Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 092

BORI CE: 14-092-001

जनमेजय उवाच
पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः
यदाश्चर्यमभूत्किंचित्तद्भवान्वक्तुमर्हति

MN DUTT: 09-258-001

जनमेजय उवाच पितामह मे यज्ञे धर्मराजस्य धीमतः
यदाश्चर्यमभूत् किंचित् तद् भवान् वक्तुमर्हति

M. N. Dutt: Janamejaya said. You should tell me of any wonderful incident which took place in the sacrifice of my grandsire.

BORI CE: 14-092-002

वैशंपायन उवाच
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्
अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो

MN DUTT: 09-258-002

वैशम्पायन उवाच श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्
अश्वमेधे महायज्ञे निवृत्ते यदभूत् प्रभो

M. N. Dutt: Vaishampayana said Hear, O chief of kings, of a most wonderful event which took place, O powerful monarch, at the conclusion of that great Horse-Sacrifice.

BORI CE: 14-092-003

तर्पितेषु द्विजाग्र्येषु ज्ञातिसंबन्धिबन्धुषु
दीनान्धकृपणे चापि तदा भरतसत्तम

BORI CE: 14-092-004

घुष्यमाणे महादाने दिक्षु सर्वासु भारत
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि

BORI CE: 14-092-005

बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ
वज्राशनिसमं नादममुञ्चत विशां पते

MN DUTT: 09-258-003

तर्पितेषु द्विजाग्येषु ज्ञातिसम्बन्धिबन्धुषु
दीनान्धकृपणे वापि तदा भरतसत्तम
घुष्यमाणे महादाने दिक्षु सर्वासु भारत
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि
नीलाक्षस्तत्र नकुलो रुक्मपार्श्वस्तदानघ
वज्राशनिसमं नादममुञ्चद वसुधाधिप

M. N. Dutt: On all the foremost of Brahmanas and all the kinsmen and relatives and friends, and all the poor, the blind, and the helpless ones, being gratified, O chief of Bharata's race, when the gifts made in profusion were being spoken of on all sides, indeed, when flowers were rained down on the head of king Yudhishthira the just, a blue-eyed mungoose, O sinless one, with one side of his body converted into gold, came there and spoke a voice that was as loud and deep as thunder.

BORI CE: 14-092-006

सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान्
मानुषं वचनं प्राह धृष्टो बिलशयो महान्

BORI CE: 14-092-007

सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः

MN DUTT: 09-258-004

सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान्
मानुषं वचनं प्राह धृष्टो विलशयो महान्
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः

M. N. Dutt: Repeatedly uttering such deep sounds and thereby frightening all animals and birds, that proud dweller of a hole, with large body, spoke in a human voice and said, “You kings, this great sacrifice is not equal to a prastha of powdered daily given away by a liberal Brahmana of Kurukshetra who was observing the Unchcha vow.

BORI CE: 14-092-008

तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः

MN DUTT: 09-258-005

तस्य तद् वचनं श्रुत्वा नकुलस्य विशाम्पते
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः

M. N. Dutt: Hearing these words of the mongoose, o king, all those foremost of Brahmanas became stricken with wonder.

BORI CE: 14-092-009

ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्

MN DUTT: 09-258-006

ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्

M. N. Dutt: Approaching the mongoose, they then asked him, saying, 'Whence have you come to this sacrifice this resort of the good and the pious?

BORI CE: 14-092-010

किं बलं परमं तुभ्यं किं श्रुतं किं परायणम्
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे

MN DUTT: 09-258-007

किं बलं परमं तुभ्यं किं श्रुतं किं परायणम्
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे

M. N. Dutt: What is the extent of your power? What you learning? And what your refuge? How should we know you who thus censure this our sacrifice?

BORI CE: 14-092-011

अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम्
यथागमं यथान्यायं कर्तव्यं च यथाकृतम्

MN DUTT: 09-258-008

अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम्
यथागमं यथान्यायं कर्तव्यं च तथा कृतम्

M. N. Dutt: Without having disregarded any portion of the scriptures, everything that should be done has been done here according to the scriptures and according to reason, with the help of various sacrificial rites.

