Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 026

BORI CE: 15-026-001

वैशंपायन उवाच
ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः
नारदः पर्वतश्चैव देवलश्च महातपाः

MN DUTT: 09-280-001

वैशम्पायन उवाच ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः
नारदः पर्वतश्चैव देवलश्च महातपाः

M. N. Dutt: Vaishampayana said Those foremost of ascetics, viz., Narada, Parvata and Devala of Austere penances, came there to see king Dhritarashtra.

BORI CE: 15-026-002

द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः

MN DUTT: 09-280-002

द्वैपायन: सशिष्यश्च सिद्धाश्चान्ये मनीषिणः
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः

M. N. Dutt: The Island-born Vyasa with all his disciples, and other persons gifted success, and the royal sage Shatayupa of advanced years and possessed of greit merit, also came.

BORI CE: 15-026-003

तेषां कुन्ती महाराज पूजां चक्रे यथाविधि
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया

MN DUTT: 09-280-003

तेषां कुन्ती महाराज पूजां चक्रे यथाविधि
ते चापि तुतुषुस्तस्यास्तापसाः परियर्चया

M. N. Dutt: Kunti adored them with due rites, O king. All those ascetics were highly pleased with the adorations offered to them.

BORI CE: 15-026-004

तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्

MN DUTT: 09-280-004

तत्र धाः कथास्तात यक्रुस्ते परमर्षयः
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्

M. N. Dutt: Those great Rishis pleased the high souled king Dhritarashtra with discourses on religion and virtue.

BORI CE: 15-026-005

कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान्

MN DUTT: 09-280-005

कथान्तरे तु कस्मिंश्चिद् देवर्षि रदस्ततः
कथामिमामकथयत् सर्वप्रत्यक्षदर्शिवान्

M. N. Dutt: At the conclusion of their converse, the celestial Rishi Narada, seeing all things as objects of direct perception, said the following words.

BORI CE: 15-026-006

पुरा प्रजापतिसमो राजासीदकुतोभयः
सहस्रचित्य इत्युक्तः शतयूपपितामहः

MN DUTT: 09-280-006

नारद उवाच केकयाधिपतिः श्रीमान् राजाऽऽसीदकुतोभयः
सहस्रचित्य इत्युक्तः शतयूपपितामहः

M. N. Dutt: Narada said There was king of the Kaikeyas, possessed of great prosperity and perfectly fearless. His name was Sahasrachitya and he was the grandfather of the Shatayupa.

BORI CE: 15-026-007

स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः

MN DUTT: 09-280-007

स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः

M. N. Dutt: Resigning his kingdoin to his highly virtuous eldest Soil, the virtuous king Sahasrachitya retired into the forest.

BORI CE: 15-026-008

स गत्वा तपसः पारं दीप्तस्य स नराधिपः
पुरंदरस्य संस्थानं प्रतिपेदे महामनाः

MN DUTT: 09-280-008

स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः
पुरंदरस्य संस्थानं प्रतिपेदे महाद्युतिः

M. N. Dutt: Reaching the other end of blazing penances, that king, gifted with great splendour, attained to the region of Purandara where he continued to live in his company.

BORI CE: 15-026-009

दृष्टपूर्वः स बहुशो राजन्संपतता मया
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः

MN DUTT: 09-280-009

दृष्टपूर्वः स बहुशो राजन् सम्पतता मया
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः

M. N. Dutt: On many occasions, while visiting the region of Indra, O king, I saw that monarch, whose sins had all been consumed by penances, living in Indra's palace.

BORI CE: 15-026-010

तथा शैलालयो राजा भगदत्तपितामहः
तपोबलेनैव नृपो महेन्द्रसदनं गतः

MN DUTT: 09-280-010

तथा शैलालयो राजा भगदत्तपितामहः
तपोबलेनैव नृपो महेन्द्रसदनं गतः

M. N. Dutt: Similarly, king Shailya, the grandfather of Bhagadatta, attained to the region of Indra by the power alone of his penances.

BORI CE: 15-026-011

तथा पृषध्रो नामासीद्राजा वज्रधरोपमः
स चापि तपसा लेभे नाकपृष्ठमितो नृपः

MN DUTT: 09-280-011

तथा पृषध्रोराजाऽऽसीद् राजन् वज्रधरोपमः
स चापि तपसा लेभे नाकपृष्ठमितो गतः

M. N. Dutt: There was another king, O monarch, of the name of Prishadhra who resembled the holder of the thunder-bolt himself. That king also by his penances proceeded from the Earth to the celestial region.

