Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 095

BORI CE: 14-095-001

जनमेजय उवाच
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत्
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्

MN DUTT: 09-260-001

जनमेजय उवाच धर्मागतेन त्यागेन भगवन् स्वर्गमस्ति चेत्
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्

M. N. Dutt: Janamejaya said If, O illustrious one, celestial region is the fruit of riches acquired by fair means, do you fully describe it to me. You are wellconversant with the subject and, it is, therefore, proper for you to explain it.

BORI CE: 14-095-002

ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्
कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम्

MN DUTT: 09-260-002

तस्योञ्छवृत्तेर्यद् वृत्तं सक्तुदाने फलं महत्
कथितं तु मम ब्रांस्तथ्यमेतदसंशयम्

M. N. Dutt: O twice-born one, you have said to me what the high fruit was that accrued to that Brahmana, who lived according to the Unchcha mode, through his gift of powdered barley. Forsooth, all you have said is true.

BORI CE: 14-095-003

कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ

MN DUTT: 09-260-003

कथं हि सर्वयज्ञेषु निश्चयः परमोऽभवत्
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभा

M. N. Dutt: In what way, however, was the attainment held certain of the highest end in all sacrifices? O foremost of twice-born persons, you should fully expound all this to me.

BORI CE: 14-095-004

वैशंपायन उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम

MN DUTT: 09-260-004

वैशम्पायन उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम

M. N. Dutt: Vaishampayana said Regarding it is cited this old narrative, O chastiser of enemies, of what took place formerly in the great sacrifice of Agastya.

BORI CE: 14-095-005

पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्
प्रविवेश महाराज सर्वभूतहिते रतः

MN DUTT: 09-260-005

पुरागस्त्यो महातेजा दीक्षा द्वादशवार्षिकीम्
प्रविवेश महाराज सर्वभूतहिते रतः

M. N. Dutt: Formerly, O king, Agastya of great energy, devoted to the well-being of all creatures, entered into a Diksha extending for twelve years.

BORI CE: 14-095-006

तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः
मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः

MN DUTT: 09-260-006

तत्राग्निकल्पा होतार आसन् सत्रे महात्मनः
मूलाहारा: फलाहारा: साश्मकुट्टा मरीचिपाः

M. N. Dutt: In that sacrifice of the great Rishi many Hotris were engaged who resembled blazing fires in the splendour of their bodies. Among them were men who lived upon roots or fruits, or who used two pieces of stone only for husking their corn, or who were supported by only the rays (of the moon).

BORI CE: 14-095-007

परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव च
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः

MN DUTT: 09-260-007

परिपृष्टिका वैघसिकाः प्रसंख्यानास्तथैव च
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः

M. N. Dutt: Among them were also men who never took any food unless it was placed before them by others desirous of feeding them, and those who never ate anything without having first served the celestials, the departed Manes, and guests, and those who never washed the food which they took. There were also Yatis and Vikshus among them, O king.

BORI CE: 14-095-008

सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः
दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः

MN DUTT: 09-260-008

सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः
दमे स्थिताश्च सर्वे ते हिंसादम्भविवर्जिताः

M. N. Dutt: All of them were men who had obtained a sight of the deity of virtue in his embodied form. They had subjugated anger and acquired a complete mastery over all their senses. Living in the observance of self-control, they were freed from pride and the desire of injuring others.

BORI CE: 14-095-009

वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः
उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः

MN DUTT: 09-260-009

वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः

M. N. Dutt: They were always observant of a pure conduct and were never obstructed by their senses. Those great, Rishis attended that sacrifice and performed its various rites.

BORI CE: 14-095-010

यथाशक्त्या भगवता तदन्नं समुपार्जितम्
तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत्
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-260-010

यथाशक्त्या भगवता तदन्नं समुपार्जितम्
तस्मिन् सत्रे तु यद् वृत्तं यद् योग्यं च तदाभवत्
१०

M. N. Dutt: The illustrious Rishi (Agastya) acquired the food which was collected in that sacrifice and that came up to the required quantity, by lawful means according to the best of his power.

