Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 001

BORI CE: 15-001-001

जनमेजय उवाच
प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः
कथमासन्महाराजे धृतराष्ट्रे महात्मनि

MN DUTT: 09-261-002

जनमेजय उवाच प्राप्य राज्यं महात्मानः पाण्डवा मे पितामहाः
कथमासन् महाराज्ञि धृतराष्ट्र महात्मनि

M. N. Dutt: After having gained their kingdom, how did my grandfathers, the great Pandavas, treat the high-souled king Dhritarashtra?

BORI CE: 15-001-002

स हि राजा हतामात्यो हतपुत्रो निराश्रयः
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी

MN DUTT: 09-261-003

स तु राजा हतामात्यो हतपुत्रो निराश्रयः
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी

M. N. Dutt: How, indeed, did that king who had all his counselors and sons killed, who was with it a support, and whose wealth had vanise.., behave? How also did the illustrious Gandhari act?

BORI CE: 15-001-003

कियन्तं चैव कालं ते पितरो मम पूर्वकाः
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि

MN DUTT: 09-261-004

कियन्तं चैव कालं ते मम पूर्वपितामहाः
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि

M. N. Dutt: For how many years did my noble grandfather rule the kingdom? You should tell me all this.

BORI CE: 15-001-004

वैशंपायन उवाच
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन्

MN DUTT: 09-261-005

वैशम्पायन उवाच प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः
धृतराष्ट्र पुरस्कृत्य पृथिवीं पर्यपालयन्

M. N. Dutt: Vaishampayana said, Having regained their kingdom, the great Pandavas, their enemies all killed, ruled the earth, placing Dhritarashtra at their head.

BORI CE: 15-001-005

धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा
युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-261-006

धृतराष्ट्रमुपातिष्ठद् विदुरः संजयस्तथा
वैश्यपुत्रश्च मेधावी युयुत्सुः कुरुसत्तम

M. N. Dutt: Vidura, Sanjaya and the highly intelligent Yuyutsu, who was Dhritarashtra's son by his Vaishya wife, used to wait upon Dhritarashtra.

BORI CE: 15-001-006

पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम्
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च

MN DUTT: 09-261-007

पाण्डवाः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम्
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च

M. N. Dutt: The Pandavas used to consult that king in all matters. Indeed, for fifteen years, they did all things under the advice of the old king.

BORI CE: 15-001-007

सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम्
पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे

MN DUTT: 09-261-008

सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम्
पादाभिवादनं कृत्वा धर्मराजमते स्थिताः

M. N. Dutt: Those heroes used very often to go to that king and sit beside him, after having adored his feet, according to the wishes of king Yudhishthira the just.

Corresponding verse not found in BORI CE

MN DUTT: 09-261-009

ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत

M. N. Dutt: They did all things under the command of Dhritarashtra who smelt their heads in love. The daughter of king Kuntibhoja also obeyed Gandhari in all matters.

BORI CE: 15-001-008

कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि

MN DUTT: 09-261-010

द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः
समां वृत्तिमवर्तन्त तयोः श्वश्वोर्यथाविधि

M. N. Dutt: Draupadi and Subhadra and the other ladies of the Pandavas treated the old king and the queen as if they were their own father-in-law and mother-in-law.

BORI CE: 15-001-009

शयनानि महार्हाणि वासांस्याभरणानि च
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्

MN DUTT: 09-261-011

शयनानि महार्हाणि वासांस्याभरणानि च
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्
तथैव कुन्ती गान्धार्यो गुरुवृत्तिमवर्तत

M. N. Dutt: Yudhishthira gave the king costly beds, dresses and ornaments, and food and drink and other enjoyable articles, in profusion and of such superior kinds as were worthy of royal use. Likewise Kunti behaved towards Gandhari as towards a senior.

