Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 028

BORI CE: 15-028-001

वैशंपायन उवाच
वनं गते कौरवेन्द्रे दुःखशोकसमाहताः
बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः

MN DUTT: 09-281-001

वैशम्पायन उवाच वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः
बभूवुः पाण्डवा राजन् मातृशोकेन चान्विताः

M. N. Dutt: Vaishampayana said, Upon the retirement of the king of the Kurus into the forest, the Pandavas, O king, afflicted besides by grief on account of their mother, became very dispirited.

BORI CE: 15-028-002

तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति

MN DUTT: 09-281-002

तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति

M. N. Dutt: The citizens also of Hastinapur were possessed by deep sorrow. The Brahmanas always talked of the old king.

BORI CE: 15-028-003

कथं नु राजा वृद्धः स वने वसति निर्जने
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्

MN DUTT: 09-281-003

कथं नु राजा वृद्धः स वने वसति निर्जने
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्

M. N. Dutt: How, indeed, will the king, who has become old, live in the solitary forest? How will the highly blessed Gandhari, and Pritha, the daughter of Kuntibhoja, live there?

BORI CE: 15-028-004

सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम्
किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः

MN DUTT: 09-281-004

सुखार्हः स हि राजर्षिरसुखी तद् वनं महत्
किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः

M. N. Dutt: The royal sage has always lived in the enjoyment of every comfort. He will certainly be very miserable. Arrived in the deep forest, what is now the condition of that personage of royal descent, who is, again, bereft of vision?

BORI CE: 15-028-005

सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती
राज्यश्रियं परित्यज्य वनवासमरोचयत्

MN DUTT: 09-281-005

सुदुष्कृतं कृतवती कुन्ती पुत्रानपश्यती
राज्यश्रियं परित्यज्य वनं सा समरोचयत्

M. N. Dutt: Difficult is the feat that Kunti has performed by separating herself from her sons. Alas, renouncing royal prosperity, she choose a life in the forest.

BORI CE: 15-028-006

विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान्
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः

MN DUTT: 09-281-006

विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान्
स च गावल्गणिर्थीमान् भर्तृपिण्डानुपालकः

M. N. Dutt: What, again, is the condition of Vidura who is always devoted to the service of his elder brother? How also is the intelligent son of Gavalgani who is so faithful to the salt given him by his master?

BORI CE: 15-028-007

आकुमारं च पौरास्ते चिन्ताशोकसमाहताः
तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम्

MN DUTT: 09-281-007

आकुमारं च पौरास्ते चिन्ताशोकसमाहताः
तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम्

M. N. Dutt: The citizens, including even the minors, meeting together, asked one another these questions.

BORI CE: 15-028-008

पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे

MN DUTT: 09-281-008

पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः
शोचन्तो मातरं वृद्धामूर्नातिचिरं पुरे

M. N. Dutt: The Pandavas also, greatly stricken with grief, bewailed for their old mother, and could not live in their city long.

BORI CE: 15-028-009

तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम्
गान्धारीं च महाभागां विदुरं च महामतिम्

MN DUTT: 09-281-009

तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम्
गान्धारी च महाभागां विदुरं च महामतिम्

M. N. Dutt: Thinking also of their old sire, the king, who had lost all his children, and the highly blessed Gandhari, and Vidura of great intelligence, they could not enjoy peace of mind.

BORI CE: 15-028-010

नैषां बभूव संप्रीतिस्तान्विचिन्तयतां तदा
न राज्ये न च नारीषु न वेदाध्ययने तथा

MN DUTT: 09-281-010

नैषां बभूव सम्प्रीतिस्तान् विचिन्तयतां तदा
न राज्ये न च नारीषु न वेदाध्ययनेषु च

M. N. Dutt: They had no pleasure in sovereignty, nor in women, nor in the study of the Vedas.

BORI CE: 15-028-011

परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम्
तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः

MN DUTT: 09-281-011

परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम्
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः

M. N. Dutt: Despair entered their souls as they thought of the old king and as they repeated, of that terrible destruction of kinsinen.

BORI CE: 15-028-012

अभिमन्योश्च बालस्य विनाशं रणमूर्धनि
कर्णस्य च महाबाहोः संग्रामेष्वपलायिनः

BORI CE: 15-028-013

तथैव द्रौपदेयानामन्येषां सुहृदामपि
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन्

MN DUTT: 09-281-012

अभिमन्योश्च बालस्य विनाशं रणमूर्धनि
कर्णस्य च महाबाहो संग्रामेप्वपलायिनः
तथैव द्रौपदेयानामन्येषां सुहृदामपि
वधं संस्मृत्य ते वीरा नानिप्रमनसोऽभवन्

M. N. Dutt: Indeed, thinking of the destruction of the youthful Abhimanyu on the field of battle, of the mighty-armed Karna who never retreated from fight, of the sons of Draupadi, and of other friends of theirs, those heroes became highly dispirited.

BORI CE: 15-028-014

हतप्रवीरां पृथिवीं हतरत्नां च भारत
सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे

MN DUTT: 09-281-013

हतप्रवीरां पृथिवी हृतरत्नां च भारत
सदैव चिन्तयन्तस्ते न शर्म चोपलेभिरे

M. N. Dutt: They could not get peace of mind upon repeatedly thinking that the Earth had become divested of both her heroes and her riches.

BORI CE: 15-028-015

द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत्

MN DUTT: 09-281-014

द्रौपदी हतपुत्रा च सुभद्रा चैव भाविनी
नातिप्रीतियुते देव्यो तदाऽऽस्तामप्रहृष्टवत्

M. N. Dutt: Draupadi had lost all her children, and the beautiful Subhadra also had become childless. They, too, were of cheerless hearts and grieved greatly.

BORI CE: 15-028-016

वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम्
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः

MN DUTT: 09-281-015

वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम्
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः

M. N. Dutt: Seeing, however, the son of Virata's daughter, viz., your sire Parikshit, your grandsires somehow lived.

Home | About | Back to Book 15 Contents | ← Chapter 27 | Chapter 29 →