BORI CE: 14-092-012

पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा
मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम्

MN DUTT: 09-258-009

पूजार्हाः पूजिताश्चाव विधिवच्छास्त्रदर्शनात्
मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम्

M. N. Dutt: Those who are deserving of adoration, have been duly adored here according to the way pointed out by the scriptures. Libations have bcen poured on the sacred fire with the help of proper Mantras. That which should be given, has been given away without pride.

BORI CE: 14-092-013

तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि
क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः

MN DUTT: 09-258-010

तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि
क्षत्रियाश्च सुयुद्धेन श्राद्धैश्चापि पितामहाः

M. N. Dutt: The twice-born class have been pleased with gifts of various kinds. The Kshatriyas have been pleased with battles fought according to just methods. The grandfathers have been pleased with Sharaddhas,

BORI CE: 14-092-014

पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः
अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः

MN DUTT: 09-258-011

पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः
अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः

M. N. Dutt: The Vaishyas have been pleased by the protection offered to them, and many foremost of women have been pleased by accomplishing their desires. The Shudras have been pleased b y kind speeches, and others with the residue of the profuse wealth collected on the spot.

BORI CE: 14-092-015

ज्ञातिसंबन्धिनस्तुष्टाः शौचेन च नृपस्य नः
देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः

MN DUTT: 09-258-012

ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः
देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः

M. N. Dutt: Kinsmen and relatives have been pleased by the purity of conduct shown by our king. The celestials have been pleased by libations of clarified butter and acts of merit, and dependents and followers by protection.

BORI CE: 14-092-016

यदत्र तथ्यं तद्ब्रूहि सत्यसंध द्विजातिषु
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया

MN DUTT: 09-258-013

यदत्र तथ्यं तद् ब्रूहि सत्यं सत्यं द्विजातिषु
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया

M. N. Dutt: That, therefore, which is true, do you truly declare to these Brahmanas. Indeed, do you declare what is according to the scriptures and to actual experience, asked by the Brahmanas who are eager to know.

BORI CE: 14-092-017

श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च
समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि

MN DUTT: 09-258-014

श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च
समागतश्च विप्रैस्त्वं तद् भवान् वक्तुमर्हति

M. N. Dutt: Your words are creditable. You are wise. You have have, also, a celestial form. You have come into the midst of learned Brahmanas. You should explain yourself.'

BORI CE: 14-092-018

इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत्
नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः

MN DUTT: 09-258-015

इति पृष्टो द्विजैस्तैः स प्रहसन् नकुलोऽब्रवीत्
नैषा मृषा मया वाणी प्रोक्ता दर्पण वा द्विजाः

M. N. Dutt: Thus addressed by those twice-born persons, the mungoose, siniling, answered them as follows. “You twice-born ones, the words I have uttered are not false. Neither have I spoken them from pride.

BORI CE: 14-092-019

यन्मयोक्तमिदं किंचिद्युष्माभिश्चाप्युपश्रुतम्
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः

MN DUTT: 09-258-016

यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम्
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः

M. N. Dutt: You have all heard what I have said. You foremost of twice-born persons, this sacrifice is not equal in merit to the gift of a prastha of powdered barley.

BORI CE: 14-092-020

इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुंगवाः
शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः

MN DUTT: 09-258-017

इत्यवश्यं मयैतद् वो वक्तव्यं द्विजसत्तमाः
शृणुताव्यग्रमनसः शंसतो मे यथातथम्

M. N. Dutt: Forsooth, I should say this, O focmost of Brahmanas. Listen to me with rapt attention as I truly describe to you what took place.

BORI CE: 14-092-021

अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम्
उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः

MN DUTT: 09-258-018

अनुभूतं च दृष्टं च यन्मयादुतमुत्तमम्
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः

M. N. Dutt: Wonderful and excellent was the event that happened. It was seen by me and its consequences were felt by me. The incident relates to a liberal Brahmana living in Kurukshetra in the observance of the Unchcha VOW.

BORI CE: 14-092-022

स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम्

MN DUTT: 09-258-019

स्वर्ग येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः
यथा चाघ शरीरस्य ममेदं काञ्चनीकृतम्

M. N. Dutt: On account of that incident he attained to Heaven, O twice-born ones, along with his wife and son and daughter-in-law. And in consequence of what then took place half my body became changed into gold.

Home | About | Back to Book 14 Contents | ← Chapter 91 | Chapter 93 →