Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 093

BORI CE: 14-093-001

नकुल उवाच
हन्त वो वर्तयिष्यामि दानस्य परमं फलम्
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः

MN DUTT: 09-258-020

नकुल उवाच हन्त वो वर्तयिष्यामि दानस्य फलमुत्तमम्
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद् द्विजाः

M. N. Dutt: The Mungoose continued : O twice-born ones, I shall presently tell you what the excellent fruit was of the gift, made by a Brahmana, of a very little measure (of powdered barley) acquired by fair means.

BORI CE: 14-093-002

धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा

MN DUTT: 09-258-021

धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते
उच्छवृत्तिर्द्विजः कश्चित् कापोतिरभवत् तदा

M. N. Dutt: On that righteous spot of ground known by the name of Kurukshetra, which is the habitation of many righteous persons, there lived a Brahmana observing the Unchcha vow. That mode of living is like that of the pigeon.

BORI CE: 14-093-003

सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः
वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः

MN DUTT: 09-258-022

सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः
बभूव शुक्वृत्तः स धर्मात्मा नियतेन्द्रियः

M. N. Dutt: He lived there with his wife and son and daughter-in-law and practiced penances. Of righteous soul and with senses completely controlled, he adopted the mode of living which is followed by a parrot.

BORI CE: 14-093-004

षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः
षष्ठे काले कदाचिच्च तस्याहारो न विद्यते
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः

BORI CE: 14-093-005

कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे
नाविद्यत तदा विप्राः संचयस्तान्निबोधत
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा

MN DUTT: 09-258-023

षष्ठे काले सदा विप्रो भुडन्तै तैः सह सुव्रतः
षष्ठे काले कदाचित् तु तस्याहारो न विद्यते
भुक्तेऽन्यस्मिन् कदाचित् स षष्ठे काले द्विजोत्तमः
कदाचिद् धर्मिणस्तस्य दुर्भिक्षे सति दारुणे
नाविद्यत तदा विप्राः संचयस्तन्निबोधता क्षीणौषधिसमावेशे द्रव्यहीनोऽभवत् तदा

M. N. Dutt: Of excellent vows, he used to cat every day at the sixth division. If there was nothing to eat at the sixth division of the day, that excellent Brahmana would fast for that day and eat the next day at the sixth division. On one occasion, you Brahmanas, there took place a dreadful famine in the land. During that time there was nothing stored in the abode of that righteous Brahmana. The herbs and plants were all dried up and the whole kingdom became void of food-stores.

BORI CE: 14-093-006

काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम्
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते

MN DUTT: 09-258-024

काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम्
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते

M. N. Dutt: When the habitual hours came for eating, the Brahmana had nothing to eat. This happened day after day. All the members of his family were stricken with hunger but were obliged to pass the days as best they could.

BORI CE: 14-093-007

उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे
उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह

MN DUTT: 09-258-025

उच्छं तदा शुक्लपक्षे मध्यं तपति भास्करे
उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः

M. N. Dutt: One day, in the month of Jyaishtha, while the Sun was in the meridian, the Brahman was engaged, in picking up grains of corn. Afflicted by heat and hunger, he was practicing this penance.

Corresponding verse not found in BORI CE

MN DUTT: 09-258-026

उज्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः
स तथैव क्षुधाविष्टः सार्धं परिजनेन ह

M. N. Dutt: Unable to obtain of corn, the Brahmana soon became exhausted with hunger and toil. Indeed, with all the members of his family, he had no food to eat.

BORI CE: 14-093-008

स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः

BORI CE: 14-093-009

अथ षष्ठे गते काले यवप्रस्थमुपार्जयत्
यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः

BORI CE: 14-093-010

कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः

MN DUTT: 09-258-026

उज्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः
स तथैव क्षुधाविष्टः सार्धं परिजनेन ह

MN DUTT: 09-258-027

क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः
अथ षष्ठे गते काले यवप्रस्थमुपार्जयन्

MN DUTT: 09-258-028

यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः
कृतजप्याह्निकास्ते तु हुत्वा चार्नि यथाविधि
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः
अथागच्छद् द्विजः कश्चिदतिथिर्भुञ्जतां तदा

M. N. Dutt: Unable to obtain of corn, the Brahmana soon became exhausted with hunger and toil. Indeed, with all the members of his family, he had no food to eat. That best of Brahmanas passed the days in terrible suffering. One day, after the sixth division came, he succeeded in getting a prastha of barley. That barley was then reduced by those ascetics to powder for making what is called Saktu of it. Having finished their silent recitations and other daily rites, and having duly poured libations on the sacred fire, those ascetics divided that little quantity of powdered barley amongst them selves so that the share of each came up to the measure of Kudava (twelve double handfuls). As they were about to sit down for cating, there came to their abode a guest.

