Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 091

BORI CE: 14-091-001

वैशंपायन उवाच
शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः
तुरगं तं यथाशास्त्रमालभन्त द्विजातयः

MN DUTT: 09-257-001

वैशम्पायन उवाच श्रपयित्वा पशूनन्यान् विधिवद् द्विजसत्तमाः
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः

M. N. Dutt: Vaishampayana said Having cooked, according to due rites, the other excellent animals which were sacrificed, the priests then sacrificed, according to the injunctions of the scriptures, that horse (which had wandered over the whole world).

BORI CE: 14-091-002

ततः संज्ञाप्य तुरगं विधिवद्याजकर्षभाः
उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम्
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम्

MN DUTT: 09-257-002

ततः संश्रप्य तुरगं विधिवद् याजकास्तदा
उपसंवेशयन् राजंस्ततस्तां दुपदात्मजाम्
कलाभिस्तिसृभी राजन् यथाविधि मनस्विनीम्

M. N. Dutt: After cutting that horse into pieces, according to scriptural directions, they caused Draupadi of great intelligence, who was possessed of the three requisites of Mantras, things, and devotion, to sit near the divided animal.

BORI CE: 14-091-003

उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः
श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ

MN DUTT: 09-257-003

उद्धृत्य तु वपा तस्य यथाशास्त्रं द्विजातयः
श्रपयामासुरव्यग्रा विधिवद् भरतर्षभ

M. N. Dutt: The Brahmanas then, with cool minds, taking up the marrow of that horse, cooked it duly, O chief of Bharata's race.

BORI CE: 14-091-004

तं वपाधूमगन्धं तु धर्मराजः सहानुजः
उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा

MN DUTT: 09-257-004

तं वपाधूमगन्धं तु धर्मराजः सहानुजैः
उपजिघ्रद् यथाशास्त्रं सर्वपापापहं तदा

M. N. Dutt: King Yudhishthira the just, with all his younger brothers, then smelled, according to the scriptures, the smoke, capable of purging one from every sin, of the marrow that was thus cooked.

BORI CE: 14-091-005

शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप
तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः

MN DUTT: 09-257-005

शिष्टान्यङ्गानि यान्यासं स्तस्याश्वस्य नराधिप
तान्यग्नौ जुहबु/राः समस्ताः षोडशार्विजः

M. N. Dutt: The remaining limbs, O king, of that horse, were poured into the fire by the sixteen sacrificial priests possessed of great wisdom.

BORI CE: 14-091-006

संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम्

MN DUTT: 09-257-006

संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः
व्यासः स शिष्यो भगवान् वर्धयामासं तं नृपम्

M. N. Dutt: Having thus completed the sacrifice of that monarch who was gifted with the energy of Shakra himself, the illustrious Vyasa with his disciples eulogised the king greatly.

BORI CE: 14-091-007

ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि
कोटीसहस्रं निष्काणां व्यासाय तु वसुंधराम्

MN DUTT: 09-257-007

ततो युधिष्ठिरः प्रादाद् ब्राह्मणेभ्यो यथाविधि
कोटी: सहस्रं निष्काणां व्यासाय तु वसुंधराम्

M. N. Dutt: Then Yudhishthira gave away to the Brahmanas a thousand crores of golden nishkas, and to Vyasa he gave away the whole Earth.

BORI CE: 14-091-008

प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः
अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम्

BORI CE: 14-091-009

पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः

MN DUTT: 09-257-008

प्रतिगृह्य धरां राजन् व्यास: सत्यवतीसुतः
अब्रवीद् भरतश्रेष्ठं धर्मराज युधिष्ठिरम्
वसुधा भवतस्त्वेषा संन्यस्ता राजसत्तम
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः

M. N. Dutt: Satyavati's son Vyasa, having accepted the Earth, addressed that foremost one of Bharata's race, viz., king Yudhishthira the just, and said, O best of kings, the Earth which you have given me I return to you! Do you give me the purchasing value, for Brahmanas are desirous of wealth.

BORI CE: 14-091-010

युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम्

MN DUTT: 09-257-009

युधिष्ठिरस्तु तान् विप्रान् प्रत्युवाच महामनाः
भ्रातृभिः सहितो धीमान् मध्ये राज्ञां महात्मनाम्

M. N. Dutt: The great Yudhishthria of great intelligence staying with his brothers in the midst of the kings invited to his sacrifice, said to those Brahmanas:

BORI CE: 14-091-011

अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता
अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया

MN DUTT: 09-257-010

अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया

M. N. Dutt: The Dakshina ordained in the scriptures for the great Horse-Sacrifice is the Earth, Hence, I have given away to the sacrificial priests the Earth conquered by Arjuna.

