Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 010

BORI CE: 15-010-001

धृतराष्ट्र उवाच
व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः
योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः

MN DUTT: 09-265-025

व्यवहरश्च ते राजन् नित्यमाप्तैरधिष्ठितः
योज्यस्तुष्टैर्हितै राजन् नित्यं चारैरनुष्ठितः

M. N. Dutt: Let your laws, O king, be always administered by trusted judges placed in charge thereof, who should also be contented and of good conduct. Their acts should also be ascertained by you through spies.

BORI CE: 15-010-002

परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर

MN DUTT: 09-265-026

परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर

M. N. Dutt: Let your judicial officers, O Yudhishthira, mete out punishments, according to the law, on offenders after careful determining the gravity of the offenses.

BORI CE: 15-010-003

आदानरुचयश्चैव परदाराभिमर्शकाः
उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा

BORI CE: 15-010-004

आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः

BORI CE: 15-010-005

प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते
अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः

MN DUTT: 09-265-027

आदानरुचयश्चैव परदाराभिमर्शिनः
उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा
आक्रोष्टारश्च लुब्धश्च हर्तारः साहसप्रियाः
समाविहारभेत्तारो वर्णानां च प्रदूषकाः

MN DUTT: 09-265-028

हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः
प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते

MN DUTT: 09-265-029

अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः
पश्येथाश्च ततो योधान् सदा त्वं प्रतिहर्षयन्

M. N. Dutt: They who take bribes, they who are the violators of the chastity of other peoples' wives, they who inflict heavy punishments, they who are liars, they who are revelers, they who are stained by cupidity, they who are murderers, they who are doers of rash deeds, they who are disturbers of assemblies and the sports of others, and they who brings about a confusion of castes, should, according to considerations of time and place, be punished with either fines or death. In the morning you should see those who are employed in making your disbursements. After that you should look to your toilet and then to your food. You should next supervise your arms, pleasing them on every occasion. You should devote your evenings to envoys and spies.

BORI CE: 15-010-006

पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन्
दूतानां च चराणां च प्रदोषस्ते सदा भवेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-010-007

सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्

MN DUTT: 09-265-030

दूतानां च चराणां च प्रदोषस्ते सदा भवेत्
सदा चापररात्रान्ते भवेत् कार्यार्थनिर्णयः
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्

M. N. Dutt: The latter end of the night should be devoted by you to settle what acts should be done by you in the day. Midnight's and midday's should be devoted to amusements and sports. At all times, however, you should think of the means for the execution your projects.

BORI CE: 15-010-008

सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ
तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः
चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः

MN DUTT: 09-265-031

सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ
तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिण

M. N. Dutt: At the proper time, adorning your body, you should sit prepared to make gifts in profusion. The turns for different deeds, O son, ceaselessly revolve like wheels.

Corresponding verse not found in BORI CE

MN DUTT: 09-265-032

चक्रवत् तात कार्याणां पर्यायो दृश्यते सदा
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा

M. N. Dutt: You should do your best to fill your treasuries of various kinds by fair means. You should avoid all unlawful means for that purpose.

BORI CE: 15-010-009

कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा
द्विविधस्य महाराज विपरीतं विवर्जयेः

BORI CE: 15-010-010

चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः
तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम्

BORI CE: 15-010-011

कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः

BORI CE: 15-010-012

सेनाप्रणेता च भवेत्तव तात दृढव्रतः
शूरः क्लेशसहश्चैव प्रियश्च तव मानवः

MN DUTT: 09-265-032

चक्रवत् तात कार्याणां पर्यायो दृश्यते सदा
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा

MN DUTT: 09-265-033

विपिधस्य महाराज विपरीतं विवर्जयेः
चारैर्विदित्वा शुज्रेश्च ये राज्ञामन्तरैषिणः

MN DUTT: 09-265-034

तानाप्तैः पुरुषैर्दूराद् घातयेथा नराधिप
कर्म दृष्ट्वाथ भृत्यांस्त्वं वरयेथाः कुरूद्वह

MN DUTT: 09-265-035

कारयेयाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः
सेनाप्रणेता च भवेत् तव तात दृढव्रतः

MN DUTT: 09-265-036

शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव

M. N. Dutt: You should do your best to fill your treasuries of various kinds by fair means. You should avoid all unlawful means for that purpose. Learning through your spies who your enemies are, who are bent on finding out your shortcoming, you should, through trusted agents, cause them to be destroyed from a distance. Examining their conduct, you should, O perpetuator of Kuru's race, appoint your servants. You should cause all your deeds to be accomplished through your servitors whether they are appointed for those acts or not. The commandant of your army should be of firm conduct, courageous, capable of bearing hardships, loyal, and devoted to your wellbeing. Artisans and mechanics, O son of Pandu, living in your provinces, should always do your acts like kine and asses.

BORI CE: 15-010-013

सर्वे जानपदाश्चैव तव कर्माणि पाण्डव
पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-010-014

स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर

MN DUTT: 09-265-037

गोवद्रासभवश्चैव कुर्युर्ये व्यवहारिणः
स्वरन्ध्र पररन्धं च स्वेषु चैव परेषु च
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर

M. N. Dutt: You should always, O Yudhishthira, be careful to ascertain your own shortcomings as also those of your enemies. The shortcomings also of your own men as also of the men of your enemies should equally be known.

BORI CE: 15-010-015

देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु
मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया

MN DUTT: 09-265-038

देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु
यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया

M. N. Dutt: Those men of your kingdom, who are wellskilled in their respective callings, and are devoted to your good, should be patronized by you with adequate means of support.

BORI CE: 15-010-016

गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप
अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः

MN DUTT: 09-265-039

गुणार्थिनां गुणः कार्यो विदुषां वै जनाधिप
अविचार्याश्च ते ते स्युरचला इव नित्यशः

M. N. Dutt: A wise king, O chief of men, should always see that the accomplishments of his subjects might be kept up. They would then be firinly devoted to you, seeing that they did not fall away from their skill

Home | About | Back to Book 15 Contents | ← Chapter 9 | Chapter 11 →