Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 029

BORI CE: 15-029-001

वैशंपायन उवाच
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः
स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः

MN DUTT: 09-282-001

वैशम्पायन उवाच एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः
स्मरन्तो मातरं वीरा वभूवुर्भृशदुःखिताः

M. N. Dutt: Those foremost of men, the heroic Pandavas, those delighters of their mother-became greatly stricken with grief.

BORI CE: 15-029-002

ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे

MN DUTT: 09-282-002

राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे

M. N. Dutt: They who had formerly been always engaged in royal offices, did not at that time attend to those deeds at all in their capital.

BORI CE: 15-029-003

आविष्टा इव शोकेन नाभ्यनन्दन्त किंचन
संभाष्यमाणा अपि ते न किंचित्प्रत्यपूजयन्

MN DUTT: 09-282-003

प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन
सम्भाष्यमाणा अपि ते न किञ्चित् प्रत्यपूजयन्

M. N. Dutt: Stricken with deep sorrow, they could not find pleasure from anything. It any body asked them, they never honored him with an answer.

BORI CE: 15-029-004

ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्

MN DUTT: 09-282-004

ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्

M. N. Dutt: Although those irresistible heroes were grave like the ocean, yet they were now deprived of their knowledge and their very senses by the grief they left.

BORI CE: 15-029-005

अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः
कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा

MN DUTT: 09-282-005

अचिन्तयंश्च जननी ततस्ते पाण्डुनन्दनाः
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा

M. N. Dutt: Thinking of their mother, the sons of Pandu became anxious as to how their emaciated mother was serving the old pair.

BORI CE: 15-029-006

कथं च स महीपालो हतपुत्रो निराश्रयः
पत्न्या सह वसत्येको वने श्वापदसेविते

MN DUTT: 09-282-006

कथं च स महीपालो हतपुत्रो निराश्रयः
पल्या सह वसत्येको वने श्वापदसेविते

M. N. Dutt: How, indeed, is that king; whose sons have all been killed and who is without refuge, living alone, with only his wife, in the forest haunted by beasts of prey?

BORI CE: 15-029-007

सा च देवी महाभागा गान्धारी हतबान्धवा
पतिमन्धं कथं वृद्धमन्वेति विजने वने

MN DUTT: 09-282-007

सा च देवी महाभागा गान्धारी हतबान्धवा
पतिमन्धं कथं वृद्धमन्वेति विजने वने

M. N. Dutt: Alas, how does that highly blessed queen, Gandhari, whose dear ones have all been killed, follow her blind husband in the solitary forest.

BORI CE: 15-029-008

एवं तेषां कथयतामौत्सुक्यमभवत्तदा
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया

MN DUTT: 09-282-008

एवं तेषां कथयतामौत्सुक्यमभवत् तदा
गमने चाभवद् बुद्धिधृतराष्ट्रदिदृक्षया

M. N. Dutt: Such was the anxiety shown by the Pandavas when they talked with one another. They then set their hearts upon beholding the king in his forest asylum.

BORI CE: 15-029-009

सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्
अहो मे भवतो दृष्टं हृदयं गमनं प्रति

MN DUTT: 09-282-009

सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्
अहो मे भवतो दृष्टं हृदयं गमनं प्रति

M. N. Dutt: Then bowing down to the king, Sahadeva said, “I think you wish to see our sire.

BORI CE: 15-029-010

न हि त्वा गौरवेणाहमशकं वक्तुमात्मना
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्

MN DUTT: 09-282-010

न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्

M. N. Dutt: From my respect for you, however, I could not speedily speak on the subject of our journey to the forest. The time for that sojourn in now come.

BORI CE: 15-029-011

दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम्
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम्

MN DUTT: 09-282-011

दिष्ट्या द्रक्ष्यामि तां कुन्ती वर्तयन्ती तपस्विनीम्
जटिलां तापसी वृद्धां कुशकाशपरिक्षताम्

M. N. Dutt: By good luck I shall see Kunti performing penances, with matted locks on her head, practising severe austerities, and emaciated by sleeping on blades of Kusha and Kasha.

BORI CE: 15-029-012

प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्
कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्

MN DUTT: 09-282-012

प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्
कदा तु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्

M. N. Dutt: She was brought up in palaces, and nursed in every comfort and luxury. Alas, when shall I see my mother who is now toil-worn and plunged into great misery.

BORI CE: 15-029-013

अनित्याः खलु मर्त्यानां गतयो भरतर्षभ
कुन्ती राजसुता यत्र वसत्यसुखिनी वने

MN DUTT: 09-282-013

अनित्याः खलु मर्त्यानां गतयो भरतर्षभ
कुन्ती राजसुता यत्र वसत्यसुखिता वने

M. N. Dutt: Forsooth, O chief of Bharata's race, the ends of men are exceedingly uncertain, since Kunti, who is a princess by birth, is now living in misery in the forest.'

