Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 027

BORI CE: 15-027-001

वैशंपायन उवाच
नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्

BORI CE: 15-027-002

अहो भगवता श्रद्धा कुरुराजस्य वर्धिता
सर्वस्य च जनस्यास्य मम चैव महाद्युते

MN DUTT: 09-280-023

नारदस्य तु तद् वाक्यं शशंसुर्द्विजसत्तमाः
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता
सर्वस्य च जनस्यास्य मम चैव महाद्युते

M. N. Dutt: Those foremost of twice-born persons also lauded the words of Narada. Then the royal sage Shatayupa, addressing Narada, said, Your holy self has increased the devotion of the Kuru king, of all those people here, and of myself also, O you of great splendour.

BORI CE: 15-027-003

अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित

MN DUTT: 09-280-024

अस्ति काचिद् विवक्षा तु तां मे निगदतः शृणु
धृतराष्ट्र प्रति नृपं देवर्षे लोकपूजित

M. N. Dutt: I wish to ask you something. Listen to me as I say it. It is about king, Dhritarashtra,O celestial Rishi, that are adored of all the worlds.

BORI CE: 15-027-004

सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा
युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम्

MN DUTT: 09-280-025

सर्ववृत्तान्ततवत्ज्ञो भवान् दिव्येन चक्षुषा
युक्तः पश्यसि विप्रर्षे गतिर्या विविधा नृणाम्

M. N. Dutt: You know the truth of every affair. Gifted with celestial vision, you behold, O twice-born Rishi, what the various ends are of human beings.

BORI CE: 15-027-005

उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम्
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने

MN DUTT: 09-280-026

उक्तवान् नृपतीनां त्वं महेन्द्रस्य सलोकताम्
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने

M. N. Dutt: You have said what the end has been of the kings mentioned by you, viz., association with the king of the celestials. You have not, however, O great Rishi, decured what those regions are which will be acquired by this king.

BORI CE: 15-027-006

स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो
त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः

MN DUTT: 09-280-027

स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो
त्वत्तः कीदृक् कदा चेति तन्ममाख्याहि तत्त्वतः

M. N. Dutt: O powerful one, I wish to hear from you what region will be acquired by the royal Dhritarashtra. You should tell me truly the kind of region that will be his and the time when he will attain to it.

BORI CE: 15-027-007

इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम्
व्याजहार सतां मध्ये दिव्यदर्शी महातपाः

MN DUTT: 09-280-028

इत्युक्तो नारदस्तेन वाक्यं सर्वमनोऽनुगम्
व्याजहार सभामध्ये दिव्यदर्शी महातपाः

M. N. Dutt: Thus addressed by him, Narada of celestial vision and endued with austere penances, said in the midst of the assembly these words highly agreeable to the minds of all.

BORI CE: 15-027-008

यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्

MN DUTT: 09-280-029

नारद उवाच यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्

M. N. Dutt: Going at my will to the palace of Shakra, I have seen Shakara the lord of Sachi; and there, O royal sage, I have seen king Pandu.

BORI CE: 15-027-009

तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप
तपसो दुश्चरस्यास्य यदयं तप्यते नृपः

MN DUTT: 09-280-030

तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप
तपसो दुष्करस्यास्य यदयं तपते नृपः

M. N. Dutt: There is a talk arose, O monarch, about this Dhritarashtra and those highly austere penaces which he is performing.

BORI CE: 15-027-010

तत्राहमिदमश्रौषं शक्रस्य वदतो नृप
वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः

MN DUTT: 09-280-031

तत्राहमिदमश्रौषं शक्रस्य वदतः खयम्
वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः

M. N. Dutt: There I heard from the lips of Shakra himself that there are three years yet of the period of life of this king.

BORI CE: 15-027-011

ततः कुबेरभवनं गान्धारीसहितो नृपः
विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः

MN DUTT: 09-280-032

ततः कुबेरभवनं गान्धरीसहितो नृपः
प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः
कामगेन विमानेन दिव्याभरणभूषितः

M. N. Dutt: After that, king Dhritarashtra, accompanied by his wife Gandhari, will go to the regions of Kubera and be highly honored by that king of kings. He will go there on a car moving at his will, his his body adorned with celestial ornaments.

BORI CE: 15-027-012

कामगेन विमानेन दिव्याभरणभूषितः
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-027-013

संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्
स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि

MN DUTT: 09-280-033

ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः
संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्
स्वच्छन्देनेति धर्मात्मा यन्मां त्वमनुपृच्छसि

M. N. Dutt: He is the son of a Rishi; he is highly blessed; he has exhausted all his sins by his penances. Gifted with a righteous soul, he will roam at will through the regions of the celestials, the Gandharvas, and the Rakshasas. That about which you have enquired, is a mystery to the gods. Through my affection for you, I have said this high truth.

BORI CE: 15-027-014

देवगुह्यमिदं प्रीत्या मया वः कथितं महत्
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः

MN DUTT: 09-280-034

देवगुह्यमिदं प्रीत्या मया वः कथितं महत्
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः

M. N. Dutt: You all are possessed of the wealth of Shrutis and have burnt all your sins by your penances.

BORI CE: 15-027-015

इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः

MN DUTT: 09-280-035

वैशम्पायन उवाच इति ते तस्य तच्छ्रुत्वा देवर्मधुरं वचः
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः

M. N. Dutt: Vaishampayana said Hearing these sweet words of the celestial Rishi, all the persons there assembled, as also king Dhritarastra became greatly pleased.

BORI CE: 15-027-016

एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः

MN DUTT: 09-280-036

एवं कथाभिरन्वास्य धृतराष्ट्र मनीषिणः
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः

M. N. Dutt: Having cheered Dhritarashtra of great wisdom with such talk, they left the place, going away by the path that belongs to those who are crowned with success.

Home | About | Back to Book 15 Contents | ← Chapter 26 | Chapter 28 →