BORI CE: 14-095-011

एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे
न ववर्ष सहस्राक्षस्तदा भरतसत्तम

BORI CE: 14-095-012

ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम्

BORI CE: 14-095-013

अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः
न च वर्षति पर्जन्यः कथमन्नं भविष्यति

BORI CE: 14-095-014

सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश

BORI CE: 14-095-015

एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्

BORI CE: 14-095-016

इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्
प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन्

BORI CE: 14-095-017

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः

BORI CE: 14-095-018

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः
व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान्

BORI CE: 14-095-019

बीजयज्ञो मयायं वै बहुवर्षसमाचितः
बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति

BORI CE: 14-095-020

नेदं शक्यं वृथा कर्तुं मम सत्रं कथंचन
वर्षिष्यतीह वा देवो न वा देवो भविष्यति

BORI CE: 14-095-021

अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः

BORI CE: 14-095-022

यो यदाहारजातश्च स तथैव भविष्यति
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि

BORI CE: 14-095-023

अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्
त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम्

BORI CE: 14-095-024

दिव्याश्चाप्सरसां संघाः सगन्धर्वाः सकिंनराः
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा

BORI CE: 14-095-025

उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते
सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु
स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु

MN DUTT: 09-260-011

एवं विधे त्वगर-त्यस्य क्रतवः कृताः
सहस्राक्षस्तदा वर्तमाने तथाध्वरे
न ववर्ष सहस्राक्षस्तदा भरतसत्तम
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः
कथेयमभिनिवृत्ता मुनीनां भावितात्मनाम्
नववर्ष अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः

MN DUTT: 09-260-012

न च वर्षति पर्जन्यः कथमन्नं भविष्यति
सत्रं चेदहं महद् विप्रा मुनेादशवार्षिकम्

MN DUTT: 09-260-013

न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश
एतद् भवन्तः संचिन्त्य महर्षेरस्य धीमतः
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन्
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः
ध्येयात्मना हरिष्यामि यज्ञानेतान् यतव्रतः
बीजयज्ञो मयायं वै बहुवर्षसमाचितः

MN DUTT: 09-260-014

बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति
नेदं शक्यं वृथा कर्ते मम सत्रं कथंचन

MN DUTT: 09-260-015

वर्षिष्यतीह वा देवो न वा वर्षं भविष्यति
अथावाभ्यर्थनामिन्द्रो न करिष्यति कामतः
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः
यो यदाहारजातश्च स तथैव भविष्यति

MN DUTT: 09-260-016

विशेषं चैव कर्तास्मि पुनः पुनरतीव हि
अद्येह स्वर्णमभ्येतु यच्चान्यद् वसु किंचन

MN DUTT: 09-260-017

त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम्
दिव्याश्चाप्सरसा संघा गन्धर्वाश्च सकिन्नराः
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम्
उत्तरेभ्यः कुरुभ्यश्च यत् किंचिद् वसु विद्यते
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु
स्वर्गः स्वर्गसदश्चैव धर्मश्च स्वयमेव तु

M. N. Dutt: Numerous other ascetics at that times celebrated large sacrifices. As Agastya, however, was engaged in that sacrifice of his, the thousand-eyed Indra, O best of the Bharatas, ceased to pour rain (on the Earth. At the intervals, O king, of the sacrificial rites, this talk took place among those Rishis of purified souls about the great Agastya, viz., 'This Agastya, engaged in sacrifice, is making gifts of food with heart purged of pride and vanity. The deity of the clouds, however, has ceased to pour rain. How, indeed will food grow? This sacrifices of the Rishi, you Brahmanas, is great and extends for twelve years. The deity will to pour rain for these twelve years. Thinking on this, you should do some favour to this Rishi of great intelligence, viz., Agastya of severe penances. When these words were said, Agastya of great prowess, pleasing all those ascetics by bending his head, said, 'If Vasava does not pour rain for these twelve years, I shall then perform the mental sacrifice. This is the eternal ordinance. If Vasava does not pour rain for these twelve years. I shall then perform the Touch-Sacrifice, This is the eternal sacrifice. If Vasava does not। pour rain for these twelve years, I shall, then, putting forth, all my exertions, make arrangements for other sacrifices characterised by the observance of the most difficult and serve vows. This present sacrifice of mine, with seeds, has been arranged for by me with labour of many years. I shall, with seeds, do much good. No obstacle will arise. This my sacrifice is incapable of being baffled. It matters little whether the deity pours rain or no downpours come. Indeed, if Indra does not, of his own will, show any regard for me, I shall, in that case, change myself into Indra and keep all creatures alive. Every creature, on whatever food he has been nourished, will continue to be nourished on it as before. I can even repeatedly create a different order of things. Let gold and whatever else of riches there is, come to this place today. Let all the wealth which is in the three worlds come here today of its own accord! Let all the tribes of celestial Apsaras, all the Gandharvas along with the Kinnarvas, and Vishvavasu, and others there are (of that order) approach this sacrifice of mine! Let all the wealth which exists among the Northern Kurus, come of their own accord to these sacrifices. Let Heaven, and all those who have Heaven for their home, and Dharma himself, come here.