BORI CE: 15-029-014

सहदेववचः श्रुत्वा द्रौपदी योषितां वरा
उवाच देवी राजानमभिपूज्याभिनन्द्य च

MN DUTT: 09-282-014

सहदेववचः श्रुत्वा द्रौपदी योषितां वरा
उवाच देवी राजानमभिपूज्याभिनन्द्य च

M. N. Dutt: Hearing these words of Sahadeva, queen Draupadi, that foremost of all women duly honoring the king, said, with proper salutations,

BORI CE: 15-029-015

कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा
जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप

MN DUTT: 09-282-015

कदा द्रक्ष्यामि नां देवीं यदि जीवति सा पृथा
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप

M. N. Dutt: Alas, when shall I see queen Pritha, if, indeed, she is alive! I shall consider my life as not passed in vain if I succeed in seeing her once more, O king.

BORI CE: 15-029-016

एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि

MN DUTT: 09-282-016

एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः
योऽद्यत्वमस्मान् राजेन्द्र श्रेयसा योजयिष्यसि

M. N. Dutt: Let this sort of understanding be ever firm in you. Let your mind always take a pleasure in such virtue as is involved, O king of kings, in your desire of granting such a high boon on us.

BORI CE: 15-029-017

अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम्
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च

MN DUTT: 09-282-017

अग्रपादस्थितं चेमं विद्धि राजन् वधूजनम्
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च

M. N. Dutt: Know, O king, that all these ladies of your house are staying with their feet raised for the journey, from desire of seeing Kunti and Gandhari, and my father-in-law.

BORI CE: 15-029-018

इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ
सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत्

MN DUTT: 09-282-018

इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ
सेनाध्यक्षान् समानाय्या सर्वानिदमुवाच ह

M. N. Dutt: Thus addressed by queen Draupadi, the king, O chief of Bharata's race, summoned all the leaders of his army to his presence and told them.

BORI CE: 15-029-019

निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्
द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम्

MN DUTT: 09-282-019

निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्
द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम्

M. N. Dutt: 'Cause my army, full of cars and elephants, to march out. I shall see king Dhritarashtra who is now living in the forest.

BORI CE: 15-029-020

स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः

MN DUTT: 09-282-020

स्त्र्यध्यक्षांश्चाब्रवीद् राजा यानानि विविधानि मे
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः

M. N. Dutt: To the officers in charge of the ladies word the king gave the order, 'Let various kinds of conveyances be properly equipt, as also all my closed litters counting by thousands.

BORI CE: 15-029-021

शकटापणवेशाश्च कोशशिल्पिन एव च
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति

MN DUTT: 09-282-021

शकटापणवेशाश्च कोशः शिल्पिन एव च
निर्यान्तु कोषपालाश्च कुरुक्षेत्राश्रमं प्रति

M. N. Dutt: Let carriages and granaries and wardrobes, and treasuries, be equipt and ordered out, and let mechanics have ihe command to march out. Let men in charge of treasuries go out on the way leading to the ascetic hermitage of Kurukshetra.

BORI CE: 15-029-022

यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम्
अनावृतः सुविहितः स च यातु सुरक्षितः

MN DUTT: 09-282-022

यश्च पौरजनः कश्चिद् द्रष्टुमिच्छति पार्थिवम्
अनावृतः सुविहितः स च यातु सुरक्षितः

M. N. Dutt: Whoever amongst the citizens wishes to see the king, is allowed to do so without any restriction. Let him properly protected.

BORI CE: 15-029-023

सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम

MN DUTT: 09-282-023

सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम

M. N. Dutt: Let cooks and superintendents of kitchens, and the whole culinary establishment, and various kinds of edibles and viands be ordered to be borne out on carts and conveyances. proceed,

BORI CE: 15-029-024

प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम्
क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च

MN DUTT: 09-282-024

प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम्
क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च

M. N. Dutt: Let it be proclaimed that we march out tomorrow. Indeed, let no delay take place. Let pavilions and resting houses of various kinds be erected on the way.

BORI CE: 15-029-025

एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः
श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः

MN DUTT: 09-282-025

एवमाज्ञाप्य राजा स भ्रातृभिः सहपाण्डवः
श्वोभूते निर्ययौ राजन् सस्त्रीवृद्धपुरःसरः

M. N. Dutt: These were the commands which the eldest son of Pandu gave, with his brothers. When morning came, O monarch, the king started with a large following of women and old men.

BORI CE: 15-029-026

स बहिर्दिवसानेवं जनौघं परिपालयन्
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति

MN DUTT: 09-282-026

स बहिर्दिवसानेव जनौघं परिपालयन्
न्यवसन्नृपतिः पञ्च ततोऽगच्छद् वनं प्रति

M. N. Dutt: Going out of his city, king Yudhishthira waited five days for such citizens as might accompany him and then went towards the forest.

Home | About | Back to Book 15 Contents | ← Chapter 28 | Chapter 30 →