Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 089

BORI CE: 14-089-001

युधिष्ठिर उवाच
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम्
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो

MN DUTT: 09-255-001

युधिष्ठिर उवाच श्रुतं प्रियमिदं कृष्ण यत् त्वमर्हसि भाषितुम्
तन्येऽमृतरसं पुण्यं मनो ह्लादयति प्रभो

M. N. Dutt: Yudhishthira said I have heard, O Krishna, your agreeable words, They are worthy of you. Gladsome and sweet as nectar are they. Indeed, they fill my heart with great joy, O powerful one.

BORI CE: 14-089-002

बहूनि किल युद्धानि विजयस्य नराधिपैः
पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम्

MN DUTT: 09-255-002

बहूनि किल युद्धानि विजयस्य नराधिपैः
पुनरासन् हृषीकेश तत्र तत्र च मे श्रुतम्

M. N. Dutt: O Hrishikesha, I have heard that Vijaya has fought numberless battles with the kings of the Earth.

BORI CE: 14-089-003

मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः
अतीव विजयो धीमानिति मे दूयते मनः

MN DUTT: 09-255-003

किं निमित्तं स नित्यं हि पार्थः सुखविवर्जितः
अतीव विजयो धीमन्निति मे दूयते मनः

M. N. Dutt: Why is Partha, always dissociated from ease and comfort? Vijaya is exceedingly intelligent. This, therefore, pains my heart very much.

Corresponding verse not found in BORI CE

MN DUTT: 09-255-004

संचिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन
अतीव दुःखभागी स सततं पाण्डुनन्दनः

M. N. Dutt: I always, O Janardana, think, when I am withdrawn from business, of Kunti's son Jishnu. The lot of that delighter of the Pandus is highly miserable.

BORI CE: 14-089-004

संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः
किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते

MN DUTT: 09-255-005

किं नु नस्य शरीरेऽस्ति सर्वलक्षणपूजिते
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते

M. N. Dutt: His body has every auspicious mark. What, however, O Krishna, is that sign in his excellent body for which he has always to suffer misery and discomfort?

BORI CE: 14-089-005

अतीव दुःखभागी स सततं कुन्तिनन्दनः
न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि

MN DUTT: 09-255-006

अतीवासुखभोगी स सततं कुन्तिनन्दनः
न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन
श्रोतव्यं चेन्मयै तद् वै तन्मे व्याख्यातुमर्हसि

M. N. Dutt: That son of Kunti has to bear a large share of misery. I do not see any censurable mark in his body. You should explain the cause to me if I deserve to hear it.

BORI CE: 14-089-006

इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम्
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्

BORI CE: 14-089-007

न ह्यस्य नृपते किंचिदनिष्टमुपलक्षये
ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः

MN DUTT: 09-255-007

इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदुत्तरम्
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्
न ह्यस्य नृपते किंचित् संश्लिष्टमुपलक्षये
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः

M. N. Dutt: Thus addressed, Hrishikesha, that enhancer of the glory of the Bhoja princes, having thought for long time, answered as follows:-I do not see any censurable mark in this prince, except that the cheek-bones of this foremost of men are a little too high.

BORI CE: 14-089-008

ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते
न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः

MN DUTT: 09-255-008

स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते
न चान्यदनुपश्यामि येनासौ दुःखभाजनम्

M. N. Dutt: For this that that foremost of men has always to be on the road. I really do not sce anything else for which he could be made so unhappy.

BORI CE: 14-089-009

इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो

MN DUTT: 09-255-009

इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो

M. N. Dutt: Thus answered by the intelligent Krishna, that foremost of men, viz., kings, Yudhishthira, said to the chief of the Vrishnis that it was even SO.

BORI CE: 14-089-010

कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा
सख्युः सखा हृषीकेशः साक्षादिव धनंजयः

MN DUTT: 09-255-010

कृष्णा तु द्रौपदी कृष्णं तिर्यक् सासूयमैक्षत
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा
सख्युः सखा हृषीकेशः साक्षादिव धनंजयः

M. N. Dutt: The princess Draupadi, however, looked angrily and askance at Krishna. The destroyer of Keshi, viz., Hrishikesha, approved of that mark of love (for his friend) which the princess of Panchala, who also was his friend, showed.

BORI CE: 14-089-011

तत्र भीमादयस्ते तु कुरवो यादवास्तथा
रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो

MN DUTT: 09-255-011

तत्र भीमादयस्ते तु कुरवो याजकाश्च ये
रेमुः श्रुत्वा विचित्रां तां धनंजयकथं शुभाम्

M. N. Dutt: Bhimasena and the other Kurus, including the sacrificial priests, who heard of the agrecable triumphs of Arjuna in course of his following the horse, became highly pleased.

BORI CE: 14-089-012

तथा कथयतामेव तेषामर्जुनसंकथाः
उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः

MN DUTT: 09-255-012

तेषां कथयतामेव पुरुषोऽर्जुनसंकथाः
उपायाद् वचनाद् दूतो विजयस्य महात्मनः

M. N. Dutt: While they were still engaged in talking about Arjuna a messenger came from that great hero bearing message from him.

