Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 035

BORI CE: 15-035-001

वैशंपायन उवाच
तथा समुपविष्टेषु पाण्डवेषु महात्मसु
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम्

BORI CE: 15-035-002

धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप

MN DUTT: 09-288-001

वैशम्पायन उवाच ततः समुपविष्टेषु पाण्डवेषु महात्मसु
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्
धृतराष्ट्र महाबाहो कच्चित् ते वर्तते तपः
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप

M. N. Dutt: Vaishampayana said, After the noble Pandavas had all been seated, Satyavati's son Vyasa said, 'O Dhritarashtra of mighty-arms, have you been able to achieve penances? Is your mind, O king, pleased with your living in the forest?

BORI CE: 15-035-003

कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ

MN DUTT: 09-288-002

कच्चिद्धृदि न ते शोको राजन् पुत्रविनाशजः
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ

M. N. Dutt: Has your grief begotten of the destruction of our sons in battle, disappeared from your heart? Are all your perceptions, O sinless one, now clear?

BORI CE: 15-035-004

कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते

MN DUTT: 09-288-003

कच्चिद् बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्
कच्चिद् वधूश्च गान्धारी न शोकेनाभिभूयते

M. N. Dutt: Do you practise the ordinances of forest-life after having made your heart firin? Does my daughter-in-law, Gandhari, suffer herself to be overwhelmed by grief?

BORI CE: 15-035-005

महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति

MN DUTT: 09-288-004

महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति

M. N. Dutt: She is endued with great wisdom. Endued with intelligence, that queen understands both virtue and profit. She is well conversant with the truths which relate to both prosperity and adversity. Does not still grieve?

BORI CE: 15-035-006

कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहंकृता
या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता

MN DUTT: 09-288-005

कच्चित् कुन्ती च राजंस्त्वां शुश्रूषत्यनहंकृता
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता

M. N. Dutt: Does Kunti, o king, who for her devotion to the service of her seniors, left her children, attend to your wants and serve your with all humility?

BORI CE: 15-035-007

कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः

MN DUTT: 09-288-006

कच्चिद् धर्मसुतो राजा त्वया प्रत्यभिनन्दितः
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः

M. N. Dutt: Have the high-minded and great king Yudhishthira, the son of Dharma, and Bhima and Arjuna, and the twins, been sufficiently comforted?

BORI CE: 15-035-008

कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः
कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप

MN DUTT: 09-288-007

कच्चिन्नन्दसि दृष्ट्वैतान् कच्चित् ते निर्मलं मनः
कच्चिच्च शुद्धभावोऽसि जातज्ञानो नराधिप

M. N. Dutt: Do you feel delight at seeing them? Has your mind become freed from every strain? Has your disposition, O king, become pure on account of he increase of your knowledge?

BORI CE: 15-035-009

एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत
निर्वैरता महाराज सत्यमद्रोह एव च

MN DUTT: 09-288-008

एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत
निर्वैरता महाराज सत्यमक्रोध एव च

M. N. Dutt: These three, O king, are the foremost of all concerns, O Bharata, viz., abstension from injury to any creation, truth, and freedom from anger.

BORI CE: 15-035-010

कच्चित्ते नानुतापोऽस्ति वनवासेन भारत
स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो

MN DUTT: 09-288-009

कच्चित् तेन च मोहोऽस्ति वनवासेन भारत
स्ववशे वन्यमन्नं वा उपवासोऽपि वा भवेत्

M. N. Dutt: Does your forest-life any longer prove painful to you? Are you able to acquire with your own exertions the products of the forest for your food? Do fasts pain you now?

BORI CE: 15-035-011

विदितं चापि मे राजन्विदुरस्य महात्मनः
गमनं विधिना येन धर्मस्य सुमहात्मनः

MN DUTT: 09-288-010

विदितं चापि राजेन्द्र विदुरस्य महात्मनः
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः

M. N. Dutt: Have you learnt 'o king, how the great Vidura, who was Dharma's self, left this world?

BORI CE: 15-035-012

माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः
महाबुद्धिर्महायोगी महात्मा सुमहामनाः

MN DUTT: 09-288-011

माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः
महाबुद्धिर्महायोगी महात्मा सुमहामनाः

M. N. Dutt: Through the curse of Mandavya, the deity of Virtue became born as Vidura. He was gifted with great intelligence. Endued with high penances, he was great and high-minded.

BORI CE: 15-035-013

बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः
न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः

MN DUTT: 09-288-012

बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु च
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः

M. N. Dutt: Even Brihaspati among the celestials, and Shukra among the Asuras, had not intelligence like that foremost of persons.