BORI CE: 15-026-012

अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्

MN DUTT: 09-280-012

अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्

M. N. Dutt: In this very forest, o king, that king, viz., Purukutsa, the son of Mandhatri, acquired great Success.

BORI CE: 15-026-013

भार्या समभवद्यस्य नर्मदा सरितां वरा
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः

MN DUTT: 09-280-013

भार्या समभवद् यस्य नर्मदा सरितां वरा
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः

M. N. Dutt: That foremost of rivers, viz., Narmada, became the consort of that king. Having practised penances in this very forest, that king procceded to the celestial region.

BORI CE: 15-026-014

शशलोमा च नामासीद्राजा परमधार्मिकः
स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान्

MN DUTT: 09-280-014

शशलोमा च राजाऽऽसीद् राजन् परमधार्मिकः
सम्यगस्मिन् वने तप्त्वा ततो दिवमवाप्तवान्

M. N. Dutt: There was another king, highly righteous, of the name of Shashaloman. He, too, performed severe austerities in this forest and then ascended to the celestial region.

BORI CE: 15-026-015

द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि

MN DUTT: 09-280-015

द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्
राजन्नवाप्य दुष्प्रापां गतिमय्यां गमिष्यसि

M. N. Dutt: You also, O monarch, having arrived at this forest, shall, through the grace of the Islandborn, attain to a very high cnd and which is difficult of attainment.

BORI CE: 15-026-016

त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम्

MN DUTT: 09-280-016

त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम्

M. N. Dutt: You also. O foremost of kings, at the termination of your penances, shall become gifted with great prosperity and, accompanied by Gandhari, attain to the end reached by those great ones.

BORI CE: 15-026-017

पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः
त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति

MN DUTT: 09-280-017

पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति

M. N. Dutt: Living in the presence of the destroyer of Vala, Pandu thinks of you always. He will, O monarch, certainly assist you in the attainment of Prosperity.

BORI CE: 15-026-018

तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव

MN DUTT: 09-280-018

तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी
भर्तुः सलोकतामेषा गमिष्यति वधूस्तव

M. N. Dutt: Through serving you and Gandhari, this daughter-in-law of yours, possessed of great fame, will attain to residence with her husband in the other world.

BORI CE: 15-026-019

युधिष्ठिरस्य जननी स हि धर्मः सनातनः
वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा

MN DUTT: 09-280-019

युधिष्ठिरस्य जननी स हि धर्मः सनातनः
वयमेतत् प्रपश्यामो नृपते दिव्यचक्षुषा

M. N. Dutt: She is the mother of Yudhishthria who is the eternal Dharma. We see all this, O king, with out spiritual vision.

BORI CE: 15-026-020

प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्
संजयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति

MN DUTT: 09-280-020

प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्
संजयस्तदनुध्यानादितः स्वर्गमवाप्स्यति

M. N. Dutt: Vidura will enter into the high souled Yudhishthira. Sanjaya also, through meditation, will ascend from this world into the celestial region.

BORI CE: 15-026-021

एतच्छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात्
विद्वान्वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय

MN DUTT: 09-280-021

वैशम्पायन उवाच एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सार्धं पल्या प्रीतिमान् सम्बभूव
विद्वान् वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय
२१

M. N. Dutt: Vaishampayana said That great chief of Kuru's race, endued with learning, having, with his wife, heard these words of Narada, praised them and adored Narada with unprecedented honors.

BORI CE: 15-026-022

तथा सर्वे नारदं विप्रसंघाः; संपूजयामासुरतीव राजन्
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास्तदानीम्

MN DUTT: 09-280-022

ततः सर्वे नारदं विप्रसंघाः सम्पूजयामासुरतीव राजन्
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनः पुनः सम्प्रहृष्टास्तदानीम्

M. N. Dutt: The assembly of Brahmanas there present became filled with great joy, and desirous of pleasing king Dhritarashtra, o monarch, themselves worshipped Narada with great respect.

Home | About | Back to Book 15 Contents | ← Chapter 25 | Chapter 27 →