Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 087

BORI CE: 14-087-001

वैशंपायन उवाच
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः
हेतुवादान्बहून्प्राहुः परस्परजिगीषवः

MN DUTT: 09-253-025

वैशम्पायन उवाच तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः
हेतुवादान् बहूनाहुः परस्परजिगीषवः

M. N. Dutt: Vaishampayana said When the great sacrifice of Yudhishthira began, many eloquent dialecticians started diverse propositions and disputed thereon, desirous of defeating one another.

BORI CE: 14-087-002

ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्
देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन

MN DUTT: 09-253-026

ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्
देवेन्द्रस्येव विहितं भीमसेनेन भारता

M. N. Dutt: The (invited) kings saw the excellent preparations of that sacrifice, resembling those of the king himself of the celestials, made, O Bharata, by Bhimasena.

BORI CE: 14-087-003

ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते
शय्यासनविहारांश्च सुबहून्रत्नभूषितान्

MN DUTT: 09-253-027

ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते
शय्यासनविहारांश्च सुबहून् रत्नसंचयान्

M. N. Dutt: They saw many triumphal arches made of gold, and many beds and seats and other articles of enjoyment and luxury, and crowds of men collected at different parts.

BORI CE: 14-087-004

घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्
न हि किंचिदसौवर्णमपश्यंस्तत्र पार्थिवाः

MN DUTT: 09-253-028

घटान् पात्री: कटाहानि कलशान् वर्धमानकान्
न हि किंचिदसौवर्णमपश्यन् वसुधाधिपाः

M. N. Dutt: There were also many jars and vessels and cauldrons and jugs and lids and covers. The invited kings saw nothing there that was not made of gold.

BORI CE: 14-087-005

यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्
उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः

MN DUTT: 09-253-029

यूपांश्च शास्त्रपठितान् दारवान् हेमभूषितान्
उपक्लृप्तान् यथाकालं विधिवद् भूरिवर्चसः

M. N. Dutt: Many sacrificial stakes also were set up, made, according to he directions of the scriptures, of wood, and adorned with gold. Gifted with great effulgence, these were duly planted and dedicated (with (with scriptural Mantras).

BORI CE: 14-087-006

स्थलजा जलजा ये च पशवः केचन प्रभो
सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः

MN DUTT: 09-253-030

स्थलजा जलजा ये च पशवः केचन प्रभो
सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः

M. N. Dutt: The kings, again, saw all animals of land and water, collected there on the occasion.

BORI CE: 14-087-007

गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च
औदकानि च सत्त्वानि श्वापदानि वयांसि च

BORI CE: 14-087-008

जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च
पर्वतानूपवन्यानि भूतानि ददृशुश्च ते

MN DUTT: 09-253-031

पाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च
औदकानि च सत्त्वानि श्वापदानि वयांसि च
जरायुजाण्डजातानि स्वेदजान्युद्धिदानि च
पर्वतानूपजातानि भूतानि ददृशुश्च ते११३४

M. N. Dutt: And they also saw many kine and many buffaloes and many old women, and many aquatic animals, many beasts of prey, and many species of birds, and many specimens of viviparous and oviparous creatures, and many that are fifth-born, and many belonging to the vegetable kingdom and many-animals and plants which live or grow on mountains.

BORI CE: 14-087-009

एवं प्रमुदितं सर्वं पशुगोधनधान्यतः
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन्
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्

MN DUTT: 09-253-032

एवं प्रमुदितं सर्वे पशुगोधनधान्यतः
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः

M. N. Dutt: Seeing the sacrificial compound thus adorned with animals and kine and corn, the invited kings became filled with wonder.

Corresponding verse not found in BORI CE

MN DUTT: 09-253-033

ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्
पूर्णे शतसहस्त्रे तु विप्राणां तत्र भुञ्जताम्

M. N. Dutt: Large masses of costly sweetmeats were kept ready for both the Brahmanas and the Vaishyas. And when the feeding was over of a hundred thousand Brahmanas, drums and cymbals were beat.