BORI CE: 14-093-011

अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा
ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-258-029

ते तं दृष्ट्वातिथिं प्राप्तं प्रहृष्टमनसोऽभवन्
तेऽभिवाद्य सुखप्रश्न पृष्ट्वा तमतिथि तदा

M. N. Dutt: Seeing the person who came as a guest, all of them became highly pleased. Indeed, seeing him, they saluted him and made the usual inquiries of health and happiness.

BORI CE: 14-093-012

तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः

BORI CE: 14-093-013

अनसूयवो गतक्रोधाः साधवो गतमत्सराः
त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः

BORI CE: 14-093-014

सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम्
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा

MN DUTT: 09-258-029

ते तं दृष्ट्वातिथिं प्राप्तं प्रहृष्टमनसोऽभवन्
तेऽभिवाद्य सुखप्रश्न पृष्ट्वा तमतिथि तदा

MN DUTT: 09-258-030

विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः
अनसूयवो विक्रोधाः साधवो वीतमत्सराः

MN DUTT: 09-258-031

त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः
स ब्रह्मचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम्
कुटी प्रवेशयामासुः क्षुधार्तमतिथिं तदा
इदमर्थ्य च पाद्यं च वृसी चेयं तवानघ

M. N. Dutt: Seeing the person who came as a guest, all of them became highly pleased. Indeed, seeing him, they saluted him and made the usual inquiries of health and happiness. They were of pure minds, self-controlled, and gifted with faith and control over the passions. Freed from malice, they all conquered anger. Possessed of piety, they were never pained at seeing other people's happiness. They had renounced pride and haughtiness and anger. Indeed, they knew every duty, O foremost of twice-born ones! Informing their guest of their own penances and of the race or family to which they belonged, and ascertaining from him in return those particulars, they caused that hungry guest of theirs to enter their cottage. Addressing him they said, This is the Arghya for you. This water is for washing your feet. There are scattered some Kusha grass for your seat, O sinless one.

BORI CE: 14-093-015

इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम

MN DUTT: 09-258-032

शुचयः सक्तवश्चमे नियमोपार्जिताः प्रभो
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ

M. N. Dutt: Here is some clean Saktu acquired by lawful means, O powerful one! Given by us, O foremost of twice-born persons, do you accept it.

BORI CE: 14-093-016

इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः

MN DUTT: 09-258-033

इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः
भक्षयामास राजेन्द्र न च तुष्टि जगाम सः

M. N. Dutt: Thus addressed by them, that Brahmana accepted the Kudava (twelve double handfuls) of powdered barley which was offered to him and ate it all. But his hunger, O king, was not satisfied with what he ate.

BORI CE: 14-093-017

स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम्
आहारं चिन्तयामास कथं तुष्टो भवेदिति

MN DUTT: 09-258-034

स उच्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम्
आहारं चिन्तयामास कथं तुष्टो भवेदिति

M. N. Dutt: The Brahmana while observing the Unchcha vow, seeing that his guest's hunger was still unsatisfied, began to think of what other food he could place before him for pleasing him.

BORI CE: 14-093-018

तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति
गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः

MN DUTT: 09-258-035

तस्य भार्याब्रवीद् वाक्यं मद्भागो दीयतामिति
गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः

M. N. Dutt: Then his wife said to him. Let my share be given to him! Let this foremost of twice-born persons be pleased and let him then go wherever he will.

BORI CE: 14-093-019

इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत

MN DUTT: 09-258-036

इति ब्रुवन्तीं तां साध्वी भार्यां स द्विजसत्तमः
क्षुधापरिगतां ज्ञात्वा तान् सक्तून् नाभ्यनन्दत

M. N. Dutt: Knowing that his chaste wife who said so, was herself stricken with hunger, that best of Brahmanas could not approve of her share of the powdered barley being given to the guest.

BORI CE: 14-093-020

जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम्

BORI CE: 14-093-021

अपि कीटपतंगानां मृगाणां चैव शोभने
स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि

BORI CE: 14-093-022

अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात्

MN DUTT: 09-258-037

आत्मानुमायो विद्वान् स तु विप्रर्षभस्तदा
जानन् वृद्धां क्षुधा” च श्रान्तां ग्लानां तपस्विनीम्
४४ त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ह
अपि कीटपतङ्गानां मृगाणां चैव शोभने
स्त्रियो रक्ष्याश्च पोषयाश्च न त्वेवं वक्तुमर्हसि
अनुकम्प्यो नरः पल्या पुष्टो रक्षित एव च