BORI CE: 14-091-012

वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम्
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः

MN DUTT: 09-257-011

वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम्
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः

M. N. Dutt: You foremost of Brahmanas, I shall enter the forest. Do you divide the Earth among yourselves! Indeed, do you divide the Earth into four parts according to what is done in the Chaturhotra-Sacrifice.

BORI CE: 14-091-013

नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः
इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः

BORI CE: 14-091-014

इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम्

MN DUTT: 09-257-012

नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः
इदं नित्यं मनो विप्रा भ्रातृणां चैव मे सदा
इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा
एवमेतदिति प्राहुस्तदभूल्लोमहर्षणम्

M. N. Dutt: You best of twice-born ones, I do not wish to appropriate what now belongs to the Brahmanas. This, you learned Brahmanas, has been the intention of myself and my brothers. When the king said these words, his brothers and Draupadi also said, Yes, it is even so. Grcat was the sensation created by this announcement.

BORI CE: 14-091-015

ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत
तथैव द्विजसंघानां शंसतां विबभौ स्वनः

MN DUTT: 09-257-013

ततोऽन्तरिक्षो धागासीत् साधु साध्विति भारत
तथैव द्विजसंघानां शंसतां विवभौ स्वनः

M. N. Dutt: Then, O Bharata, an invisible voice was heard in the sky, saying, 'Excellent, Excellent!' The murmurs, also, of crowd of Brahmanas as they spoke, arose.

BORI CE: 14-091-016

द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम्
उवाच मध्ये विप्राणामिदं संपूजयन्मुनिः

BORI CE: 14-091-017

दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम्
हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते

MN DUTT: 09-257-014

द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम्
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन् मुनिः
दत्तैषां भवता मह्यं तां ते प्रतिददाम्यहम्
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धरास्तु ते

M. N. Dutt: The Island-born Krishna, highly applauding him, once more addressed Yudhishthira, before the Brahmanas, saying, "The Earth has been given by you to me!' I, however, give her back to you! Do you give to these Brahmanas gold. Let the Earth be yours!'

BORI CE: 14-091-018

ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम्
यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि

MN DUTT: 09-257-015

ततोऽब्रवीद् वासुदेवो धर्मराज युधिष्ठिरम्
यथाऽऽह भगवान् व्यासस्तथा त्वं कर्तुमर्हसि

M. N. Dutt: Then Vasudeva, addressing king Yudhishthira the just, said, You should do as you are ordered by the illustrious Vyasa.'

BORI CE: 14-091-019

इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह
कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः

MN DUTT: 09-257-016

इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह
कोटिकोटिकृतां प्रादाद् दक्षिणां त्रिगुणां क्रतोः

M. N. Dutt: Thus addressed, that foremost one of Kuru's race, along with all his brothers, became pleased and gave away millions of golden coins, in fact, trebling the Dakshina ordained for the Horse-Sacrifice,

BORI CE: 14-091-020

न करिष्यति तल्लोके कश्चिदन्यो नराधिपः
यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता

MN DUTT: 09-257-017

न करिष्यति तल्लोके कश्चिदन्यो नराधिपः
यत् कृतं कुरुराजेन मरुत्तस्यानुकुर्वता

M. N. Dutt: No other king will be able to accomplish what the Kuru king did on that occasion like Marutta.

BORI CE: 14-091-021

प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते

MN DUTT: 09-257-018

प्रतिगृह्य तु तद् रत्नं कृष्णद्वैपायनो मुनिः
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते

M. N. Dutt: Accepting that wealth, the Island-born sage, Krishna, of great learning, gave it to the sacrificial priests, dividing it into four parts.

BORI CE: 14-091-022

पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः
धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह

MN DUTT: 09-257-019

धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः
धूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह

M. N. Dutt: Having paid that wealth as the price of the Earth, Yudhishthira, purged of his sins and assured of Heaven, rejoiced with his brothers.

BORI CE: 14-091-023

ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम्

MN DUTT: 09-257-020

ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम्

M. N. Dutt: The sacrificial priests, having got that unlimited quantity of riches, distributed it among the Brahmanas gladly and according to the desire of each recipient.

