Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 030

BORI CE: 15-030-001

वैशंपायन उवाच
आज्ञापयामास ततः सेनां भरतसत्तमः
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः

MN DUTT: 09-283-001

वैशम्पायन उवाच आज्ञापयामास ततः सेनां भरतसत्तमः
अर्जुनप्रमुखैर्गुप्ता लोकपालोपमैनरैः

M. N. Dutt: That foremost one of Bharata's race, then ordered his troops, which were protected by heroes who were headed by Arjuna, and who resembled the very guardians of the universe, to march out.

BORI CE: 15-030-002

योगो योग इति प्रीत्या ततः शब्दो महानभूत्
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति

MN DUTT: 09-283-002

योगो योग इति प्रीत्या ततः शब्दो महानभूत्
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति

M. N. Dutt: Immediately loud clamour consisting of the words, 'Equip, Equip'! of horse-men, O Bharata, engaged in equipping their horses.

BORI CE: 15-030-003

केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः
रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः

MN DUTT: 09-283-003

केचिद् यानैनरा जग्मुः केचिदश्वैर्महाजवैः
काञ्चनैश्च स्थैः केचिज्ज्वलितज्वलनोपमैः

M. N. Dutt: Some proceeded on carriages and vehicles, some on quick-coursing horses, and some on a arose cars made of gold and effulgent like blazing fires.

BORI CE: 15-030-004

गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप
पदातिनस्तथैवान्ये नखरप्रासयोधिनः

MN DUTT: 09-283-004

गजेन्द्रश्च तथैवान्ये केचिदुष्टैनराधिप
पदातिनस्तथैवान्ये नखरप्रासयोधिनः

M. N. Dutt: Some proceeded on powerful elephants and some on camels, O king. Some proceeded on foot, which belonged to that class of combatants which is arined with tiger like claws.

BORI CE: 15-030-005

पौरजानपदाश्चैव यानैर्बहुविधैस्तथा
अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया

MN DUTT: 09-283-005

पौरजानपदाश्चैव यानैर्बहुविधैस्तथा
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदृक्षवः

M. N. Dutt: The citizens and inhabitants of the provinces, desirous of beholding Dhritarashtra, followed the king on various kinds of conveyances.

BORI CE: 15-030-006

स चापि राजवचनादाचार्यो गौतमः कृपः
सेनामादाय सेनानी प्रययावाश्रमं प्रति

MN DUTT: 09-283-006

स चापि राजवचनादाचार्यो गौतमः कृपः
सेनामादाय सेनानी प्रययावाश्रमं प्रति

M. N. Dutt: The preceptor Kripa also, of Gautama's race, that great leader of army, taking all the forces with him, proceeded, at the command of the king, towards the old king's hermitage.

BORI CE: 15-030-007

ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः

BORI CE: 15-030-008

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
रथानीकेन महता निर्ययौ कुरुनन्दनः

MN DUTT: 09-283-007

ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
रथानीकेन महता निर्जगाम कुरुद्वहः

M. N. Dutt: The Kuru king Yudhishthira, that perpetuator of Kuru's race, surrounded on a large number of Brahmanas' his praises lauded by a large band of Sutas and Magadhas and bards, and with a white umbrella held over his head, and surrounded by a large number of cars, started on his journey.

BORI CE: 15-030-009

गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः
सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः

MN DUTT: 09-283-008

गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः

M. N. Dutt: Vrikodara, the son of the Wind-God, went on an elephant huge as a hill, equipt with strong bow and machines and weapons of attack and defense.

BORI CE: 15-030-010

माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ
जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ

MN DUTT: 09-283-009

माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ
जग्मतुः शीघ्रगमनौ संनद्धकवचध्वजौ

M. N. Dutt: The twin sons of Madri went on two quickcoursing horses, well cased in mail, wellprotected, and equip with banners.

BORI CE: 15-030-011

अर्जुनश्च महातेजा रथेनादित्यवर्चसा
वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम्

MN DUTT: 09-283-010

अर्जुनश्च महातेजा रथेनादित्यवर्चसा
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम्

M. N. Dutt: Arjuna of great energy, with senses under restraint, proceeded on an excellent car effulgent like the sun to which were yoked excellent white horses.

BORI CE: 15-030-012

द्रौपदीप्रमुखाश्चापि स्त्रीसंघाः शिबिकागताः
स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु

MN DUTT: 09-283-011

द्रौपदीप्रमुखश्चापि स्त्रीसंघाः शिबिकायुताः
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु

M. N. Dutt: The royal ladies headed by Draupadi proceeded in closed litters protected by the superintendents of women. They scattered showers of wealth as they went on.

BORI CE: 15-030-013

समृद्धनरनागाश्वं वेणुवीणानिनादितम्
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ

MN DUTT: 09-283-012

समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम्
शुशुभे पाण्डवं सैन्यं तत् तदा भरतर्षभ

M. N. Dutt: Teeming with cars and elephants and horses, and echoing with the blare of trumpets and the music of Vinas, the Pandav army, O monarch, shone with great beauty.

BORI CE: 15-030-014

नदीतीरेषु रम्येषु सरत्सु च विशां पते
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुंगवाः

MN DUTT: 09-283-013

नदीतीरेषु रम्येषु सरःसु च विशाम्पते
वासान् कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः

M. N. Dutt: Those chiefs of Kuru's race proceeded slowly, resting by delightful banks of rivers and lakes, O monarch.

BORI CE: 15-030-015

युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः

MN DUTT: 09-283-014

युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः
युधिष्ठिरस्य वचनात् पुरगुप्ति प्रचक्रतुः

M. N. Dutt: Yuyutsu of great energy, and Dhaumya, the priest, at the command of Yudhishthira, were engaged in protecting the city.

BORI CE: 15-030-016

ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्
क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम्

BORI CE: 15-030-017

स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह

MN DUTT: 09-283-015

ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्
क्रमेणोत्तीर्य यमुना नदी परमपावनीम्
स ददर्शाश्रमं दूराद् राजर्षेस्तस्य धीमतः
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह

M. N. Dutt: By slow marches, king Yudhishthira, reached Kurukshetra, and then, crossing the Yamuna, that highly sacred river, he saw from a distance the hermitage, O you of Kuru's race, of the royal sage of great wisdom and of Dhritarashtra.

BORI CE: 15-030-018

ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा
विवेश सुमहानादैरापूर्य भरतर्षभ

MN DUTT: 09-283-016

ततः प्रमुदित: सर्वो जनस्तद् वनमञ्जसा
विवेश सुमहानादैरापूर्य भरतर्षभ

M. N. Dutt: Then all the men became filled with joy and quickly entered the forest, filling it with loud sounds of joy, O chief of Bharata's race.

Home | About | Back to Book 15 Contents | ← Chapter 29 | Chapter 31 →