MN DUTT: 09-258-038

प्रपतेद् यशसे दीप्तात् स च लोकान् न चाप्नुयात्
धर्मकामार्थकार्याणि शुश्रूषा कुलसंततिः

M. N. Dutt: Indeed, that best of Brahmanas endued with learning, knowing from his own state that his aged, toil-worn, cheerless, and helpless wife was herself afflicted by hunger, and seeing that lady who had been emaciated into mere skin and bones, was quivering with weakness, addressed her and said, 'O beautiful one, with even animals, with even worms and insects, wives are fed and protected. You should not, therefore, say so. The wife treats her husband with kindness and feeds and protects him. Everything connected with religion, pleasure, and wealth, careful nursing, offspring for perpetuating the race, are all dependent on the wife. Indeed, the merits of a person himself as also of his deceased ancestors depend also on her.

Corresponding verse not found in BORI CE

MN DUTT: 09-258-039

दारेष्वधीनो धर्मश्च पितॄणामात्मनस्तथा
न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान्
अयशो महदाप्नोति नरकांश्चैव गच्छति

M. N. Dutt: The wife should know her husband by his deeds. Indeed, that man who fails to protect his wife, carns great infamy here and goes into Hell hereafter. Such a man falls down from even a position of great fame and never succeeds in acquiring happy regions hereafter.

BORI CE: 14-093-023

इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे

MN DUTT: 09-258-040

इत्युक्ता सा ततः प्राह धर्माथौ नौ समौ द्विज
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे

M. N. Dutt: Thus addressed, she answered him, saying, O twice-born one, our religions acts and wealth are united. Do you take a fourth of this barley! Indeed, be pleased with me.

BORI CE: 14-093-024

सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम

MN DUTT: 09-258-041

सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः
स्त्रीणां पतिसमाधीनं कांक्षितं च द्विजर्षभ

M. N. Dutt: Truth, pleasure, religious merit, and Heaven, as acquirable by good qualities, of women, as also all the objects of their desire, O foremost of twice-born ones, depend on the husband.

BORI CE: 14-093-025

ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः
भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा

MN DUTT: 09-258-042

ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा

M. N. Dutt: In the production of children the mother contributes her blood. The father contributes his sced. The husband is the highest deity of the wife. Through the favour of the husband, women get both pleasure and offspring as the reward.

BORI CE: 14-093-026

पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे

MN DUTT: 09-258-043

पालनाद्धि पतिस्त्वं मे भर्तासि भरणाच्च मे
पुत्रप्रदानाद् वरदस्तस्मात् सक्तून् प्रयच्छ मे

M. N. Dutt: You are my Pati (lord) for the protection you give me. You are my Bhartri for the means of sustenance you give me. You are, again, boon-giver to me one account of your having presented me a son. Do you, therefore, take my share of the barley and give it to the guest.

BORI CE: 14-093-027

जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः

MN DUTT: 09-258-044

जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्
उपवास परिश्रान्तो यदा त्वमपि कर्शितः

M. N. Dutt: Overcome by decrepitude, you are of advanced years. Afflicted by hunger, you are greatly weakened. Worn out with fasts, you are very much emaciated.

BORI CE: 14-093-028

इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत्
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम

MN DUTT: 09-258-045

इत्युक्तः स तया सक्तून् प्रगृह्येदं वचोऽब्रवीत्
द्विज सक्तूनिमान भूयः प्रतिगृह्णीष्व सत्तम

M. N. Dutt: Thus addressed by her, he took her share of the powdered barley and addressing his guest, said, 'O twice-bom one, O best of men, do you accept this quantity of powdered barley as well.

BORI CE: 14-093-029

स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्

MN DUTT: 09-258-046

स तान् प्रगृह्य भुक्त्वा च र तुष्टिमगमद् द्विजः
तमुच्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्

M. N. Dutt: The Brahmana, having accepted that quantity, immediately ate it up, but his hunger was not yet satisfied. Secing him ungratified, the Brahmana in the observance of the Unchcha vow became thoughtful.

BORI CE: 14-093-030

पुत्र उवाच
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम
इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम्

MN DUTT: 09-258-047

सक्तूनिमान् प्रगृह्य त्वं देहि विप्राय सत्तम
इत्येव सुकृतं मन्ये तस्मादेतत् करोम्यहम्

M. N. Dutt: His son then said to him 'O best of men, taking my share of the barley do you give it to the guest! I consider this act of mine as one of great merit. Therefore, I do it.

BORI CE: 14-093-031

भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम
साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम्

MN DUTT: 09-258-048

भवान् हि परिपाल्यो मे सर्वदैव प्रयत्नतः
साधूनां काक्षितं यस्मात् पितुर्वृद्धस्य पालनम्

M. N. Dutt: You should be always maintained by me with great care. Maintenance of the father is a duty which the good always covet.