BORI CE: 14-091-024

यज्ञवाटे तु यत्किंचिद्धिरण्यमपि भूषणम्
तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः

MN DUTT: 09-257-021

यज्ञवाटे च यत् किंचिद्धिरण्यं सविभूषणम्
तोरणानि च यूपांश्च घटान् पात्रीस्तथेष्टकाः

M. N. Dutt: The Brahmanas, also divided amongst themselves, according to Yudhishthira's permission, the various ornaments of gold which were in the sacrificial compound, including the triumphal arches, the stakes, the jars, and various kinds of vessels.

BORI CE: 14-091-025

अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु
तथा विट्शूद्रसंघाश्च तथान्ये म्लेच्छजातयः
कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-257-022

युधिष्ठिराभ्यनुज्ञाताः सर्वं तद् व्यभजन् द्विजाः
२५ अनन्तरं द्विजातिभ्यः क्षत्रिया जहिरे वसु

M. N. Dutt: After the Brahmanas had taken as much as they wished, the wealth that remained was taken away by Kshatriyas and Vaishyas and Shudras and various tribes of Mlecchas.

Corresponding verse not found in BORI CE

MN DUTT: 09-257-023

तथा विट्शूद्र संघाश्च तथान्ये म्लेच्छजातयः
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्

M. N. Dutt: Thus pleased with presents inade by king Yudhishthira of great intelligence, the Brahmanas, filled with joy, returned to their respective abodes.

BORI CE: 14-091-026

ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्
तर्पिता वसुना तेन धर्मराज्ञा महात्मना

BORI CE: 14-091-027

स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात्
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः

BORI CE: 14-091-028

श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा
चकार पुण्यं लोके तु सुमहान्तं पृथा तदा

BORI CE: 14-091-029

गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह
सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव

MN DUTT: 09-257-023

तथा विट्शूद्र संघाश्च तथान्ये म्लेच्छजातयः
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्

MN DUTT: 09-257-024

तर्पिता वसुना तेन धर्मराजेन धीमता
स्वमंशं भगवान् व्यासः कुन्त्यै साक्षाद्धि मानतः

MN DUTT: 09-257-025

प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः
श्वशुरात् प्रीतिदायं तं प्राप्य सा प्रीतमानसा

MN DUTT: 09-257-026

चकार पुण्यकं तेन सुमहत् संघशः पृथा
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह

MN DUTT: 09-257-027

सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव
पाण्डवाश्च महीपालैः समेतैरभिसंवृताः

M. N. Dutt: Thus pleased with presents inade by king Yudhishthira of great intelligence, the Brahmanas, filled with joy, returned to their respective abodes. The holy and illustrious Vyasa respectfully presented his own share, which was very large, of that gold to Kunti. Receiving that gift of affection from her father-in-law, Pritha became pleased and devoted it to the performance of various acts of merit. King Yudhishthira, having bathed at the conclusion of his sacrifice and become purged of all his sins, shone in the midst of his brothers, honoured by all, like the king of the deitics in the midst of the dwellers of the celestial region. The sons of Pandu, surrounded by the assembled kings, looked as beautiful, O king, as the planets in the midst of the stars.

BORI CE: 14-091-030

पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा
अशोभन्त महाराज ग्रहास्तारागणैरिव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-091-031

राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च
गजानश्वानलंकारान्स्त्रियो वस्त्राणि काञ्चनम्

MN DUTT: 09-257-028

अशोभन्त महाराज ग्रहास्तारागणैरिव
राजभ्योऽपि ततः प्रादाद् रत्नानि विविधानि च
गजानश्वानलं कारान् स्त्रियो वासांसि काञ्चनम्

M. N. Dutt: To those kings they made presents of various jewels and gems, and elephants and horses and ornaments of gold, and female slaves and cloths and immense quantity of gold.

BORI CE: 14-091-032

तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले
विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा

MN DUTT: 09-257-029

तद् धनौघमपर्यन्तं पार्थः पार्थिवमण्डले
विसृजशुशुभे राजन् यथा वैश्रवणस्तथा

M. N. Dutt: Indeed, Prithas son, by distributing that untold riches among the invited kings, shone, O king, like Vaishravana, the lord of riches.

BORI CE: 14-091-033

आनाय्य च तथा वीरं राजानं बभ्रुवाहनम्
प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा

MN DUTT: 09-257-030

आनीय च तथा वीरं राजानं बभ्रुवाहनम्
प्रदाय विपुलं वित्तं गृहान् प्रास्थापयत् तदा

M. N. Dutt: Summoning next the heroic king Babhruvahana, Yudhishthira, gave to him various kinds of wealth in profusion and gave him permission to return home.

