Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 088

BORI CE: 14-088-001

वैशंपायन उवाच
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान्
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत्

MN DUTT: 09-254-001

वैशम्पायन उवाच समागतान् वेदविदो राज्ञश्च पृथिवीश्वरान्
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत
उपयाता नरव्याघ्रा य एते पृथिवीश्वराः एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः

M. N. Dutt: Vaishampayana said Seeing those kings-lords of Earth-all conversant with the Vedas, arrive, king Yudhishthira, addressing Bhimasena, said, O chief of men, let proper honors be paid to these kings who have come, for these foremost of men are all worthy of the highest honors.

BORI CE: 14-088-002

उपयाता नरव्याघ्रा य इमे जगदीश्वराः
एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-088-003

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना
भीमसेनो महातेजा यमाभ्यां सह भारत

MN DUTT: 09-254-002

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना
भीमसेनो महातेजा यमाभ्यां सह पाण्डवः

M. N. Dutt: Thus addressed by the illustrious king Yudhishthira, Pandu's son Bhiinasena of mighty energy did as he was ordered, assisted by the twins.

BORI CE: 14-088-004

अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः

MN DUTT: 09-254-003

अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः

M. N. Dutt: The foremost of all men, viz., Govinda, came there, accompanied by the Vrishnis, and with Baladeva in the van.

BORI CE: 14-088-005

युयुधानेन सहितः प्रद्युम्नेन गदेन च
निशठेनाथ साम्बेन तथैव कृतवर्मणा

MN DUTT: 09-254-004

युयुधानेन सहितः प्रद्युम्नेन गदेन च
निशठेनाथ साम्बेन तथैव कृतवर्मणा

M. N. Dutt: He was accompanied by Yuyudhana and Pradyumna and Goda, and Nishatha and Shamba and Kritavarman.

BORI CE: 14-088-006

तेषामपि परां पूजां चक्रे भीमो महाभुजः
विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः

MN DUTT: 09-254-005

तेषामपि परां पूजां चक्रे भीमो महारथः
विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः

M. N. Dutt: The powerful car-warrior Bhima offered them the most respectful adoration. Those princes then entered the palaces, adorned with gems, which were assigned to them.

BORI CE: 14-088-007

युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः
अर्जुनं कथयामास बहुसंग्रामकर्शितम्

MN DUTT: 09-254-006

युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः
अर्जुनं कथयामास बहुसंग्रामकर्षितम्

M. N. Dutt: At the end of a conversation he ad with Yudhishthira, the destroyer of Madhu referred to Arjuna who had been emaciated on account of many fights.

BORI CE: 14-088-008

स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम्
धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः

MN DUTT: 09-254-007

स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम्
धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः

M. N. Dutt: The son of Kunti repeatedly asked Krishna, that chastiser of enemies, about Arjuna. To Dharma's son, the lord of all the universe began to speak about Jishnu, the son of Shakra.

BORI CE: 14-088-009

आगमद्द्वारकावासी ममाप्तः पुरुषो नृप
योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसंग्रामकर्शितम्

MN DUTT: 09-254-008

आगमद् द्वारकावासी ममाप्तः पुरुषो नृप
योऽद्राक्षीत् पाण्डवश्रेष्ठ बहुसंग्रामकर्षितम्

M. N. Dutt: O king, a confidential agent of mine living in Dwarka came to me. He had seen Arjuna, that foremost of Pandu's sons. Indeed, the latter has been very much emaciated with the fatigue of many battles,

BORI CE: 14-088-010

समीपे च महाबाहुमाचष्ट च मम प्रभो
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये

MN DUTT: 09-254-009

समीपे च महाबाहुपाचष्ट च मम प्रभो
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये

M. N. Dutt: powerful monarch, that agent of mine inforned me that the mighty-armed hero is very near to us. You begin to celebrate your Horse-Sacrifice.