Corresponding verse not found in BORI CE

MN DUTT: 09-260-018

इत्युक्ते सर्वमेवैतदभवत् तपसा मुनेः
तस्य दीप्ताग्निमह सस्त्वगस्त्यस्यातितेजसः

M. N. Dutt: After the ascetic had uttered these words, everything took place as he desired, by virtue of his penances, for Agastya was gifted with a mind which resembled a burning fire and was possessed of extraordinary energy.

BORI CE: 14-095-026

इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः
ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम्
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्

MN DUTT: 09-260-019

ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम्
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्

M. N. Dutt: The Rishis who were there saw the power of penances with rejoicing hearts. Filled with wonder they then said these words of grave significance.

BORI CE: 14-095-027

प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम्
स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम्

MN DUTT: 09-260-020

ऋषि उवाच प्रीताः स्म तव वाक्येन न विच्छामस्तपोव्ययम्
तैरेव यज्ञैस्तुष्टाः स्म न्यायेनेच्छामहे वयम्

M. N. Dutt: The Rishis said We have been highly pleased with words you have uttered. We do not, however, wish penances should diminution. Those sacrifices are approved by us which are performed by fair means. Indeed, we wish duly those sacrifices which rest on lawful means.

BORI CE: 14-095-028

यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे
तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-260-021

यज्ञं दीक्षां तथा होमान् यच्चान्यन्मृगयामहे
न्यायेनोपार्जिताहारा: स्वकर्माभिरता वयम्

M. N. Dutt: Acquiring our food by lawful incans and observant of our respective duties, we shall seek to go through sacrificial initiations and the pouring of libations on the sacred fire and the other religious rites.

BORI CE: 14-095-029

न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम्
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे

BORI CE: 14-095-030

न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्

MN DUTT: 09-260-021

यज्ञं दीक्षां तथा होमान् यच्चान्यन्मृगयामहे
न्यायेनोपार्जिताहारा: स्वकर्माभिरता वयम्

MN DUTT: 09-260-022

वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्
भवतः सम्यगिष्टा तु बुद्धिहिंसाविवर्जिता

M. N. Dutt: Acquiring our food by lawful incans and observant of our respective duties, we shall seek to go through sacrificial initiations and the pouring of libations on the sacred fire and the other religious rites. We should worship the celestials, practicing Brahmacharya by lawful mean. Completing the period of Brahmacharya we have come out of our house, observing lawful methods. That that your suffer any understanding, which is freed from the desire of inflicting any kind of injury on others is approved by us.

BORI CE: 14-095-031

भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता
एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-095-032

प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे

MN DUTT: 09-260-023

एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो
प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम
विसर्जिताः समाप्तौ च सत्रादस्माद् व्रजामहे

M. N. Dutt: You should always, O powerful one, commend such abstention from injury in all sacrifices. We shall then be highly pleased, O foremost of twice-born ones. After the completion of your sacrifice, when dismissed by you, we shall then, leaving this place, go away.

BORI CE: 14-095-033

वैशंपायन उवाच
तथा कथयतामेव देवराजः पुरंदरः
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्

MN DUTT: 09-260-024

तथा कथयतां तेषां देवराजः पुरंदरः
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्

M. N. Dutt: As they were saving these words, Purandara, the king of the deities, gifted with great energy, seeing the power of Agastya's penances, poured rain.

BORI CE: 14-095-034

असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः
निकामवर्षी देवेन्द्रो बभूव जनमेजय

MN DUTT: 09-260-025

आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः
निकामवर्षी पर्जन्यो बभूव जनमेजय

M. N. Dutt: Indeed, O Janamejaya, till the completion of the sacrifice of the Rishi of great prowess, the deity of rain poured rain which met the wishes of men both about quantity and time.

BORI CE: 14-095-035

प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्

MN DUTT: 09-260-026

प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्

M. N. Dutt: Placing Brihaspati be one him, the king of the deities came there, O royal sage, and pleased the Rishi Agastya.

BORI CE: 14-095-036

ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन्
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि

MN DUTT: 09-260-027

ततो यज्ञ समाप्तौ तान् विससर्ज महामुनीन्
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि

M. N. Dutt: On the termination of that sacrifice, Agastya, filled with joy, adored all those great Rishis duly and then sent them all away.

Home | About | Back to Book 14 Contents | ← Chapter 94 | Chapter 96 →