Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 094

BORI CE: 14-094-001

जनमेजय उवाच
यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः
शान्तिव्यवसिता विप्राः शमो दम इति प्रभो

MN DUTT: 09-259-001

जनमेजय उवाच यज्ञो सक्ता नृपतयस्तप:सक्ता महर्षयः शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो

M. N. Dutt: Janamejaya said O powerful Rishi, kings are attached to sacrifices. The great Rishis are attached to penances. Learned Brahmanas observe tranquillity of mind, peacefulness of conduct and self-control.

BORI CE: 14-094-002

तस्माद्यज्ञफलैस्तुल्यं न किंचिदिह विद्यते
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्

MN DUTT: 09-259-002

तस्माद् यज्ञफलैस्तुल्यं न किंचिदिह दृश्यते
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्

M. N. Dutt: Hence it appears that nothing can be seen in this world which can compare with the fruits of sacrifices. This is my conviction. That conviction, again scems to be surely correct.

BORI CE: 14-094-003

यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः

MN DUTT: 09-259-003

यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्नुयुः

M. N. Dutt: Numberless kings, O best of twice-born persons, having adored the celestials in sacrifices, acquired high fame here and obtained the celestial region hercafter.

BORI CE: 14-094-004

देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः

MN DUTT: 09-259-004

देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः

M. N. Dutt: Gifted with great energy, the powerful king of the deities, viz., Indra of a thousand eyes, obtained the sovereignty over the deities through the many sacrifices he performed with gifts in profusion and attained to the fruition of all his desires.

BORI CE: 14-094-005

यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः
सदृशो देवराजेन समृद्ध्या विक्रमेण च

BORI CE: 14-094-006

अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम्
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः

MN DUTT: 09-259-005

यदा युधिष्ठिरो राजा भीमार्जुन पुरःसरः
सदृशो देवराजेन समृद्ध्या विक्रमेण च
अथ कस्मात् स नकुलो गर्हयामास तं क्रतुम्
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः

M. N. Dutt: When king Yudhishthira, with Bhima and Arjuna by him, resembled the king of the deities himself in prosperity and prowess, why then did that mungoose depreciate that great Horse-Sacrifice of the great monarch.

BORI CE: 14-094-007

वैशंपायन उवाच
यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ
गदतः शृणु मे राजन्यथावदिह भारत

MN DUTT: 09-259-006

वैशम्पायन उवाच यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिपा गदतः शृणु मे राजन् यथावदिह भारत

M. N. Dutt: Vaishampayana said Do you listen to me, O king, as I describe to you duly, O Bharata, the excellent ordinances about sacrifice and the fruits also, O king, that sacrifice yields.

BORI CE: 14-094-008

पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि

MN DUTT: 09-259-007

पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि

M. N. Dutt: Formerly, occasion Shakra celebrated a particular sacrifice. While the limbs of the sacrifice were spread out, the Ritvijas became busy in performing the various rites ordained in the scriptures.

BORI CE: 14-094-009

हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते
देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु

BORI CE: 14-094-010

सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा

MN DUTT: 09-259-008

हूयमाने तथा वह्नौ होने गुणसमन्विते
देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु
सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा

M. N. Dutt: The pourer of libations, possessed of every qualification, becaine engaged in pouring libations of clarified butter. The great Rishis were seated around. The celestials were summoned by one by contented Brahmanas of great learning uttering scriptural Mantras in sweet voices. Those foremost of Adhvaryyus, not fatigued with what they did, recited the Mantras of the Yajurveda in soft account. on one one

BORI CE: 14-094-011

आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ
महर्षयो महाराज संबभूवुः कृपान्विताः

MN DUTT: 09-259-009

आलम्भसमये तस्मिन् गृहीतेषु पशुष्वथा महर्पयो महाराज बभूवुः कृपयान्विताः

M. N. Dutt: The time came for killing the animals. When the animals selected for sacrifice were seized, the great Rishis, O king, felt mercy for them.

BORI CE: 14-094-012

ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः

MN DUTT: 09-259-010

ततो दीनान् पशून् दृष्ट्वा ऋषयस्ते तपोधनाः
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः

M. N. Dutt: Seeing that the animals had all become dispirited, those Rishis, gifted with wealth of penances, approached Shakra and said to him, “This method of sacrifice is not auspicious.'