BORI CE: 14-093-032

पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम्
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता

MN DUTT: 09-258-049

पुत्रार्थो विहितो ह्येष वार्धके परिपालनम्
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती

M. N. Dutt: The maintenance of the father in his old age is the duty laid down for the son. This is the eternal Shruti (audition) current in the three worlds, O learned Rishi.

BORI CE: 14-093-033

प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्

MN DUTT: 09-258-050

प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्

M. N. Dutt: By living on barely you are capable of practicing penances. The life-breath is the great deity which lives in the bodies of all embodied creatures.'

BORI CE: 14-093-034

पितोवाच
अपि वर्षसहस्री त्वं बाल एव मतो मम
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत

MN DUTT: 09-258-051

पितोवाच अपि वर्षसहस्री त्वं बाल एव मतो मम
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत् सुतात्

M. N. Dutt: The Father said If you attain to the age of even a thousand year, You will still seem to me to be only a little child. Having begotten a son, the father achieves success through him.

BORI CE: 14-093-035

बालानां क्षुद्बलवती जानाम्येतदहं विभो
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक

MN DUTT: 09-258-052

बालानां क्षुद् बलवती जानाम्येतदहं प्रभो
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रका६१

M. N. Dutt: O powerful me, I know that the hunger of children is very strong. I am old. I shall somehow succeed in holding my life-breaths. Do you, O son, become strong.

BORI CE: 14-093-036

जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च
दीर्घकालं तपस्तप्तं न मे मरणतो भयम्

MN DUTT: 09-258-053

न मां जीर्णेन वयसा पुत्र क्षुद् बाधतेऽपि च
दीर्घकालं तपस्तप्तं न मे मरणतो भयम्

M. N. Dutt: Old and decrepit as I am, O son, hunger scarcely afflicts me. I have, again, for many years, practiced penances. I have no fear of death.

BORI CE: 14-093-037

पुत्र उवाच
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना

MN DUTT: 09-258-054

पुत्र उवाच अपत्यमस्मि ते पुंसस्त्राणात् पुत्र इति स्मृतः
आत्मा पुत्रः स्मृतस्तस्मात् बाह्यात्मानमिहात्मना

M. N. Dutt: The Son said-I am your offspring. The Shruti declare that one's offspring is called Putra, because one is rescued by him. One's own self, again, takes birth as his son. Do you, therefore, rescue yourself by your own self.

BORI CE: 14-093-038

पितोवाच
रूपेण सदृशस्त्वं मे शीलेन च दमेन च
परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः

MN DUTT: 09-258-055

पितोवाच रूपेण सदृशस्त्वं मे शीलेन च दमेन च
परीक्षितश्च बहुधा सक्तूनादह्यि ते सुत

M. N. Dutt: The Father said In forin you are like me. In conduct and in self-control, also you are my like. You have been examined on various occasions by me. I shall, therefore, accept your share of the barley, O son!

BORI CE: 14-093-039

इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा

MN DUTT: 09-258-056

इत्युक्त्वाऽऽदाय तान् सक्तून् प्रीतात्मा द्विजसत्तमः
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा

M. N. Dutt: Having said this, that foremost of twiceborn persons cheerfully took his son's share of the barley and smilingly presented it to his twice-born guest.

BORI CE: 14-093-040

भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह
उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः

MN DUTT: 09-258-057

भुक्त्वा तानपि सक्तूत् स नैव तुष्टो बभूव ह
उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह

M. N. Dutt: Having eaten that barley also, the guest's hunger was not satisfied. The righteous-should host in the observance of the Unchcha vow became asharmed.

BORI CE: 14-093-041

तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया
सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत्

BORI CE: 14-093-042

संतानात्तव संतानं मम विप्र भविष्यति
सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे

MN DUTT: 09-258-058

तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत्
संतानात् तव संतानं मम विप्र भविष्यति
सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे

M. N. Dutt: Desirous of doing what was agreeable to him, his chaste daughter-in-law then, bearing her share of the barley, approached him and said, Through your son, O learned Brahmana, I shall obtain a son. Do you, therefore, take my share of the barley and give it to this guest.

BORI CE: 14-093-043

तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति

MN DUTT: 09-258-059

तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति

M. N. Dutt: Through your grace, numerous regions of beatitude will be mine for eternity Through a grandson one obtains those regions going where one has not to suffer any kind of misery.

BORI CE: 14-093-044

धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च
तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया

MN DUTT: 09-258-060

धर्माद्या हि यथा त्रेता वह्निनेता तथैव च
तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः

M. N. Dutt: Like the three-fold objects of life beginning with Religion, or the three-fold sacred fires, there is a triple aggregate of everlasting Heavens, depending upon the son, the grandson, and the great-grandson.

