Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 086

BORI CE: 14-086-001

वैशंपायन उवाच
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम्
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम्

MN DUTT: 09-253-001

वैशम्पायन उवाच इत्युक्त्वानुपयौ पार्थं हयं कामविहारिणम्
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम्

M. N. Dutt: Vaishampayana said Having said these words, Partha started, following the horse which roamed at will. The sacrificial horse then turned towards the road leading to the city of Hastinapur.

BORI CE: 14-086-002

तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत्

MN DUTT: 09-253-002

तं निवृत्तं तु शुश्चाव चारणैव युधिष्ठिरः
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाऽभवत्

M. N. Dutt: Yudhishthira heard from his intelligencebearers that the horse had turned back. And hearing also that Arjuna was hale and hearty, he became filled with joy.

BORI CE: 14-086-003

विजयस्य च तत्कर्म गान्धारविषये तदा
श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः

MN DUTT: 09-253-003

विजयस्य च तत् कर्म गान्धारविषये तदा
श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत् तदा

M. N. Dutt: Hearing also the feats, performed by Vijaya in the country of the Gandharas as also in other kingdoms, the king became highly pleased.

BORI CE: 14-086-004

एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम्
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः

BORI CE: 14-086-005

समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः
भीमं च नकुलं चैव सहदेवं च कौरवः

BORI CE: 14-086-006

प्रोवाचेदं वचः काले तदा धर्मभृतां वरः
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम्

MN DUTT: 09-253-004

एतस्मिन्नेव काले तु द्वादशी माघमासिकीम्
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः
समानाय महातेजाः सर्वान् भ्रातृन् महीपतिः
भीमं च नकुलं चैव सहदेवं च कौरव
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः
आमत्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम्

M. N. Dutt: In the meantime, seeing that the twelfth day of the lighted fortnight in the month of Magha had come, and marking also that the constellation was favourable, high Yudhirshthira the just summoned all his brothers, viz., Bhima and Nakula and Sahadeva. Gifted with great energy, the king, o you of Kuru's race, that foremost of all persons knowing duties, said these words in proper time, Indeed, that foremost of all speakers, addressing Bhima, the first of all smiters, said,

BORI CE: 14-086-007

आयाति भीमसेनासौ सहाश्वेन तवानुजः
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः

MN DUTT: 09-253-005

आयाति भीमसेनासौ सहाश्वेन तवानुजः
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः

M. N. Dutt: Your younger brother (Arjuna), O Bhimasena, is returning with the horse. I have learnt this from those men who had followed Arjuna.

BORI CE: 14-086-008

उपस्थितश्च कालोऽयमभितो वर्तते हयः
माघी च पौर्णमासीयं मासः शेषो वृकोदर

MN DUTT: 09-253-006

उपस्थितश्च कालोऽयमभितो वर्तते हयः
मार्य च पौर्णमासीयं मास: शेषो वृकोदर

M. N. Dutt: The time is come. The sacrificial horse is near. The day of full moon of the month of Magha is also near. The month is about to expire. O Vrikodara.

BORI CE: 14-086-009

तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्

MN DUTT: 09-253-007

प्रस्थाप्यन्तां हि विद्वांसो ब्राह्मणा वेदपारगाः
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्

M. N. Dutt: Let, therefore, learned Brahmanas knowing the Vedas look for a sacrificial spot for the celebration of the Horse-Sacrifice.

BORI CE: 14-086-010

इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम्
हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम्

MN DUTT: 09-253-008

इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम्
हृष्टः श्रुत्वा गुडाकेशमायान्तं पुरुषर्षभम्

M. N. Dutt: Thus addressed, Bhima obeyed the royal command He became very glad upon hearing that Arjuna of curly hair was about to retum.

BORI CE: 14-086-011

ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु

MN DUTT: 09-253-009

ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह
ब्राह्मणानग्रतः कृत्वा कुशलान् यज्ञकर्मणि

M. N. Dutt: Then Bhimna went out with a number of men knowing the rules of laying out sacrificial grounds and constructing buildings. And he took with him many Brahmanas well-versed in all the rites of sacrifices.

BORI CE: 14-086-012

तं सशालचयग्रामं संप्रतोलीविटङ्किनम्
मापयामास कौरव्यो यज्ञवाटं यथाविधि

MN DUTT: 09-253-010

तं स शालचयं श्रीमत् सप्रतोलीसुघट्टितम्
मापयामास कौरव्यो यज्ञवाट यथाविधि

M. N. Dutt: Bhima selected a beautiful place and caused it to be duły measured out for laying the sacrificial compound. Numberless houses and mansions were constructed on it and high and broad roads also were laid cut.

BORI CE: 14-086-013

सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम्
कारयामास विधिवन्मणिहेमविभूषितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-253-011

प्रासादशतसम्बाधं मणिप्रवरकुट्टिमम्
कारयामास विधिवद्धरत्नविभूषितम्

M. N. Dutt: Soon enough the Kaurava hero filled that ground with hundreds of excellent palaces. The surface was levelled and made smooth with jewels and gems, and adorned with various golden structures.

