Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 025

BORI CE: 15-025-001

वैशंपायन उवाच
ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते
निवासमकरोद्राजा विदुरस्य मते स्थितः

MN DUTT: 09-279-001

वैशम्पायन उवाच ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते
निवासमकरोद् राजा विदुरस्य मते स्थितः

M. N. Dutt: Vaishampayana said Acting according to the advice of Vidura, the king took up his residence on the banks of the Bhagirathi which were sacred and deserved to be inhabited by the righteous.

BORI CE: 15-025-002

तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः
क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ

MN DUTT: 09-279-002

तत्रैनं पर्युपातिष्ठन् ब्राह्मणा वनवासिनः
क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ

M. N. Dutt: There many Brahmanas who had taken up their residence in the forest, as also many Kshatriyas, Vaishyas, and Shudras, came to see the old king.

BORI CE: 15-025-003

स तैः परिवृतो राजा कथाभिरभिनन्द्य तान्
अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च

MN DUTT: 09-279-003

स तैः परिवृतो राजा कथाभिः परिनन्ध तान्
अनुजज्ञे सशिष्यान् वै विधिवत् प्रतिपूज्य च

M. N. Dutt: Silting in their midst, he plcased them all by his words. Having duly adored the Brahmanas with their disciples, he disinissed them all.

BORI CE: 15-025-004

सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह
चकार विधिवच्छौचं गान्धारी च यशस्विनी

MN DUTT: 09-279-004

सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च
चकार विधिवच्छौचं गान्धारी च यशस्विनी

M. N. Dutt: As evening camne, the king, and the illustrious Gandhari, both descended into the stream of the Bhagirathi and duly performed their ablutions for purifying themselves.

BORI CE: 15-025-005

तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः

MN DUTT: 09-279-005

ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः

M. N. Dutt: The king and the queen, and Vidura and others, O Bharata, having bathed in the sacred river, performed the usual rites of religion.

BORI CE: 15-025-006

कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा
गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत्

MN DUTT: 09-279-006

कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा
गान्धारी च पृथा राजन् गङ्गातीरमुपानयत्

M. N. Dutt: After the king had purified himself by a bath, the daughter of Kuntibhoja, gently conducted both him who was to her as her father-in-law, and Gandhari, from the water into the dry bank.

BORI CE: 15-025-007

राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः
जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः

MN DUTT: 09-279-007

राज्ञस्तु याजकस्तत्र कृतो वेदीपरिस्तरः
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः

M. N. Dutt: The Yajakas had made a sacrificial alter there for the king. Devoted to truth, the latter poured libations then on the fire.

BORI CE: 15-025-008

ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः
सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः

MN DUTT: 09-279-008

ततो भागररथीतीरात् कुरुक्षेत्रं जगाम सः
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः

M. N. Dutt: From the banks of the Bhagirathi the old king, with his followers, observing vows and with senses controlled, then proceeded to Kurukshetra.

BORI CE: 15-025-009

तत्राश्रमपदं धीमानभिगम्य स पार्थिवः
आससादाथ राजर्षिः शतयूपं मनीषिणम्

MN DUTT: 09-279-009

तत्राश्रमपदं धीमानभिगम्य स पार्थिवः
आससादाथ राजर्षि शतयूपं मनीषिणम्

M. N. Dutt: Endued with great intelligence, the king arrived at the hermitage of the royal sage Shatayupa of grcat wisdom and saw him.

BORI CE: 15-025-010

स हि राजा महानासीत्केकयेषु परंतपः
स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्

MN DUTT: 09-279-010

स हि राजा महानासीत् केकयेषु परंतपः
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्

M. N. Dutt: Shatayupa, O scorcher of enemies had been the great king of the Kaikeyas. Having made over the sovereignty of his kingdom to his son, he had come into the forest,

BORI CE: 15-025-011

तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम्

MN DUTT: 09-279-011

तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति
तत्रैनं विधिवद् राजा प्रत्यगृह्णात् कुरूद्वहः

M. N. Dutt: Shatayupa received king Dhritarashtra with due rites. Accompanied by him, the latter went to the hermitage of Vyasa.

BORI CE: 15-025-012

स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा

MN DUTT: 09-279-012

स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः
शतयूपाश्रमे तस्मिन् निवासमकरोत् तदा

M. N. Dutt: Arrived at Vyasa's hermitage the delighter of the Kurus received his initiation into the forest mode of life. Returning he took up his residence in the hermitage of Shatayupa.

BORI CE: 15-025-013

तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः
आरण्यकं महाराज व्यासस्यानुमते तदा

MN DUTT: 09-279-013

तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः
आरण्यक महाराज व्यासस्यानुमते तदा

M. N. Dutt: The great Shatayupa instructed Dhritarashtra in all the rites of the forest mode, at the command of Vyasa.

BORI CE: 15-025-014

एवं स तपसा राजा धृतराष्ट्रो महामनाः
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा

MN DUTT: 09-279-014

एवं स तपसा राजन् धृतराष्ट्रो महामनाः
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा

M. N. Dutt: Thus the great Dhritarashtra set himself to the practice of penances, and all his followers also to the same course of conduct.

BORI CE: 15-025-015

तथैव देवी गान्धारी वल्कलाजिनवासिनी
कुन्त्या सह महाराज समानव्रतचारिणी

MN DUTT: 09-279-015

तथैव देवी गान्धारी वल्कलाजिनधारिणी
कुन्त्या सह महाराज समानव्रतचारिणी

M. N. Dutt: Queen Gandhari also, O monarch, along with Kunti, put on barks of trees and deerskins, and began to observe the same vows as her husband.

BORI CE: 15-025-016

कर्मणा मनसा वाचा चक्षुषा चापि ते नृप
संनियम्येन्द्रियग्राममास्थिताः परमं तपः

MN DUTT: 09-279-016

कर्मणा मनसा वाचा चक्षुषा चैव ते नृप
संनियम्येन्द्रियग्राममास्थिते परमं तपः

M. N. Dutt: Restraining their senses in thought, words, and deeds, as well as by cye, they began to perforin sever austerities.

BORI CE: 15-025-017

त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः
स पार्थिवस्तत्र तपश्चचार; महर्षिवत्तीव्रमपेतदोषः

MN DUTT: 09-279-017

त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः
स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतमोहः

M. N. Dutt: Shorn of all stupefaction of mind, king Dhritarashthra began to practice vows and penances like a great Rishi, reducing his body to skin and bones, for his flesh was all dried up, bearing inatted locks on heard, and his person clad in barks and skins.

BORI CE: 15-025-018

क्षत्ता च धर्मार्थविदग्र्यबुद्धिः; ससंजयस्तं नृपतिं सदारम्
उपाचरद्घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः

MN DUTT: 09-279-018

क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससंजयस्तं नृपति सदारम्
उपायरद् घोरतपो जितात्मा तदा कृशो वल्कलचीरवासाः

M. N. Dutt: Vidura, conversant with the true interpretations of Virtue, and gifted with great intelligence, as also Sanjaya, waited upon the old king with his wife. Both of them with souls under control, Vidura and Sanjaya also reduced themselves, and wore barks and rags.

Home | About | Back to Book 15 Contents | ← Chapter 24 | Chapter 26 →