BORI CE: 14-093-045

पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम
पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते

MN DUTT: 09-258-061

पितृन्णात् तारयति पुत्र इत्यनुशुश्रुमा पुत्रपौत्रेश्च नियतं साधुलोकानुपाश्नुते

M. N. Dutt: The son is called Putra because he frees his ancestor's debt. Through sons and grandsons one always enjoys the happiness of those regions which are reserved for the pious and the good.

BORI CE: 14-093-046

श्वशुर उवाच
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम्

BORI CE: 14-093-047

कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि

MN DUTT: 09-258-062

श्वशुर उवाच वातातपविशीर्णाङ्गी त्वां विवर्णो निरीक्ष्य वै
कर्षितां सुव्रताचारे क्षुधविह्वलचेतसम्
कथं सक्तून् ग्रहन्यामि भूत्वा धर्मोपघातकः
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि

M. N. Dutt: The Father-in-law said-O you of excellent vows and conduct, seeing you wasted by wind and sun, deprived of your very complexion, emaciated, and almost destitute of consciousness through hunger, how can I be such a transgressor against the rules of virtue as to take your share of the barley? O auspicious damsel, you should not say so, for the sake of those auspicious results for which every family must try.

BORI CE: 14-093-048

षष्ठे काले व्रतवतीं शीलशौचसमन्विताम्
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम्

MN DUTT: 09-258-063

षष्ठे काले व्रतवती शौचशीलतपोऽन्विताम्
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे

M. N. Dutt: O auspicious lady, how can I hold you at even this the sixth division of the day abstaining from food and observing vows? You are gifted with purity and good conduct and penances. Alas, even you have to pass your days in so much misery.

BORI CE: 14-093-049

बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी

MN DUTT: 09-258-064

बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी

M. N. Dutt: You are a child, afflicted by hunger, and belong to the softer sex. You should be always protected by mc! Alas, I have to see you worn out with fasts, O you who are the delighter of all your kinsmen.

BORI CE: 14-093-050

स्नुषोवाच
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो

MN DUTT: 09-258-065

स्नुषोवाच गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्
देवातिदेवस्तस्मात् त्वं सक्तूनादत्स्व मे प्रभो

M. N. Dutt: The Daughter-in-law said You are the senior of my senior, since you are the deity of my deity. You are, indeed, the god of my god. Do you, therefore, O powerful one, take my share of the barley.

BORI CE: 14-093-051

देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः
तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान्

MN DUTT: 09-258-066

देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः
तव विप्र प्रसादेन लोकान् प्राप्स्यामहे शुभान्

M. N. Dutt: My body, life-breaths, and religious rites, have all one objects viz., the service of iny elder. through your favour, O learned Brahmana, I shall obtain many regions of happiness hereafter.

BORI CE: 14-093-052

अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि

MN DUTT: 09-258-067

अवेक्ष्या इति कृत्वाहं दृढभक्तेति वा द्विजा चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि

M. N. Dutt: I deserve to be looked after by you. Know, o twice-born one, that I am wholly devoted to you. Cherishing also this thought, viz., that my happiness is your concern, you should take this my share of the barley.

BORI CE: 14-093-053

श्वशुर उवाच
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे

MN DUTT: 09-258-068

श्वशुर उवाच अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे

M. N. Dutt: O chaste lady, on account of such conduct of yours you will for ever shine in glory, for endued with vows and steadiness in rcligious rites, your eyes are directed to that conduct which should be observed towards elders.

BORI CE: 14-093-054

तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम्
गणयित्वा महाभागे त्वं हि धर्मभृतां वरा

MN DUTT: 09-258-069

तस्मात् सक्तून् ग्रहीष्यामि वधु नार्हसि वञ्चनाम्
गणयित्वा महाभागे त्वां हि धर्मभृतां वरे

M. N. Dutt: Therefore, O daughter-in-law, I shall take your share of the barley. You deserve not to be deceived by me, considering all your virtues. You are truly, O blessed damsel, the foremost of all persons observing the duties of righteousness.

BORI CE: 14-093-055

इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः

MN DUTT: 09-258-070

इत्युक्त्वा तानुपादाय सक्तून् प्रादाद् द्विजातये
ततस्तष्टोऽभवद् विप्रस्तस्य साधोर्महात्मनः

M. N. Dutt: Having said so to her, the Brahmana took her share of the barley and gave it to his guest. At this the guest became pleased with that great Brahmana gifted with great piety.

