Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 002

BORI CE: 15-002-001

वैशंपायन उवाच
एवं संपूजितो राजा पाण्डवैरम्बिकासुतः
विजहार यथापूर्वमृषिभिः पर्युपासितः

MN DUTT: 09-262-001

वैशम्पायन उवाच एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः
विजहार यथापूर्वमृषिभिः पर्युपासितः

M. N. Dutt: Thus adored by the Pandavas, the royal son of Ambika passed his time happily as before, waited upon and honoured by the Rishis.

BORI CE: 15-002-002

ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत

MN DUTT: 09-262-002

ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः
तच्च कुन्तीसुतो राजा सर्वमेवान्वपद्यत

M. N. Dutt: That perpetuator of Kuru's race used to make those foremost of offerings which should be given to the Brahmanas. The royal son of Kunti always placed those articles at Dhritarashtra's command.

BORI CE: 15-002-003

आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः

BORI CE: 15-002-004

मया चैव भवद्भिश्च मान्य एष नराधिपः
निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत्
विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः

BORI CE: 15-002-005

परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि
ददातु राजा सर्वेषां यावदस्य चिकीर्षितम्

BORI CE: 15-002-006

ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः
ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः

MN DUTT: 09-262-003

आनुशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः
उवाच स तदा भ्रातृनमात्यांश्च महीपतिः
मया चैव भवद्भिश्च मान्य एष नराधिपः
निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत्

MN DUTT: 09-262-004

विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः
पितृवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि
सुहृदां चैव सर्वेषां यावदस्य चिकीर्षितम्
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः

M. N. Dutt: Shorn of malice as king Yudhishthira was, he was always affectionate towards his uncle. Addressing his brothers and ministers, the king said, 'King Dhritarashtra should be honoured both by myself and you all. He, indeed, is a well-wisher of mine who obeys the commands of Dhritarasthra, He, on the other hand, who treats him otherwise, is my enemy. Such a man should certainly be punished by me. On days of performing the rites ordained for the Pitris, as also in the Shraddhas performed for his sons and all well-wishers, the great Kuru king Dhritarashtra, gave away to Brahmanas, as each deserved immense quantity of wealth after his heart.

BORI CE: 15-002-007

धर्मराजश्च भीमश्च सव्यसाची यमावपि
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया

MN DUTT: 09-262-005

धर्मराजश्च भीमश्च सव्यसाची यमावपि
तत् सर्वमन्ववर्तन्त तस्य प्रियचिकीर्षया

M. N. Dutt: King Yudhishthira the just, and Bhima, and Arjuna, and the twins, desirous of doing what was liked by the old king, used to execute all his cominands.

BORI CE: 15-002-008

कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः
शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते

MN DUTT: 09-262-006

कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः
शोकमस्मत्कृतं प्राप्य न प्रियेतेति चिन्त्यते

M. N. Dutt: They always took care that the old king who was afflicted with the destruction of his sons and grandsons, with, that is, grief caused by the Pandavas themselves, might not die of his grief.

BORI CE: 15-002-009

यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम्
बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः

MN DUTT: 09-262-007

यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम्
बभूव तदवाप्नोति भोगांश्चेति व्यवस्थिताः

M. N. Dutt: Indeed, the Pandavas treated him in such a way that that Kuru hero might not be deprived of that happiness and all those articles of enjoyment which he had during his sons lifetime.

BORI CE: 15-002-010

ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने

MN DUTT: 09-262-008

ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः
तथाशीला: समातस्थुर्धृतराष्ट्रस्य शासने

M. N. Dutt: The five brothers, viz., the sons of Pandu, treated thus Dhritarashtra, living under his command.

BORI CE: 15-002-011

धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान्
शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत

MN DUTT: 09-262-009

धृतराष्ट्रश्च तान् सर्वान् विनीतान् नियमे स्थित्तान्
शिष्यवृत्तिं समापन्नान् गुरुवत् प्रत्यपद्यत

M. N. Dutt: Dhritarashtra also, seeing them so humble and obedient to his commands and acting towards him as disciples towards preceptors, treated them also like a loving preceptor in return.

BORI CE: 15-002-012

गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै

MN DUTT: 09-262-010

गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः
आनृण्यमगमत् कामान् विप्रेभ्यः प्रतिपाद्य सा

M. N. Dutt: Gandhari, by performing the various rites of the Sharaddha and making gifts to Brahmanas of various objects of enjoyment, became freed from the debt she owed to her slain children.

BORI CE: 15-002-013

एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम्

MN DUTT: 09-262-011

एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितो धीमान् पूजयामास तं नृपम्

M. N. Dutt: Thus did that foremost of righteous men, viz., king Yudhishthira the just, endued with great intelligence, along with his brothers, adored king Dhritarashtra.

Home | About | Back to Book 15 Contents | ← Chapter 1 | Chapter 3 →