BORI CE: 15-001-010

तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत
विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम्

MN DUTT: 09-261-012

विदुरः संजयश्चैव ययुत्सुश्चैव कौरव
उपासते स्म तु वृद्धं हतपुत्रं जनाधिपम्

M. N. Dutt: Vidura, Sanjaya, and Yuyutsu, O you of Kuru's race, used to always wait upon the old king whose sons had all been killed.

BORI CE: 15-001-011

स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान्
स च तस्मिन्महेष्वासः कृपः समभवत्तदा

MN DUTT: 09-261-013

श्यालो द्रोणस्य यश्चासीद् दयितो ब्राह्मणो महान्
स च तस्मिन् महेष्वासः कृपः समभवत् तदा

M. N. Dutt: The dear brother-in-law of Drona, viz., the very superior Brahmana, Kripa, that powerful bowman, also attended upon the king.

BORI CE: 15-001-012

व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह
कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम्

MN DUTT: 09-261-014

व्यासश्च भगवान् नित्यमासांचक्रे नृपेण ह
कथाः कुर्वन् पुराणर्षिर्देवर्षिपितृरक्षसाम्

M. N. Dutt: The holy Vyasa also used to often meet with the old king and recite to him the histories of old Rishis and celestial ascetics and Pitris and Rakshasas.

BORI CE: 15-001-013

धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्

MN DUTT: 09-261-015

धर्मयुक्तानि कार्याणि व्यवहारन्वितानि च
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्

M. N. Dutt: Vidura, under the order of Dhritarashtra, superintended the performance of all religious acts and the adıninistration of the law.

BORI CE: 15-001-014

सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि
प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै

MN DUTT: 09-261-016

सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि
प्राप्यन्तेऽथैः सुलघुभिः सुनयाद् विदुरस्य वै

M. N. Dutt: Through the excellent policy of Vidura, by the expenditure of very little money, the Pandavas got numerous agreeable services from their feudators and followers.

BORI CE: 15-001-015

अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा
न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत्

MN DUTT: 09-261-017

अकरोद् बन्धमोक्षं च बध्यानां मोक्षणं तथा
न च धर्मसुतो राजा कदाचित् किंचिदब्रवीत्

M. N. Dutt: King Dhritarashtra freed prisoners and pardoned those who were condemned to death. King Yudhishthria the just never said anything to this.

BORI CE: 15-001-016

विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः
सर्वान्कामान्महातेजाः प्रददावम्बिकासुते

MN DUTT: 09-261-018

विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः
सर्वान् कामान् महातेजाः प्रददावम्बिकासुते

M. N. Dutt: On those occasions when the son of Ambika went on pleasure trips, the highly energetic. Kuru king Yudhishthira used to give him every article of enjoyment.

BORI CE: 15-001-017

आरालिकाः सूपकारा रागखाण्डविकास्तथा
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा

MN DUTT: 09-261-019

आरालिका: सूपकारा रागखाण्डविकास्तथा
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा

M. N. Dutt: Aralikas, and juice-makers, and makers of Ragakhandavas waited on king Dhritarashtra as before.

BORI CE: 15-001-018

वासांसि च महार्हाणि माल्यानि विविधानि च
उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः

MN DUTT: 09-261-020

वासांसि च महार्हाणि माल्यानि विविधानि च
उपाजह्वर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः

M. N. Dutt: Pandu's son collected costly dresses and garlands of various kinds and duly offered them to Dhritarashtra.

BORI CE: 15-001-019

मैरेयं मधु मांसानि पानकानि लघूनि च
चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा

MN DUTT: 09-261-021

मैरेयकाणि मांसानि पानकानि मधूनि च
चित्रान् भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा

M. N. Dutt: Maireya wines, flesh of various kinds, and sherlets and honey, and various kinds of food agreeably prepared by the admixture, of many articles, were caused to be made for the old king as in his prosperous days.