BORI CE: 14-093-056

प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः

BORI CE: 14-093-057

शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः
यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम

MN DUTT: 09-258-071

प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः
शुद्धेन तव दानेन न्यायोपात्तेन धर्मतः
यथाशक्ति विसृष्टेन प्रीतोऽस्मि द्विजसत्तम

M. N. Dutt: With gratified soul, that first of twice-bom persons, endued with great eloquence, who was none else than the deity of Virtue in a human form, then addressed that foremost of Brahmanas and said, 'O best of twice-born oncs, I am highly pleased with this pure gift of yours, this gift of what was acquired by fair mcans by you, and which you did freely part with, accordingly to the rules of virtue.

BORI CE: 14-093-058

अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः
गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि

MN DUTT: 09-258-072

अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः
गगनात् पुरुषवर्षं च पश्येदं पतितं भुवि

M. N. Dutt: Indeed, this gift of yours is being bruited about in Heaven by the dwellers of that happy region. Mark, flowers have been rained down from the sky on the Earth.

BORI CE: 14-093-059

सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः

MN DUTT: 09-258-073

सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः

M. N. Dutt: The celestial Rishis, the deities, the Gandharvas, those who walk before the deities, and the celestial messengers, are all lauding you, struck with wonder at your gift.

BORI CE: 14-093-060

ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये
काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ

MN DUTT: 09-258-074

ब्रह्मर्षयो विमानस्था ब्रह्मलोकचराश्च ये
कासन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ

M. N. Dutt: The twice-bom Rishis who live in the regions of Brahma, seated on their cars, are anxious to see you. O foremost of twice-born persons, go to Heaven.

BORI CE: 14-093-061

पितृलोकगताः सर्वे तारिताः पितरस्त्वया
अनागताश्च बहवः सुबहूनि युगानि च

MN DUTT: 09-258-075

पितृलोकगताः सर्वे तारिताः पितरस्त्वया
अनागताश्च बहवः सुबहूनि युगान्युत

M. N. Dutt: The Pitris living in their own region, have all been rescued by them. Others, also, who have not attained to the position of Pitris, have equally been rescued by you for countless cycles.

BORI CE: 14-093-062

ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज

MN DUTT: 09-258-076

ब्रह्मचर्येण दानेन यज्ञेन तपसा तथा
असंकरेण धर्मेण तस्माद् गच्छ दिवं द्विज

M. N. Dutt: For your Brahmacharya, your gifts, your sacrifices, your penances, and your acts of piety done with a pure heart, go you to Heaven.

BORI CE: 14-093-063

श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम

MN DUTT: 09-258-077

श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत
तस्माद् देवाश्च दानेन प्रीता ब्राह्मणसत्तम

M. N. Dutt: you of excellent vows, you practice penances with great devotion. Your gifts have, therefore, pleased the deities highly, O best of twice-borm ones.

BORI CE: 14-093-064

सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा
कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा

MN DUTT: 09-258-078

सर्वमेतद्धि यस्मात् ये दत्तं शुद्धेन चेतसा
कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया

M. N. Dutt: Since you have made this gift, in a season of great difficulty, with a pure heart, you have, by this act of yours, conquered the celestial region.

BORI CE: 14-093-065

क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह

MN DUTT: 09-258-079

क्षुधा निर्मुदति प्रज्ञां धर्मबुद्धिं व्यपोहति
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह

M. N. Dutt: Hunger destroys one's wisdom and drives off one's righteous understanding. One whose intelligence is overwhelmed by hunger renounces all fortitude.

BORI CE: 14-093-066

बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम्
यदा दानरुचिर्भवति तदा धर्मो न सीदति

MN DUTT: 09-258-080

बुभुक्षां जयते यस्तु स स्वर्ग जयते ध्रुवम्
यदा दानरुचिः स्याद् वै तदा धर्मो न सीदति

M. N. Dutt: He, therefore, who conquers hunger, conquers Heaven, forsooth. One's righteousness is never destroyed as long as he cherishes the inclination of making gifts.

BORI CE: 14-093-067

अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया

MN DUTT: 09-258-081

अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया

M. N. Dutt: Disregarding filial affection, disregarding the affection one feels for his wife, and reckoning virtue as the foremost, you have paid no attention to the cravings of nature.

BORI CE: 14-093-068

द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्
कालः परतरो दानाच्छ्रद्धा चापि ततः परा

MN DUTT: 09-258-082

द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्
कालः परतरो दानाच्छ्रद्धा चैव ततः परा

M. N. Dutt: The acquisition of riches is an act of slight mcrit. Its gift to a worthy person is fraught with greater merit. Of still greater merit is the (proper) time. Lastly, devotion is fraught with the highest merit.