BORI CE: 14-087-010

पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम्
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत

BORI CE: 14-087-011

विननादासकृत्सोऽथ दिवसे दिवसे तदा
एवं स ववृते यज्ञो धर्मराजस्य धीमतः

BORI CE: 14-087-012

अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः

BORI CE: 14-087-013

जम्बूद्वीपो हि सकलो नानाजनपदायुतः
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ

BORI CE: 14-087-014

तत्र जातिसहस्राणि पुरुषाणां ततस्ततः
गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ

BORI CE: 14-087-015

राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः
पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः

MN DUTT: 09-253-033

ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्
पूर्णे शतसहस्त्रे तु विप्राणां तत्र भुञ्जताम्

MN DUTT: 09-253-034

दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत
विननादासकृच्चापि दिवसे दिवसे गते

MN DUTT: 09-253-035

एवं स ववृते यज्ञो धर्मराजस्य धीमतः
अन्नस्य सुबहून् राजनुत्सर्गान् पर्वतोपमान्

MN DUTT: 09-253-036

दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदान् जनाः
जम्बूद्वीपो हि सकलो नानाजनपदायुतः

MN DUTT: 09-253-037

राजन्नदृश्यतैकस्थो राजस्तस्य महामखे
जत्र जातिसहस्राणि पुरुषाणां ततस्ततः
गृहीत्वा भाजनान् जग्मुर्बहूनि भरतर्षभ
स्रग्विणश्चापि ते सर्वे सुमृष्टमाणकुण्डला:
पर्यवेषन द्विजातीस्ताशतशोऽथ सहस्रशः

M. N. Dutt: Large masses of costly sweetmeats were kept ready for both the Brahmanas and the Vaishyas. And when the feeding was over of a hundred thousand Brahmanas, drums and cymbals were beat. And so large was the number fed that the sounds of drums and cymbals were heard again and again. Indeed, those sounds continued from day to day. Thus was performed that sacrifice of the intelligent king Yudhishthira. Many hills of food. O king, were dedicated on the occasion. Many large tanks were seen of curds and many lakes of clarified butter. In that great sacrifice, O monarch, was seen the entire population of Jamvudvipa, with all its kingdoms and provinces, collected together. Thousands of nations and races were there. A large number of men. O chief of Bharata's race, adorned with garlands and wearing bright ear-rings made of gold, taking numberless vessels in their hands, distributed the food to the twice-born classes by hundreds and thousands.

BORI CE: 14-087-016

विविधान्यन्नपानानि पुरुषा येऽनुयायिनः
तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते

MN DUTT: 09-253-038

विविधान्यन्नपानानि पुरुषा येऽनुयायिनः
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह

M. N. Dutt: The attendants of the Pandavas gave away to the Brahmanas various kinds of food and drink which were, besides, so costly as to be worthy of being eaten and drunk by kings themselves. In that great sacrifice, O monarch, was seen the entire population of Jamvudvipa, with all its kingdoms and provinces, collected together.

Corresponding verse not found in BORI CE

MN DUTT: 09-253-039

राजन्नदृश्यतैकस्थो राजस्तस्य महामखे
जत्र जातिसहस्राणि पुरुषाणां ततस्ततः
गृहीत्वा भाजनान् जग्मुर्बहूनि भरतर्षभ
स्रग्विणश्चापि ते सर्वे सुमृष्टमाणकुण्डला:
पर्यवेषन द्विजातीस्ताशतशोऽथ सहस्रशः

M. N. Dutt: Thousands of nations and races were there. A large number of men. O chief of Bharata's race, adorned with garlands and wearing bright ear-rings made of gold, taking numberless vessels in their hands, distributed the food to the twice-born classes by hundreds and thousands.

Corresponding verse not found in BORI CE

MN DUTT: 09-253-040

विविधान्यन्नपानानि पुरुषा येऽनुयायिनः
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह

M. N. Dutt: The attendants of the Pandavas gave away to the Brahmanas various kinds of food and drink which were, besides, so costly as to be worthy of being eaten and drunk by kings themselves.

Home | About | Back to Book 14 Contents | ← Chapter 86 | Chapter 88 →