BORI CE: 15-001-020

ये चापि पृथिवीपालाः समाजग्मुः समन्ततः
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा

MN DUTT: 09-261-022

ये चापि पृथिवीपाला: समाजग्मुस्ततस्ततः
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा

M. N. Dutt: Those kings who came there one after another, all used to wait upon the old Kuru king as before.

BORI CE: 15-001-021

कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी
उलूपी नागकन्या च देवी चित्राङ्गदा तथा

MN DUTT: 09-261-023

कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी
उलूपी नागकन्या च देवी चित्राङ्गदा तथा
धृष्टकेतोश्च भगिनी जरासंधसुता तथा
एताश्चान्याश्च बह्वयो वै योषितः पुरुषर्षभ
किंकराः पर्युपातिष्ठन् सर्वाः सुबलजां तथा
यथा पुत्रवियुक्तोऽयं न किंचिद् दुःखमाप्नुयात्
इति तानन्वशाद् भ्रातॄन् नित्यमेव युधिष्ठिरः
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्

M. N. Dutt: Kunti, Draupadi, and she of the Sattwata race possessed of great fame, and ulupi the daughter of the Naga king, and queen Chitrangada, and the sister of Dhrishtaketu, and the daughter of Jarasandha, these and many other ladies, O king, used to wait upon the daughter of Subala like maids of all work. Yuthishthira always enjoined upon his bothers that Dhritarashtra, who was deprived of all his children, might not feel himself unhappy in any way. They also, on their part, listening to these pregnant commands from king Yudhishthira, showed particular obedience to the old king.

BORI CE: 15-001-022

धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा
किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-001-023

यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात्
इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः

MN DUTT: 09-261-023

कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी
उलूपी नागकन्या च देवी चित्राङ्गदा तथा
धृष्टकेतोश्च भगिनी जरासंधसुता तथा
एताश्चान्याश्च बह्वयो वै योषितः पुरुषर्षभ
किंकराः पर्युपातिष्ठन् सर्वाः सुबलजां तथा
यथा पुत्रवियुक्तोऽयं न किंचिद् दुःखमाप्नुयात्
इति तानन्वशाद् भ्रातॄन् नित्यमेव युधिष्ठिरः
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्

M. N. Dutt: Kunti, Draupadi, and she of the Sattwata race possessed of great fame, and ulupi the daughter of the Naga king, and queen Chitrangada, and the sister of Dhrishtaketu, and the daughter of Jarasandha, these and many other ladies, O king, used to wait upon the daughter of Subala like maids of all work. Yuthishthira always enjoined upon his bothers that Dhritarashtra, who was deprived of all his children, might not feel himself unhappy in any way. They also, on their part, listening to these pregnant commands from king Yudhishthira, showed particular obedience to the old king.

BORI CE: 15-001-024

एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्
सविशेषमवर्तन्त भीममेकं विना तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-001-025

न हि तत्तस्य वीरस्य हृदयादपसर्पति
धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम्

MN DUTT: 09-261-024

सविशेषमवर्तन्त भीममेकं तदा विना
न हि तत् तस्य वीरस्य हृदयादपसर्पति
धृतराष्ट्रस्य दुर्बुद्ध्या यद् वृत्तं द्यूतकारितम्

M. N. Dutt: There was one exception, however. It was Bhimasena. All that had followed from that match at dice which had been brought about by the wicked understanding of Dhritarashtra, did not go away from the heart of that hero. Yuthishthira always enjoined upon his bothers that Dhritarashtra, who was deprived of all his children, might not feel himself unhappy in any way. They also, on their part, listening to these pregnant commands from king Yudhishthira, showed particular obedience to the old king.

Corresponding verse not found in BORI CE

MN DUTT: 09-261-025

सविशेषमवर्तन्त भीममेकं तदा विना
न हि तत् तस्य वीरस्य हृदयादपसर्पति
धृतराष्ट्रस्य दुर्बुद्ध्या यद् वृत्तं द्यूतकारितम्

M. N. Dutt: There was one exception, however. It was Bhimasena. All that had followed from that match at dice which had been brought about by the wicked understanding of Dhritarashtra, did not go away from the heart of that hero.

Home | About | Back to Book 15 Contents | | Chapter 2 →