BORI CE: 14-094-013

अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः
न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर

MN DUTT: 09-259-011

अपरिज्ञानमेतत् ते महान्तं धर्ममिच्छतः
न हि यज्ञे पशुगण विधिदृष्टाः पुरंदर

M. N. Dutt: Desirous of winning great merit as you are, this is, indeed, a mark of your ignorance of the rites of sacrifice. O Purandara, animals have not been ordained to be killed in sacrifices,

BORI CE: 14-094-014

धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो
नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते

MN DUTT: 09-259-012

धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते

M. N. Dutt: O powerful one, these preparations of yours are destructive of merit! This sacrifice is not consistent with virtue. The destruction of creatures can never be said to be an act of virtue!

BORI CE: 14-094-015

आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत्

MN DUTT: 09-259-013

आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत्

M. N. Dutt: If you wish it, let your priests perform your sacrifice according to the Agama. By performing a sacrifice according to the scriptural ordinance, great will be the merit acquired by you.

BORI CE: 14-094-016

यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः
एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते

MN DUTT: 09-259-014

यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः
एष धर्मो महान् शक्र महागुणफलोदयः

M. N. Dutt: you of a hundred eyes do you perform the sacrifice with seeds of grain which have been kept for three years. This, O Shakra, would be fraught with great virtue and productive of fruits of high efficacy.

BORI CE: 14-094-017

शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः
उक्तं न प्रतिजग्राह मानमोहवशानुगः

MN DUTT: 09-259-015

शतक्रतुस्तु तद् वाक्यमृषिभिस्तत्त्वदर्शिभिः
उक्तं न प्रतिजग्राह मानान्मोहवशं गतः

M. N. Dutt: were The deity of a hundred sacrifices, however, moved by pride and overwhelmed by stupefaction, did not accept these words uttered by the Rishis.

BORI CE: 14-094-018

तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम्
जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत

BORI CE: 14-094-019

ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः
ततः संधाय शक्रेण पप्रच्छुर्नृपतिं वसुम्

MN DUTT: 09-259-016

तेषां विवादः सुमहाशक्रयज्ञे तपस्विनाम्
जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः

MN DUTT: 09-259-017

तदा संधाय शक्रेण पप्रच्छर्नृपतिं वसुम्
धर्मसंशयमापन्नान् सत्यं ब्रूहि महामते

M. N. Dutt: Then, O Bharata, a great dispute arose in that sacrifice of Shakra between the ascetics as to how sacrifices should be performed, that is, should they be performed, with mobile creatures or with immobile objects. All of them exhausted with disputation. The Rishis, then, those beholders of truth, having made a compact with Shakra, asked king Vasu.

BORI CE: 14-094-020

महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि

MN DUTT: 09-259-018

महाभाग कथं यज्ञेष्वागमो नृपसत्तम
यष्टव्यं पशुभिर्मुख्यैरथो बीजै रसैरिति

M. N. Dutt: O highly blessed one, what is the Vedic declaration about sacrifices? Is it preferable to perform sacrifices with animals or with seeds and juices.

BORI CE: 14-094-021

तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम्
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः

MN DUTT: 09-259-019

तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम्
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः

M. N. Dutt: Hearing the question, king Vasu, without at all judging the merits of the arguments advanced on both sides, at once answered, saying, 'Sacrifices may be performed with any of the two kinds of objects ready.'

BORI CE: 14-094-022

एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः

MN DUTT: 09-259-020

एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्
उक्त्वाथ वितथं प्रश्नं चेदीनामीश्वरः प्रभुः

M. N. Dutt: Having answered the question thus, he had to enter the nether regions. Indeed, the powerful king of the Chedis had to undergo that misery for having answered falsely.

Corresponding verse not found in BORI CE

MN DUTT: 09-259-021

तस्मान्न वाच्यं ह्येकेन बहुज्ञेनापि संशये
प्रजापतिमपाहाय स्वयम्भुवमृते प्रभुम्

M. N. Dutt: Therefore, when a doubt arises, no person, however wise, should singly decide the matter, unless he be the powerful and self-born Lord himself of creatures,

Corresponding verse not found in BORI CE

MN DUTT: 09-259-022

तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना
तानि सर्वानादृत्य नश्यन्ति विपुलान्यपि

M. N. Dutt: Gifts made by a sinner with an impure heart, for this, when very large, become lost. Such gifts go for nothing.

Corresponding verse not found in BORI CE

MN DUTT: 09-259-023

तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः
दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः

M. N. Dutt: By the gifts made by a person of unrighteous conduct, one, that is, who is of sinful soul and who is a destroyer, just fame never acquired either in this world or in the next.