BORI CE: 14-086-014

स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम्

MN DUTT: 09-253-012

स्तम्भान् कनकचित्रांश्च तोरणानि बृहन्ति च
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काननम्

M. N. Dutt: Columns were raised, ornamented with bright gold an high and wide triumphal arches also were made on that sacrificial compound. All these were made of pure gold.

BORI CE: 14-086-015

अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम्
कारयामास धर्मात्मा तत्र तत्र यथाविधि

MN DUTT: 09-253-013

अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम्
कारयामास धर्मात्मा तत्र तत्र यथाविध

M. N. Dutt: The righteous-souled prince also caused apartments to be duly constructed for the accommodation of ladies and of the numerous kings who, coming from many kingdoms, were expected to grace the sacrifice with their presence.

BORI CE: 14-086-016

ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम्
कारयामास भीमः स विविधानि ह्यनेकशः

MN DUTT: 09-253-014

ब्राह्मणानां च वेश्मानि नानादेशसमीयुषाम्
कारयामास कौन्तेयो विधिवत् तान्यनेकशः

M. N. Dutt: The son of Kunti also caused many palaces to be duty erected for Brahmanas who were expected to come from various kingdoms.

BORI CE: 14-086-017

तथा संप्रेषयामास दूतान्नृपतिशासनात्
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम्

MN DUTT: 09-253-015

तथा सम्प्रेषयामास दूतान् नृपतिशासनात्
भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम्

M. N. Dutt: Then the mighty-armed Bhimasena, at the command of the king, sent out messengers to the great kings of the Earth.

BORI CE: 14-086-018

ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च

MN DUTT: 09-253-016

ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम
रत्नान्यने कान्यादाय स्त्रियोऽश्वानायुधानि च

M. N. Dutt: Those best of kings came to the HorseSacrifice of the Kuru king for doing what was agreeable to him. And they brought many gems with them and many female slaves and horses and weapons.

BORI CE: 14-086-019

तेषां निविशतां तेषु शिबिरेषु सहस्रशः
नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत्

MN DUTT: 09-253-017

तेषां निविशतां तेषु शिबिरेषु महात्मनाम्
नर्दतः सागरस्येव दिवस्पृगभवत् स्वतः

M. N. Dutt: The sounds which arose from those great kings who lived within those pavilions touched the very heavens and resembled the noise made by the roaring ocean.

BORI CE: 14-086-020

तेषामभ्यागतानां स राजा राजीवलोचनः
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः

MN DUTT: 09-253-018

तेषामभ्यागतानां च स राजा कुरुवर्धनः
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः

M. N. Dutt: King Yudhishthria, the delighter of the Kurus, assigned to the monarchs who thus came to his sacrifice various kinds of food and drink, and beds also of celestial beauty.

BORI CE: 14-086-021

वाहनानां च विविधाः शालाः शालीक्षुगोरसैः
उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट्

MN DUTT: 09-253-019

वाहनानां च विविधाः शाला: शालीक्षुगोरसैः
उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट्

M. N. Dutt: The chief of the Bharatas, viz., king Yudhishthria the just, assigned several stables well-filled with different kinds of corn and sugar-cane and milk to the animals.

BORI CE: 14-086-022

तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः

MN DUTT: 09-253-020

तथा तस्मिन् महायज्ञे धर्मराजस्य धीमतः
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः

M. N. Dutt: To that great sacrifice of king Yudhishthira the just who was gifted with high intelligence, there also came a large number of ascetics all of whom were utterers of Brahma.

BORI CE: 14-086-023

ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः

MN DUTT: 09-253-021

ये च द्विजाति प्रवरास्तत्रासन् पृथिवीपते
समाजग्सुः सशिष्यास्तान् प्रतिजग्राह कौरवः

M. N. Dutt: Indeed, O king, all the foremost ones among the twice born class that were then alive, came to that sacrifice, accompanied by their disciples. The Kuru king received them all.

BORI CE: 14-086-024

सर्वांश्च ताननुययौ यावदावसथादिति
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः

MN DUTT: 09-253-022

सर्वोश्च ताननुययौ यावदावसथान् प्रति
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः

M. N. Dutt: King Yudhishthira of great energy, renouncing all pride, himself followed all his guests to the pavilions that had been assigned for this residence.

BORI CE: 14-086-025

ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा
कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन्

MN DUTT: 09-253-023

ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा
कृत्स्नं यज्ञविधिं राज्ञो धर्मज्ञाय न्यवेदयन्

M. N. Dutt: Then all the mechanics and engineers, having completed the arrangements of the sacrifice, informed king Yudhishthira of it.

BORI CE: 14-086-026

तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम्
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः

MN DUTT: 09-253-024

तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः
हृष्टरूपोऽभवद् राजा सह भ्रातृभिरादृतः

M. N. Dutt: Hearing that everything was ready, king Yudhishthira the just, full of alertness and attention, became highly pleased along with his brothers all of whom honoured him duly.

Home | About | Back to Book 14 Contents | ← Chapter 85 | Chapter 87 →