: 09-251-019

ततो गान्धारराजेन युद्धमासीत् किरीटिनः
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा

M. N. Dutt: Then took place a dreadful battle between the diadem-decked hero and the king of the Gandharas, viz., the son of Shakuni, who had a bitter remembrance of the grudge his father bore to the Pandavas.

Home | About | Back to Book 14 Contents | ← Chapter 83 | Chapter 85 →