BORI CE: 14-094-023

अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते

MN DUTT: 09-259-024

अन्यायोपगतं द्रव्यमभीक्ष्णं यो हपण्डितः
धर्माभिशंकी यजते न स धर्मफलं लभेत्

M. N. Dutt: That person of little intelligence, who, from desire of acquiring merit, celebrates sacrifices with wealth acquired by unfair means, never succeeds in acquiring merit.

BORI CE: 14-094-024

धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा
ददाति दानं विप्रेभ्यो लोकविश्वासकारकम्

MN DUTT: 09-259-025

धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम्

M. N. Dutt: That low wretch of sin who hypocritically assuming a garb of virtue makes gifts to Brahmanas, only created the conviction in men about his own virtue.

BORI CE: 14-094-025

पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः
रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते

MN DUTT: 09-259-026

पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः
रागमोहान्वितः सोऽन्ते कलुषां गतिमश्नुते

M. N. Dutt: That Brahmana of uncontrolled conduct, who acquires wealth by sinful deeds, overwhelmed by passion and stupefaction, attains at last to the goal of the sinful.

BORI CE: 14-094-026

तेन दत्तानि दानानि पापेन हतबुद्धिना
तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-094-027

तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः
दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-094-028

अपि संचयबुद्धिर्हि लोभमोहवशंगतः
उद्वेजयति भूतानि हिंसया पापचेतनः

MN DUTT: 09-259-027

अपि संचयबुद्धिर्हि लोभमोहवशंगतः
उद्वेजयति भूतानि पापेनाशुद्धबुद्धिना

M. N. Dutt: Some one, overwhelmed by cupidity and stupefaction, becomes bent on storing riches. He is seen to persecute all creatures, urged by a sinful and impure understanding.

BORI CE: 14-094-029

एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च
स कृत्वा कर्मणा तेन न सिध्यति दुरागमात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-259-028

एवं लब्ध्वा धनं मोहाद् यो हि दद्याद् न तस्य स फलं प्रेत्य भुङ्क्ते पापधनागमात्
यजेत वा

M. N. Dutt: He who, having acquired riches by such means, makes gifts or performs sacrifices therewith, never enjoys the fruits of those gifts or sacrifices in the other world on account of the wealth having been acquired by unfair means.

BORI CE: 14-094-030

उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः

MN DUTT: 09-259-029

उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः
दानं विभवतो दत्त्वा नरा: स्वयन्ति धार्मिकाः

M. N. Dutt: Men having wealth of penances, by giving away, to the best of their power, grains of corn picked up from the fields or roots or fruits or potherbs or water or leaves, acquire great merit and proceed to the celestial region.

BORI CE: 14-094-031

एष धर्मो महांस्त्यागो दानं भूतदया तथा
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा
सनातनस्य धर्मस्य मूलमेतत्सनातनम्

MN DUTT: 09-259-030

एष धर्मो महायोगो दानं भूतदया तथा! ब्रह्मचर्ये तथा सत्यमनुक्रोशो धृतिः क्षमा
सनातनस्य धर्मस्य मूलमेतत् सनातनम्
श्रूयन्ते हि पुरा वृत्ता विश्वामित्रादयो नृपाः

M. N. Dutt: Such gifts are fraught with virtue and equal to high austerities. Such gifts, as also mercy to all creatures, and Brahmacharya, truthfulness of speech, and kindness, and fortitude, and forgiveness, form the eternal foundations of virtue which itself is eternal. We hear of Vishvamitra and other kings of ancient times.

BORI CE: 14-094-032

श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः
विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः
कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-094-033

एते चान्ये च बहवः सिद्धिं परमिकां गताः
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः

MN DUTT: 09-259-031

विश्वामित्रोऽसितश्चैव जनकश्च महीपति
कक्षसेनार्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः
एते चान्ये च बहवः सिद्धि परमिकां गताः
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः

M. N. Dutt: Indeed, Vishmvamitra, and Asita, and king Janaka, and Kakshasena and Arshtisena and king Sindhudvipa, these and many other kings, gifted with wealth of penances, having made gifts of articles acquired by fairness, having attained to high success.

BORI CE: 14-094-034

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत

MN DUTT: 09-259-032

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः
दानधर्माग्निना शुद्धास्ते स्वर्ग यान्ति भारत

M. N. Dutt: Those amongst Brahmanas and Kshatriyas, Vaishyas and Shudras, who perforin penances, O Bharata, and who purify themselves, by gifts and other deeds of righteousness, proceed to the celestial region.

Home | About | Back to Book 14 Contents | ← Chapter 93 | Chapter 95 →