BORI CE: 14-093-069

स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते
स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम्

MN DUTT: 09-258-083

स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते
स्वर्गार्गलं लोभबीजं रामगुप्तं दुरासदम्

M. N. Dutt: The door of Heaven is very difficult to see. Through carelessness men cannot see it. The bar of Heaven's door has cupidity for its seed. That bar is kept fastened by desire and affection. Indeed, Heaven's door is unapproachable.

BORI CE: 14-093-070

तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः
ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः

MN DUTT: 09-258-084

तं तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः
ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः

M. N. Dutt: Those men who have subdued anger and conquered their passions, those Brahmanas who are gifted with penances and who make gifts according to the extent of their ability, succeed in seeing it.

BORI CE: 14-093-071

सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः

MN DUTT: 09-258-085

सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः

M. N. Dutt: It has been said that be who gives away a hundred, having a thousand, he who gives away ten, having a hundred, and he who gives a handful of water, having no moncy, are all equal as regards the merit they acquire.

BORI CE: 14-093-072

रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः

MN DUTT: 09-258-086

रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः

M. N. Dutt: King Rantideva, when divested of all his riches, gave a small quantity of water with a pure a small quantity of water with a pure heart. Through this gift, O learned Brahmana, he went to the celestial region.

BORI CE: 14-093-073

न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति

MN DUTT: 09-258-087

न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति

M. N. Dutt: The deity of righteousness is never pleased so much with large gifts of costly things as with gifts of even worthless things, if acquired lawfully and given away with devotion and faith.

BORI CE: 14-093-074

गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः
एकां दत्त्वा स पारक्यां नरकं समवाप्तवान्

MN DUTT: 09-258-088

गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः
एकां दत्त्वा स पारक्यां नरकं समपद्यत

M. N. Dutt: King Nriga had made gifts of thousands of kine to the twice-born class. By giving away only one cow which did not belong to him, he fell into Hell.

BORI CE: 14-093-075

आत्ममांसप्रदानेन शिबिरौशीनरो नृपः
प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः

MN DUTT: 09-258-089

आत्ममांसप्रदानेन शिबिरौशीनरो नृपः
१०० प्राप्य पुण्यकुताल्लोकान् मोदते दिवि सुव्रतः

M. N. Dutt: Ushinara's son Shibi of excellent vows, by giving away the flesh of his own body, is rejoicing in the celestial region, having attained to the regions of the pious.

BORI CE: 14-093-076

विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम्
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः

MN DUTT: 09-258-090

विभवो न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम्
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः

M. N. Dutt: Mere wealth is not merit. Good men acquire merit by exerting to the best of their power and with the help of righteousness. One does not acquire such merit by means of even various sacrifices as with even a little wealth that has been acquired by fair means.

BORI CE: 14-093-077

क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते

MN DUTT: 09-258-091

क्रोधाद् दानफलं हन्ति लोभात् स्वर्ग न गच्छति
न्यायवृत्तिर्हि तपसा दानवित् स्वर्गमश्नुते

M. N. Dutt: Through anger, the fruits of gifts are destroyed. Through cupidity one fails to go to the celestial region. One conversant with the merits of gifts, and leading a just course of conduct, succeeds, through penances, in enjoying the celestial region.

BORI CE: 14-093-078

न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः
न चाश्वमेधैर्बहुभिः फलं सममिदं तव

MN DUTT: 09-258-092

न राजसूयैर्वहुभिरिष्ट्वा विपुलदक्षिणैः
न चाश्वमेधैर्बहुभिः फलं सममिदं तव

M. N. Dutt: The fruit, O Brahmana, of this gift made by you (of a prastha of powdered barley) is much greater than what one acquires by many Rajasuya-Sacrifices with profuse gifts or many Horse-Sacrifices.

BORI CE: 14-093-079

सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ
विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम्

MN DUTT: 09-258-093

सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाक्षयः
विरजो ब्रह्मसदनं गच्छ विप्र यथासुखम्

M. N. Dutt: With this prastha of powdered barley you have conquered the eternal region of Brahman. Go you in happiness, O learned Brahmana, to the house of Brahman who is without the stain of darkness.

BORI CE: 14-093-080

सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम्

MN DUTT: 09-258-094

सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम्

M. N. Dutt: O foremost of twice-born persons, a celestial car is here for all of you. Do you ascend it as you please! O Brahmana, I am the deity of Righteousness. Behold me!

BORI CE: 14-093-081

पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज

MN DUTT: 09-258-095

तारितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते

M. N. Dutt: You have rescued your body. The fame of your achievement will least in the world. With your wife, your son, and your daughter-in-law, go now to the celestial region.