BORI CE: 14-091-034

दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ
स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत्

MN DUTT: 09-257-031

दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ
स्वराज्येऽथ पितुर्थीमान् स्वसुः प्रीत्या न्यवेशयत्

M. N. Dutt: The son of Pandu, for pleasing his sister Dushala, established her infant grandson in his paternal kingdom.

BORI CE: 14-091-035

राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान्
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः

MN DUTT: 09-257-032

नृपतींश्चैव तान् सर्वान् सुविभक्तान् सुपूजितान्
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः

M. N. Dutt: The Kuru king Yudhishthira, having a full mastery over his senses, than dismissed the assembled kings all of whom had been properly classed and honoured by him.

Corresponding verse not found in BORI CE

MN DUTT: 09-257-033

गोविन्दं च महात्मानं बलदेवं महाबलम्
तथान्यान् वृष्णिवीरांश्च प्रद्युम्नाद्यान् सहस्रशः
पूजयित्वा महाराज यथाविधि महाद्युतिः
भ्रातृभिः सहितो राजा प्रास्थापयदरिंदमः

M. N. Dutt: The illustrious son of Pandu, that chastiser of foes, then duly adored the great Govinda and Baladeva of great power and the thousands of other Vrishni heroes having Pradyumna for their first. Assisted by his brothers, he then dismissed them for returning to Dwraka.

BORI CE: 14-091-036

एवं बभूव यज्ञः स धर्मराजस्य धीमतः
बह्वन्नधनरत्नौघः सुरामैरेयसागरः

MN DUTT: 09-257-034

एवं बभूव यज्ञः स धर्मराजस्य धीमतः
बबन्नधनरलौघः सुरामैरेयसागरः

M. N. Dutt: Thus was celebrated that sacrifice of king Yudhishthira the just, which was distinguished by a profusion of flood and wealth and jewels and gems, and oceans of wines of different kinds.

BORI CE: 14-091-037

सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः
रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ

MN DUTT: 09-257-035

सर्पि:पङ्का ह्दा यत्र बभूवुश्चान्नपर्वताः
रसालाकर्दमा नद्यो बभूवुर्भरतर्षभ

M. N. Dutt: There were lakes whose mire consisted of clarified butter and mountains of food. There were, also, O chief of Bharata's race, miry rivers made of drinks having the six kinds of taste.

BORI CE: 14-091-038

भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति
पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते

MN DUTT: 09-257-036

भक्ष्यखाण्डवरागाणां क्रिबतां भुज्यतां तथा
पशूनां बध्यतां चैव नान्तं ददृशिरे जनाः

M. N. Dutt: Of men employed in making and eating the sweetmeats called Khandavaragas, and of animals killed for food, there was no end.

BORI CE: 14-091-039

मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम्
मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा

MN DUTT: 09-257-037

मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम्
मृदङ्गशङ्खनादैश्च मनोरममभूत् तदा

M. N. Dutt: The vast compound was filled with men inebriated with wine, and with young ladies filled with joy. The extensive grounds constantly echocd with the sounds of drums and the blare of conchs. With all these, the sacrifice became highly delightful.

BORI CE: 14-091-040

दीयतां भुज्यतां चेति दिवारात्रमवारितम्
तं महोत्सवसंकाशमतिहृष्टजनाकुलम्
कथयन्ति स्म पुरुषा नानादेशनिवासिनः

MN DUTT: 09-257-038

दीयतां भुज्यतां चेष्टं दिवारात्रमवारितम्
तं महोत्सवसंकाशं हृष्टपुष्टजनाकुलम्
कथयन्ति स्म पुरुषा नानादेशनिवासिनः

M. N. Dutt: 'Let agreeable things be given away,' 'Let agreeable food be eaten.' These were the sounds which were repeatedly heard day and night in that sacrifice. It was like a great festival, full of rejoicing and contented men. People of various kingdoms speak of that sacrifice to this day.

BORI CE: 14-091-041

वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम्

MN DUTT: 09-257-039

वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत् पुरम्

M. N. Dutt: Having showered wealth in torrents, and various objects of desire, and jewels and gems, and drinks of various kinds, the foremost one of Bharata's race, purged of all his sins, and his purpose fulfilled, entered his capital. Having showered wealth in torrents, and various objects of desire, and jewels and gems, and drinks of various kinds, the foremost one of Bharata's race, purged of all his sins, and his purpose fulfilled, entered his capital.

Home | About | Back to Book 14 Contents | ← Chapter 90 | Chapter 92 →