Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 004

BORI CE: 15-004-001

वैशंपायन उवाच
युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा
नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति

MN DUTT: 09-263-001

वैशम्पायन उवाच युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा
नान्तरं ददृशू राज्ये पुरुषाः प्रणयं प्रति

M. N. Dutt: The people who lived in the Kuru kingdom could not mark any difference in the cordiality which existed between king Yudhishthira and the father of Duryodhana.

BORI CE: 15-004-002

यदा तु कौरवो राजा पुत्रं सस्मार बालिशम्
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः

MN DUTT: 09-263-002

यदा तु कौरवो राजा पुत्रं सस्मार दुर्मतिम्
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः

M. N. Dutt: When the Kuru king recollected his wicked son, he then could not but feel unfriendly, in his heart, towards Bhima.

BORI CE: 15-004-003

तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम्
नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा

MN DUTT: 09-263-003

तथैव भीमसेनोऽपि धृतराष्ट्र जनाधिपम्
नामर्षयत राजेन्द्र सदैव दुष्टवद्धदा

M. N. Dutt: Bhiimasena also, O king, moved by a wicked heart, was unable to put up with king Dhritarashtra.

BORI CE: 15-004-004

अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा

MN DUTT: 09-263-004

अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः
आज्ञा प्रत्यहरच्चापि कृतज्ञैः पुरुषैः सदा

M. N. Dutt: Vrikodara secretly did many deeds that were disagreeable to the old king. Through deceitful servants he caused the commands of his uncle to be disobeyed.

BORI CE: 15-004-005

अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत्
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः

BORI CE: 15-004-006

स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि
प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः

MN DUTT: 09-263-005

स्मरन् दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित्
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत्
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः
स्मृत्वा दुर्योधनं शत्रु कर्णदुःशासनावपि
प्रोवाचेदं सुरंब्धो भीमः स परुषं वचः

M. N. Dutt: Recollecting the evil advice of the old king and some deeds of his, Bhima, one days, in the midst of his friends, slapped his armpits, in the hearing of Dhritarashtra and of Gandhari. The angry Vrikodara, recollecting his enemies Duyrodhana and Karna and Dushasana, gave way to a fit of passion, and said these harsh words :-'The sons of the blind king, capable of fighting with various kinds of weapons, have all been dispatched by me to the other world with these arms of mine which resemble a pair of iron clubs.

BORI CE: 15-004-007

अन्धस्य नृपतेः पुत्रा मया परिघबाहुना
नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः

MN DUTT: 09-263-006

अन्धस्य नृपतेः पुत्रा मया परिघबाहुना
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः

M. N. Dutt: Indeed, these are those two arms of mine, loO king like maces of iron, and invincible by cnemies, coming within whose clasp the sons of Dhritarashtra have all been killed.

BORI CE: 15-004-008

इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः

MN DUTT: 09-263-007

इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः

M. N. Dutt: These are those two well-developed and round arms of mine, resembling a pair of elephantine trunks. Coming within their clasp, the foolish sons of Dhritarashtra have all been killed.

BORI CE: 15-004-009

ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः

MN DUTT: 09-263-008

ताविमौ चन्दनेनाक्तौ चन्दना) च मे भुजौ
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः

M. N. Dutt: Smeared with sandal-paste and deserving of that adornment are those two arms of mine by which Duryodhana has been sent to the other world along with all his sons and kinsmen.'

BORI CE: 15-004-010

एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्

MN DUTT: 09-263-009

एताश्चान्याश्च विविधाः शल्यभूता नराधिपः
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्

M. N. Dutt: Hearing these and many other words, O king, of Vrikodara, which were so many darts, king Dhritarashtra gave way to cheerlessness and sorrow.

BORI CE: 15-004-011

सा च बुद्धिमती देवी कालपर्यायवेदिनी
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे

MN DUTT: 09-263-010

सा च बुद्धिमती देवी कालपर्यायवेदिनी
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे

M. N. Dutt: Queen Gandhari, however, who conversant with every duty and endued with great intelligence, and who knew what Time brings on its course, considered them as untrue.

BORI CE: 15-004-012

ततः पञ्चदशे वर्षे समतीते नराधिपः
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः

MN DUTT: 09-263-011

ततः पञ्चदशे वर्षे समतीते नराधिपः
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः

M. N. Dutt: Then, after fifteen years had passed away, o monarch, king Dhritarashtra, afflicted (constantly) by the wordy arrows of Bhima, became stricken with despair and sorrow.

BORI CE: 15-004-013

नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः
श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी

MN DUTT: 09-263-012

नान्वबुध्यत तद् राजा कुन्तीपुत्रो युधिष्ठिरः
श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी
माद्रीपुत्रौ च धर्मज्ञौ चित्तं तस्यान्ववर्तताम्

M. N. Dutt: King Yudhishthira thc son of Kunti, however, knew it not; nor Arjuna of white horses; nor Kunti; nor Draupadi possessed of great fame; nor the twin sons of Madri, knowing every duty and who were always engaged in acting after the wishes of Dhritarashtra. was to

BORI CE: 15-004-014

माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम्
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किंचिदप्रियम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-004-015

ततः समानयामास धृतराष्ट्रः सुहृज्जनम्
बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम्

MN DUTT: 09-263-013

राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किञ्चिदप्रियम्
ततः समानयामास धृतराष्ट्रः सुहृज्जनम्
वाष्पसंदिग्धमन्यर्थमिदमाह च तान् भृशम्

M. N. Dutt: Employed in doing the behest's of the king, the twins never said anything that was disagreeable the old king. Then Dhritarashtra one day honoured his friends by his confidence. Addressing them with tearful eyes, he said these words.

Home | About | Back to Book 15 Contents | ← Chapter 3 | Chapter 5 →