BORI CE: 15-035-014

तपोबलव्ययं कृत्वा सुमहच्चिरसंभृतम्
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः

MN DUTT: 09-288-013

तपोबलव्ययं कृत्वा सुचिरात् सम्भृतं तदा
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः

M. N. Dutt: The eternal deity of Virtue was stupefied by the Rishi Mandavya with an expenditure of his penances acquired for a long time with great care,

BORI CE: 15-035-015

नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः

MN DUTT: 09-288-014

नियोगाद् ब्रह्मणः पूर्वे मया स्वेन बलेन च
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः

M. N. Dutt: At the command of the grandfather and through my own energy, the highly intelligent Vidura was procreated by me upon a soil owned by Vichitravirya.

BORI CE: 15-035-016

भ्राता तव महाराज देवदेवः सनातनः
धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः

MN DUTT: 09-288-015

भ्राता तव महाराज देवदेवः सनातनः
धारणान्मनसा ध्यानाद् यं धर्मं कवयो विदुः

M. N. Dutt: A deity of deities, and eternal, he was, O king, your brother. The learned know him to be Dharma on account of his practices of concentration and abstraction.

BORI CE: 15-035-017

सत्येन संवर्धयति दमेन नियमेन च
अहिंसया च दानेन तपसा च सनातनः

MN DUTT: 09-288-016

सत्येन संवर्धयति यो दमेन शमेन च
अहिंसया च दानेन तप्यमानः सनातनः

M. N. Dutt: He grows with truth, self-respect, tranquillity of heat, mercy, and gifts. He is always engaged in penances, and is eternal.

BORI CE: 15-035-018

येन योगबलाज्जातः कुरुराजो युधिष्ठिरः
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना

MN DUTT: 09-288-017

येन योगबलाज्जातः कुरुराजो युधिष्ठिरः
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना

M. N. Dutt: From that deity of Virtue, through YogaPower, the Kuru king Yudhishthria also took his birth. Yudhishthira, therefore, O king, is Dharma of great wisdom and immeasurable intelligence.

BORI CE: 15-035-019

यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा
यथाकाशं तथा धर्म इह चामुत्र च स्थितः

MN DUTT: 09-288-018

यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः

M. N. Dutt: Dharma exists both in this world and in the next, and is like fire or wind or water or earth or space.

BORI CE: 15-035-020

सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम्
दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः

MN DUTT: 09-288-019

सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः

M. N. Dutt: He is, o king of kings, capable of going everywhere and exists, pervading the entire universe. He is capable of being seen by only those who are the foremost of the deities and those who are purged of every sin and crowned with ascetic success.

BORI CE: 15-035-021

यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः
स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः

MN DUTT: 09-288-020

यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः
स एष राजन् दृश्यस्ते पाण्डवः प्रेष्यवत् स्थितः

M. N. Dutt: He who is Dharma, is Vidura and he who is Vidura is the (eldest) son of Pandu. That son of Pandu, O king, is capable of being perceived by you. He is before you as your servitor.

BORI CE: 15-035-022

प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः
दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः

MN DUTT: 09-288-021

प्रविष्टः स महात्मानं भ्राता ते बुद्धिसत्तमः
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः

M. N. Dutt: Gifted with great Yoga-Power, your highsouled brother, that foremost of intelligent men, seeing the high-souled Yudhishthira, the son of Kunti has entered into his body.

BORI CE: 15-035-023

त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ
संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक

MN DUTT: 09-288-022

त्वां चापि श्रेयसा योक्ष्ये न चिराद् भरतर्षभ
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रका

M. N. Dutt: O chief of Bharata's race, I shall unite you also with great benefit. Know, O son, that I am come here for removing your doubts.

BORI CE: 15-035-024

न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः
आश्चर्यभूतं तपसः फलं संदर्शयामि वः

MN DUTT: 09-288-023

न कृतं यैः पुरा कैश्चित् कर्म लोके महर्षिभिः
आश्चर्यभूतं तपसः फलं तद् दर्शयामि वः

M. N. Dutt: I shall show you some feat which has never been accomplished before by any of the great Rishis-some wonderful effect of my penances.

BORI CE: 15-035-025

किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम्
द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा

MN DUTT: 09-288-024

किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम्
द्रष्टुं स्प्रष्टुमथ श्रोतुं तत्कर्ताऽस्मि तवानघ

M. N. Dutt: What object is that, O king, whose accomplishment you wish from me? Tell me what is that which you wish to see or ask or hear? O sinless one, I shall accomplish it.

Home | About | Back to Book 15 Contents | ← Chapter 34 | Chapter 36 →