BORI CE: 14-093-082

इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः
सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ

MN DUTT: 09-258-096

इत्युक्तवाक्ये धर्मे तु यानमारुह्य स द्विजः
सदारः ससुतश्चैव सस्नुषश्च दिवं गतः

M. N. Dutt: After the deity of Righteousness had said these words, that Brahmana, with his wife, son, daughter-in-law, proceeded to the celestial region.

BORI CE: 14-093-083

तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात्

MN DUTT: 09-258-097

तस्मिन् विप्रे गते स्वर्ग ससुते सस्नुषे तदा
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात्

M. N. Dutt: After that learned Brahmana knowing all duties, had thus ascended to the celestial region with his son, daughter-in-law, and wife numbering the fourth, I came out of my hole.

BORI CE: 14-093-084

ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च
दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्

BORI CE: 14-093-085

तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम्
पश्यतेदं सुविपुलं तपसा तस्य धीमतः

MN DUTT: 09-258-098

ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च
दिव्यपुष्पविमर्दाच्च साधोनलवैश्च तैः
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्
तस्य सत्याभिसंधस्य सक्तुदानेन चैव ह
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम्
पश्यतेमं सुविपुलं तपसा तस्य धीमतः

M. N. Dutt: There with the scent of that powdered barley, with the mire caused by the water (with the Brahmana had given or his guest), with the contact (of my body) with the cclestial flowers which had been rained down, with the particles of the barley powder which that good man had given away, and the penances of that Brahmana, my head became gold. See, on account of the gift of that Brahmana who was firm in truth, and his penances half of this my ample body has become golden.

BORI CE: 14-093-086

कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः

MN DUTT: 09-258-099

कथमेवंविधं स्याद् वै पार्श्वमन्यदिति द्विजाः

M. N. Dutt: O twice-born ones, for converting the rest of my body into gold I repeatedly go, with a cheerful heart, to the hermitages of ascetics and sacrifices performed by kings.

BORI CE: 14-093-087

यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः
आशया परया प्राप्तो न चाहं काञ्चनीकृतः

MN DUTT: 09-258-100

यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः
आशया परया प्राप्तो न चाहं काञ्चनीकृतः

M. N. Dutt: Hearing of this sacrifice of the Kuru king, gifted with great wisdom, I came here with hopes. I have not, however, been made gold.

BORI CE: 14-093-088

ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा

MN DUTT: 09-258-101

ततो मयोक्तं तद् वाक्यं प्रहस्य ब्राह्मणर्षभाः
सक्तुप्रस्थेन यज्ञोऽयं सम्मितो नेति सर्वथा

M. N. Dutt: O foremost of Brahmanas, it was for this that I uttered those words, viz., that this sacrifice can by no means compare with (the gift of) that prastha of powdered barley.

BORI CE: 14-093-089

सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः
न हि यज्ञो महानेष सदृशस्तैर्मतो मम

MN DUTT: 09-258-102

सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः
नहि यज्ञो महानेष सदृशस्तैर्मतो मम

M. N. Dutt: With the grains of that prastha of powdered barley, I was made gold on that occasion. This great sacrifice, however, is not equal to those grains. This is my opinion.

BORI CE: 14-093-090

वैशंपायन उवाच
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा
जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान्

MN DUTT: 09-258-103

इत्युक्त्वा नकुलः सर्वान् यज्ञे द्विजवरांस्तदा
जगामादर्शनं तेषां विप्रास्ते च ययुर्ग्रहान्

M. N. Dutt: Having said those words to all those foremost of Brahmanas, the mungoose disappeared from their view. Those Brahmanas then returned to their respective homes.

BORI CE: 14-093-091

एतत्ते सर्वमाख्यातं मया परपुरंजय
यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ

MN DUTT: 09-258-104

वैशम्पायन उवाच एतत् ते सर्वमाख्यातं मया परपुरंजय
यदाश्चर्यमभूत् तत्र वाजिमेधे महाक्रतौ

M. N. Dutt: Vaishmpayana said O conquerer of hostile towns, I have now told you all about that wonderful incident which took place in that great Horse-Sacrifice.

BORI CE: 14-093-092

न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः

MN DUTT: 09-258-105

न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः

M. N. Dutt: You should not, o king, think highly of sacrifice. Million of Rishis have ascended to the celestial region with the help of only their penances.

BORI CE: 14-093-093

अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम्
तपो दमश्च सत्यं च दानं चेति समं मतम्

MN DUTT: 09-258-106

अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम्
तपो दमश्च सत्यं च प्रदानं चेति सम्मितम्

M. N. Dutt: Abstention from injury to all creatures, contentment, conduct, sincerity, penances, selfcontrol, truthfulness, and gifts, are each equal in point of merit to sacrifice.

Home | About | Back to Book 14 Contents | ← Chapter 92 | Chapter 94 →