Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 003

BORI CE: 15-003-001

वैशंपायन उवाच
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः
नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने

MN DUTT: 09-262-012

वैशम्पायन उवाच स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः
न ददर्श तदा किंचिदप्रियं पाण्डुनन्दने

M. N. Dutt: Vishampayana said Endued with great energy, that perpetuator of Kuru's race, viz., the old king Dhritarashtra, could not see any ill-will in Yudhishthira.

BORI CE: 15-003-002

वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु
प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः

MN DUTT: 09-262-013

वर्तमानेषु सवत्तिं पाण्डवेषु महात्मसु
प्रीतिमानभवद् राजा धृतराष्ट्रोऽम्बिकासुतः

M. N. Dutt: Seeing that the great Pandavas were in the observance of a wise and righteous conduct, king Dhritarashtra, the son of Ambika, became pleased with them.

BORI CE: 15-003-003

सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव

MN DUTT: 09-262-014

सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्
सदैव प्रीतिमत्यासीत् तनयेषु निजेष्विव

M. N. Dutt: Subala's daughter, Gandhari, renouncing all sorrow for her (slain) children, began to show great love for the Pandavas as if they were her own children.

BORI CE: 15-003-004

प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह
वैचित्रवीर्ये नृपतौ समाचरति नित्यदा

MN DUTT: 09-262-015

प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः
वैचित्रवीर्ये नृपतौ समाचरत वीर्यवान्

M. N. Dutt: Gifted with great energy, the Kuru king Yudhishthira never did anything that was disliked by the royal son of Vichitravirya. On the other hand, he always treated him in a highly agreeable way.

BORI CE: 15-003-005

यद्यद्ब्रूते च किंचित्स धृतराष्ट्रो नराधिपः
गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी

BORI CE: 15-003-006

तत्स राजा महाराज पाण्डवानां धुरंधरः
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा

MN DUTT: 09-262-016

यद् यद् ब्रूते च किंचित् स धृतराष्ट्रो जनाधिपः
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी
तं स राजा महाराज पाण्डवानां धुरंधरः
पूजयित्वा वचस्तत् तदकार्षीत् परवीरहा

M. N. Dutt: Whatever acts, grave or light, were directed by king Dhritarashtra or the helpless Gandhari to be done, were all done with respect, O monarch, by that destroyer of hostile heroes, viz., the Pandava king.

BORI CE: 15-003-007

तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः
अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम्

MN DUTT: 09-262-017

तेन तस्याभवत् प्रीतो वृत्तेन स नराधिपः
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम्

M. N. Dutt: The old king became highly pleased with such conduct of Yudhishthira. Indeed, he was grieved at the remembrance of his own wicked son.

BORI CE: 15-003-008

सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्

MN DUTT: 09-262-018

सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्

M. N. Dutt: Rising every day at early dawn, he purified himself and went through his recitations, and then blessed the Pandavas by wishing them victory in battle.

BORI CE: 15-003-009

ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम्
आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः

MN DUTT: 09-262-019

ब्राह्मणान् स्वस्ति वाच्याथ हुत्वा चैव हुताशनम्
२२ आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः

M. N. Dutt: Making the usual gifts to the Brahmanas and making them utter benedictions, and pouring libations on the sacred fire, the old king prayed for long life to the Pandavas.

BORI CE: 15-003-010

न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः
यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः

MN DUTT: 09-262-020

न तां प्रीतिं परामाप पुत्रेभ्यः स कुरूद्वहः
यां प्रीतिं पाण्डुपुत्रेभ्यः सदावाप नराधिपः

M. N. Dutt: Indeed, the king had never derived that great happiness from his own sons which he always did from the sons of Pandu.

BORI CE: 15-003-011

ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत
तथा विट्शूद्रसंघानामभवत्सुप्रियस्तदा

MN DUTT: 09-262-021

ब्राह्मणानां यथावृत्तः क्षत्रियाणां यथाविधः
तथा विट्शूद्रसंघानामभवत् स प्रियस्तदा

M. N. Dutt: King Yudhishthria at that time became as agreeable to the Brahmanas the Kshatriyas, and the various bands of Vaishyas and Shudras of his kingdom.

BORI CE: 15-003-012

यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम्
अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत

MN DUTT: 09-262-022

यच्च किंचित् तदा पापं धृतराष्ट्रसुतैः कृतम्
अकृत्वा हृदि तत् पापं तं नृपं सोऽन्ववर्तत

M. N. Dutt: as to King Yudhishthira forgot whatever wrongs were done to him by the sons of Dhritarashtra, and saluted his uncle.

BORI CE: 15-003-013

यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः

BORI CE: 15-003-014

न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै
उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः

MN DUTT: 09-262-023

यश्च कश्चिन्नरः किंचिदप्रियं वाम्बिकासुते
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै
उवाच दुष्कृतं कश्चिद् युधिष्ठिरभयानरः

M. N. Dutt: If any man did nay thing that was not liked by the son of Ambika, he became thereby an object of hatred to the intelligent son of Kunti. Indeed, through fear of Yudhishthira nobody could talk of the evil deeds of either Duryodhana or Dhritarashtra.

BORI CE: 15-003-015

धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा
शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन्

MN DUTT: 09-262-024

धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा
शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन्

M. N. Dutt: Both Gandhari and Vidura also were well pleased with the power which the king having no enemics showed for bearing wrongs. They were, however, not so pleased, O destroyer of foes, with Bhima.

BORI CE: 15-003-016

अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम्
धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः

MN DUTT: 09-262-025

अन्ववर्तत भीमोऽपि निश्चितो धर्मजं नृपम्
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः

M. N. Dutt: Dharma's son Yudhishthira, was truly obedient to his uncle. Bhima, however, on seeing Dhritarashtra, became very dispirited.

BORI CE: 15-003-017

राजानमनुवर्तन्तं धर्मपुत्रं महामतिम्
अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः

MN DUTT: 09-262-026

राजानमनुवर्तन्तं धर्मपुत्रममित्रहा
अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः

M. N. Dutt: That destroyer of enemies, secing Dharma's son pay his respects to the old king, saluted him outwardly with a very reluctant heart.

Home | About | Back to Book 15 Contents | ← Chapter 2 | Chapter 4 →