BORI CE: 14-089-013

सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्
उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत्

MN DUTT: 09-255-013

सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्
उपायातं नरव्याघ्रं फाल्गुनं प्रत्यवेदयत्

M. N. Dutt: Going to the presence of the Kuru king, the intelligent messenger bowed his head in respect and informed him of the arrival of that foremost of men, viz., Phalguna.

BORI CE: 14-089-014

तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः
प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा

MN DUTT: 09-255-014

तच्छुत्वा नृपतिस्तस्य हर्षबाध्याकुलेक्षणः
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा

M. N. Dutt: On receipt of this news, tears of joy covered the king's eyes. Large gifts were made to the messenger for the very sweet tidings he had brought.

BORI CE: 14-089-015

ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत
आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे

MN DUTT: 09-255-015

ततो द्वितीये दिवसे महाशब्दो व्यवर्धत
आगच्छति नरव्याघ्ने कौरवाणां धुरंधरे

M. N. Dutt: On the second day forin that date, a loud din was heard when that foremost of men, tha chief of the Kurus camc.

BORI CE: 14-089-016

ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा

MN DUTT: 09-255-016

ततो रेणुः समुद्भूतो विवभौ तस्य वाजिनः
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा

M. N. Dutt: as The dust raised by the hoofs of that horse as it walked close to Arjuna, looked as beautiful that raised by the celestial horse Uchchaishravas.

BORI CE: 14-089-017

तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः
दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः

MN DUTT: 09-255-017

तत्र हर्षकरी वाचो नराणां शुश्रुवेऽर्जुनः
दिष्ट्यासि पार्थकुशली धन्यो राजा युधिष्ठिरः

M. N. Dutt: And as Arjuna advanced, he heard many pleasing words uttered by the citizens. By good luck, O Partha, you are out of danger. Praise to king Yudhishthira.

BORI CE: 14-089-018

कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम्
चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम्

MN DUTT: 09-255-018

कोऽन्यो हि पृथिवीं कृत्स्ना जित्वा हि युधि पार्थिवान्
चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात्

M. N. Dutt: Who else than Arjuna could return after having caused the horse to wander over the whole Earth and after having defeated all the kings in battle?

BORI CE: 14-089-019

ये व्यतीता महात्मानो राजानः सगरादयः
तेषामपीदृशं कर्म न किंचिदनुशुश्रुम

MN DUTT: 09-255-019

ये व्यतीता महात्मानो राजानः सगरादयः
तेषामपीदृशं कर्म न कदाचन शुश्रुम

M. N. Dutt: We have not heard of such a feat having been done by even Sagara and other great kings of yore.

BORI CE: 14-089-020

नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह

MN DUTT: 09-255-020

नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः
यत् त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि

M. N. Dutt: Future kings also will never be able to perform so difficult a feat. O foremost one of Kuru's race, as this which you have done.

BORI CE: 14-089-021

इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम्

MN DUTT: 09-255-021

इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः
शृण्वन् विवेश धर्मात्मा फाल्गुनो यज्ञसंस्तरम्

M. N. Dutt: Listening to such words, agrecable to the ear, of the citizens, the righteous souled Phalguna entered the sacrificial compound.

BORI CE: 14-089-022

ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः
धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा

MN DUTT: 09-255-022

ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः
धृतराष्ट्र पुरस्कृत्य तं प्रत्युद्ययतुस्तदा

M. N. Dutt: Then king Yudhishthira with all his ministers, and Krishna, the delighter of the Yadus, placing Dhritarashtra in their van, went out for receiving Dhananjaya.

BORI CE: 14-089-023

सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः
भीमादींश्चापि संपूज्य पर्यष्वजत केशवम्

MN DUTT: 09-255-023

सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः
भीमादींश्चापि सम्पूज्य पर्यध्वजत केशवम्

M. N. Dutt: Saluting the feet of his uncle (Dhritarashtra), and then of wise king Yudhishthira the just, and then adoring Bhima and others, he embraced Keshava.

BORI CE: 14-089-024

तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि
विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः

BORI CE: 14-089-025

एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह

MN DUTT: 09-255-024

तैः समेत्यार्चितस्तांश्च प्रत्याथ यथा विधि
विशश्चाम महाबाहुस्तीरं लब्वेव पारगः
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः

MN DUTT: 09-255-025

मातृभ्यां सहितो धीमान् कुरूनेव जगाम ह
तत्र वृद्धान् यथावत् स कुरूनन्यांश्च पार्थिवान्

M. N. Dutt: Adored by them all and worshipping them in return according to due rites, the mightyarmed hero, accompanied by those princes, took rest like a ship-wrecked man tossed on the waves resting on reaching the shore. Meanwhile the wise king Babhruvahana, accompanied by his mothers (Chitrangada and Ulupi), came to the Kuru capital.

BORI CE: 14-089-026

स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्

MN DUTT: 09-255-026

अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्

M. N. Dutt: The mighty-armed prince duly saluted all his elders of Kuru's race and the other kings present there, and was honored by them all in return, He then entered the excellent abode of his grandmother Kunti.

Home | About | Back to Book 14 Contents | ← Chapter 88 | Chapter 90 →