BORI CE: 14-088-011

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः
दिष्ट्या स कुशली जिष्णुरुपयाति च माधव

MN DUTT: 09-254-010

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः
दिष्ट्या स कुशली जिष्णुरुपायाति च माधव

M. N. Dutt: Thus addressed, king Yudhishthira the just said him, By good luck, O Madhava, Arjuna comes back safely!

BORI CE: 14-088-012

तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः
तदाख्यातुमिहेच्छामि भवता यदुनन्दन

MN DUTT: 09-254-011

यदिदं संदिदेशास्मिन् पाण्डवानां बलाग्रणी: तदा ज्ञातुमिहेच्छामि भवता यदुनन्दन

M. N. Dutt: I wish to ascertain from you, O delighter of the Yadavas, what has been said in this matter by that mightiest of heroes amongs the sons of Pandu!

BORI CE: 14-088-013

इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्

BORI CE: 14-088-014

इदमाह महाराज पार्थवाक्यं नरः स माम्
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम

MN DUTT: 09-254-012

इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्
इदमाह महाराज पार्थवाक्यं स्मरन् नरः
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम

M. N. Dutt: Thus addressed by king Yudhishthira the just, the lord of the Vrishnis and the Andhakas, that foremost of eloquent men, said these words to that inonarch of righteous soul, My agent, reported the words of Partha thus to me, O great king, Yudhishthira, O Krishna, should be told these words of mine when the time comes!

BORI CE: 14-088-015

आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति
तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः

MN DUTT: 09-254-013

आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ
प्राप्तानां महतां पूजा कार्या ह्येतत् क्षमं हि नः

M. N. Dutt: O chief of the Kauravas, many kings will come (to your sacrifice)! When they arrive, high honours should be paid to them. This would, indeed, be worthy for us.

BORI CE: 14-088-016

इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद
न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत्

BORI CE: 14-088-017

कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम्
राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः

MN DUTT: 09-254-014

इत्येतद्वचनाद् राजा विज्ञाप्यो मम मानद
यथा चात्ययिकं न स्याद् यदाहरणऽभवत्
कर्तुमर्हति तद राजा भवांश्चाप्यनुमन्यताम्
राजद्वषान्न नश्येयुरिमा राजन् पुनः प्रजाः

M. N. Dutt: O giver of honours, the king should further be informed at iny request that he should do what is necessary for preventing a distinction similar to what occurred at the time of presenting the Arghya (on the occasion of the Rajasuya-Sacrifice). Let Krislina also approve of this. Let not, O king, through the ill-feeling of kings, the people be destroyed.

BORI CE: 14-088-018

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्
धनंजयस्य नृपते तन्मे निगदतः शृणु

MN DUTT: 09-254-015

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्
धनंजयस्य नृपते तन्मे निगदतः शृणु

M. N. Dutt: My man further reported, o king, these words of Dhananjaya, Listen as I repeat them.

BORI CE: 14-088-019

उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः
पुत्रो मम महातेजा दयितो बभ्रुवाहनः

MN DUTT: 09-254-016

उपायास्यति यज्ञं नो मणिपूरपतिर्नृपः
पुत्रो मम महातेजा दयितो बभ्रुवाहनः

M. N. Dutt: O monarch, the king of Manipura, my dear son Babhruvahana, will come at the sacrifice.

BORI CE: 14-088-020

तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत्
स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो

MN DUTT: 09-254-017

तं भवान् मदपेश्चार्थ विधिवत् प्रतिपूजयेत्
स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो

M. N. Dutt: Do you honour him duly for my sake, O powerful one, he is always attached and deeply devoted to me.

BORI CE: 14-088-021

इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत्

MN DUTT: 09-254-018

इत्येतद् वचनं श्रुत्वा धर्मराजो युधिष्ठिरः
आभनन्द्यास्य तद् वाक्यमिदं वचनमब्रवीत्

M. N. Dutt: Hearing these words, king Yudhishthira the just approved of them and said as follows.

Home | About | Back to Book 14 Contents | ← Chapter 87 | Chapter 89 →